< 1 Timothy 3 >
1 This saying is trustworthy: If anyone aspires to the office of overseer, he desires a good work.
यदि कश्चिद् अध्यक्षपदम् आकाङ्क्षते तर्हि स उत्तमं कर्म्म लिप्सत इति सत्यं।
2 Therefore the overseer must be above reproach, the husband of one wife, sober-minded, sensible, respectable, hospitable, able to teach,
अतोऽध्यक्षेणानिन्दितेनैकस्या योषितो भर्त्रा परिमितभोगेन संयतमनसा सभ्येनातिथिसेवकेन शिक्षणे निपुणेन
3 not given to wine, not violent, not greedy for sordid gain, but gentle, not contentious, and not a lover of money.
न मद्यपेन न प्रहारकेण किन्तु मृदुभावेन निर्व्विवादेन निर्लोभेन
4 He must lead his own household well, keeping his children in submission with all dignity.
स्वपरिवाराणाम् उत्तमशासकेन पूर्णविनीतत्वाद् वश्यानां सन्तानानां नियन्त्रा च भवितव्यं।
5 (For if a man does not know how to lead his own household, how will he take care of God's church?)
यत आत्मपरिवारान् शासितुं यो न शक्नोति तेनेश्वरस्य समितेस्तत्त्वावधारणं कथं कारिष्यते?
6 He must not be a new convert, or he might become puffed up and fall into the condemnation of the devil.
अपरं स गर्व्वितो भूत्वा यत् शयतान इव दण्डयोग्यो न भवेत् तदर्थं तेन नवशिष्येण न भवितव्यं।
7 He must also have a good reputation among outsiders, so that he does not fall into the reproach and snare of the devil.
यच्च निन्दायां शयतानस्य जाले च न पतेत् तदर्थं तेन बहिःस्थलोकानामपि मध्ये सुख्यातियुक्तेन भवितव्यं।
8 Deacons likewise must be dignified, not double-tongued, not given to much wine, and not greedy for sordid gain.
तद्वत् परिचारकैरपि विनीतै र्द्विविधवाक्यरहितै र्बहुमद्यपाने ऽनासक्तै र्निर्लोभैश्च भवितव्यं,
9 They must hold the mystery of the faith with a clear conscience.
निर्म्मलसंवेदेन च विश्वासस्य निगूढवाक्यं धातिव्यञ्च।
10 They must first be tested; if they are above reproach, let them serve as deacons.
अग्रे तेषां परीक्षा क्रियतां ततः परम् अनिन्दिता भूत्वा ते परिचर्य्यां कुर्व्वन्तु।
11 Their wives likewise must be dignified, not slanderers, but sober-minded and faithful in all things.
अपरं योषिद्भिरपि विनीताभिरनपवादिकाभिः सतर्काभिः सर्व्वत्र विश्वास्याभिश्च भवितव्यं।
12 A deacon must be the husband of one wife and must lead his children and his own household well.
परिचारका एकैकयोषितो भर्त्तारो भवेयुः, निजसन्तानानां परिजनानाञ्च सुशासनं कुर्य्युश्च।
13 For those who have served well as deacons obtain a good standing for themselves along with great boldness in the faith that is in Christ Jesus.
यतः सा परिचर्य्या यै र्भद्ररूपेण साध्यते ते श्रेष्ठपदं प्राप्नुवन्ति ख्रीष्टे यीशौ विश्वासेन महोत्सुका भवन्ति च।
14 I am writing these things to yoʋ, hoping to come to yoʋ soon.
त्वां प्रत्येतत्पत्रलेखनसमये शीघ्रं त्वत्समीपगमनस्य प्रत्याशा मम विद्यते।
15 But if I delay, I am writing so that yoʋ may know how one ought to conduct himself in the household of God, which is the church of the living God, a pillar and foundation of the truth.
यदि वा विलम्बेय तर्हीश्वरस्य गृहे ऽर्थतः सत्यधर्म्मस्य स्तम्भभित्तिमूलस्वरूपायाम् अमरेश्वरस्य समितौ त्वया कीदृश आचारः कर्त्तव्यस्तत् ज्ञातुं शक्ष्यते।
16 Beyond all question, great is the mystery of godliness: God was revealed in the flesh, vindicated by the Spirit, seen by angels, preached among nations, believed on in the world, and taken up in glory.
अपरं यस्य महत्त्वं सर्व्वस्वीकृतम् ईश्वरभक्तेस्तत् निगूढवाक्यमिदम् ईश्वरो मानवदेहे प्रकाशित आत्मना सपुण्यीकृतो दूतैः सन्दृष्टः सर्व्वजातीयानां निकटे घोषितो जगतो विश्वासपात्रीभूतस्तेजःप्राप्तये स्वर्गं नीतश्चेति।