< Matthew 4 >
1 then the/this/who Jesus to lead toward the/this/who deserted by/under: by the/this/who spirit/breath: spirit to test/tempt: tempt by/under: by the/this/who devilish/the Devil
ततः परं यीशुः प्रतारकेण परीक्षितो भवितुम् आत्मना प्रान्तरम् आकृष्टः
2 and to fast day forty and night forty later to hunger
सन् चत्वारिंशदहोरात्रान् अनाहारस्तिष्ठन् क्षुधितो बभूव।
3 and to come near/agree the/this/who to test/tempt: tempt to say it/s/he if son to be the/this/who God (to say *NK(O)*) in order that/to the/this/who stone this/he/she/it bread to be
तदानीं परीक्षिता तत्समीपम् आगत्य व्याहृतवान्, यदि त्वमीश्वरात्मजो भवेस्तर्ह्याज्ञया पाषाणानेतान् पूपान् विधेहि।
4 the/this/who then to answer to say to write no upon/to/against bread alone to live (the/this/who *no*) a human but (upon/to/against *NK(o)*) all declaration to depart through/because of mouth God
ततः स प्रत्यब्रवीत्, इत्थं लिखितमास्ते, "मनुजः केवलपूपेन न जीविष्यति, किन्त्वीश्वरस्य वदनाद् यानि यानि वचांसि निःसरन्ति तैरेव जीविष्यति।"
5 then to take it/s/he the/this/who devilish/the Devil toward the/this/who holy city and (to stand *N(k)O*) it/s/he upon/to/against the/this/who pinnacle the/this/who temple
तदा प्रतारकस्तं पुण्यनगरं नीत्वा मन्दिरस्य चूडोपरि निधाय गदितवान्,
6 and to say it/s/he if son to be the/this/who God to throw: throw you under to write for that/since: that the/this/who angel it/s/he to order about you and upon/to/against hand to take up you not once/when to strike to/with stone the/this/who foot you
त्वं यदिश्वरस्य तनयो भवेस्तर्हीतोऽधः पत, यत इत्थं लिखितमास्ते, आदेक्ष्यति निजान् दूतान् रक्षितुं त्वां परमेश्वरः। यथा सर्व्वेषु मार्गेषु त्वदीयचरणद्वये। न लगेत् प्रस्तराघातस्त्वां घरिष्यन्ति ते करैः॥
7 to assert it/s/he the/this/who Jesus again to write no to test/tempt lord: God the/this/who God you
तदानीं यीशुस्तस्मै कथितवान् एतदपि लिखितमास्ते, "त्वं निजप्रभुं परमेश्वरं मा परीक्षस्व।"
8 again to take it/s/he the/this/who devilish/the Devil toward mountain high greatly and to show it/s/he all the/this/who kingdom the/this/who world and the/this/who glory it/s/he
अनन्तरं प्रतारकः पुनरपि तम् अत्युञ्चधराधरोपरि नीत्वा जगतः सकलराज्यानि तदैश्वर्य्याणि च दर्शयाश्चकार कथयाञ्चकार च,
9 and (to say *N(k)O*) it/s/he this/he/she/it you all to give if to collapse to worship me
यदि त्वं दण्डवद् भवन् मां प्रणमेस्तर्ह्यहम् एतानि तुभ्यं प्रदास्यामि।
10 then to say it/s/he the/this/who Jesus to go (after me *O*) Satan to write for lord: God the/this/who God you to worship and it/s/he alone to minister
तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"
11 then to release: leave it/s/he the/this/who devilish/the Devil and look! angel to come near/agree and to serve it/s/he
ततः प्रतारकेण स पर्य्यत्याजि, तदा स्वर्गीयदूतैरागत्य स सिषेवे।
12 to hear then (the/this/who Jesus *k*) that/since: that John to deliver to leave toward the/this/who Galilee
तदनन्तरं योहन् कारायां बबन्धे, तद्वार्त्तां निशम्य यीशुना गालील् प्रास्थीयत।
13 and to leave behind the/this/who Nazareth to come/go to dwell toward Capernaum the/this/who seaside in/on/among region Zebulun and Naphtali
ततः परं स नासरन्नगरं विहाय जलघेस्तटे सिबूलून्नप्ताली एतयोरुवभयोः प्रदेशयोः सीम्नोर्मध्यवर्त्ती य: कफर्नाहूम् तन्नगरम् इत्वा न्यवसत्।
14 in order that/to to fulfill the/this/who to say through/because of Isaiah the/this/who prophet to say
तस्मात्, अन्यादेशीयगालीलि यर्द्दन्पारेऽब्धिरोधसि। नप्तालिसिबूलून्देशौ यत्र स्थाने स्थितौ पुरा।
15 earth: country Zebulun and earth: country Naphtali road sea other side the/this/who Jordan Galilee the/this/who Gentiles
तत्रत्या मनुजा ये ये पर्य्यभ्राम्यन् तमिस्रके। तैर्जनैर्बृहदालोकः परिदर्शिष्यते तदा। अवसन् ये जना देशे मृत्युच्छायास्वरूपके। तेषामुपरि लोकानामालोकः संप्रकाशितः॥
16 the/this/who a people the/this/who to sit in/on/among (darkness *NK(o)*) light to perceive: see great and the/this/who to sit in/on/among country and shadow death light to rise it/s/he
यदेतद्वचनं यिशयियभविष्यद्वादिना प्रोक्तं, तत् तदा सफलम् अभूत्।
17 away from then be first the/this/who Jesus to preach and to say to repent to come near for the/this/who kingdom the/this/who heaven
अनन्तरं यीशुः सुसंवादं प्रचारयन् एतां कथां कथयितुम् आरेभे, मनांसि परावर्त्तयत, स्वर्गीयराजत्वं सविधमभवत्।
18 to walk then (the/this/who Jesus *k*) from/with/beside the/this/who sea the/this/who (Sea of) Galilee to perceive: see two brother Simon the/this/who to say: call Peter and Andrew the/this/who brother it/s/he to throw: throw net toward the/this/who sea to be for fisherman
ततः परं यीशु र्गालीलो जलधेस्तटेन गच्छन् गच्छन् आन्द्रियस्तस्य भ्राता शिमोन् अर्थतो यं पितरं वदन्ति एतावुभौ जलघौ जालं क्षिपन्तौ ददर्श, यतस्तौ मीनधारिणावास्ताम्।
19 and to say it/s/he come after me and to do/make: do you fisherman a human
तदा स तावाहूय व्याजहार, युवां मम पश्चाद् आगच्छतं, युवामहं मनुजधारिणौ करिष्यामि।
20 the/this/who then immediately to release: leave the/this/who net to follow it/s/he
तेनैव तौ जालं विहाय तस्य पश्चात् आगच्छताम्।
21 and to advance from there to perceive: see another two brother James the/this/who the/this/who Zebedee and John the/this/who brother it/s/he in/on/among the/this/who boat with/after Zebedee the/this/who father it/s/he to complete the/this/who net it/s/he and to call: call it/s/he
अनन्तरं तस्मात् स्थानात् व्रजन् व्रजन् सिवदियस्य सुतौ याकूब् योहन्नामानौ द्वौ सहजौ तातेन सार्द्धं नौकोपरि जालस्य जीर्णोद्धारं कुर्व्वन्तौ वीक्ष्य तावाहूतवान्।
22 the/this/who then immediately to release: leave the/this/who boat and the/this/who father it/s/he to follow it/s/he
तत्क्षणात् तौ नावं स्वतातञ्च विहाय तस्य पश्चाद्गामिनौ बभूवतुः।
23 and to take/go around (in/on/among *no*) (all the/this/who Galilee *N(k)O*) (the/this/who Jesus *ko*) to teach in/on/among the/this/who synagogue it/s/he and to preach the/this/who gospel the/this/who kingdom and to serve/heal all illness and all sickness in/on/among the/this/who a people
अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् आरभत।
24 and to go away the/this/who hearing it/s/he toward all the/this/who Syria and to bring to it/s/he all the/this/who badly to have/be various illness and torment to hold/oppress and be demonised and be epileptic and paralytic and to serve/heal it/s/he
तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
25 and to follow it/s/he crowd much away from the/this/who Galilee and Decapolis and Jerusalem and Judea and other side the/this/who Jordan
एतेन गालील्-दिकापनि-यिरूशालम्-यिहूदीयदेशेभ्यो यर्द्दनः पाराञ्च बहवो मनुजास्तस्य पश्चाद् आगच्छन्।