< Matthew 13 >

1 in/on/among (then *k*) the/this/who day that to go out the/this/who Jesus (away from *k*) the/this/who home to sit from/with/beside the/this/who sea
aparañca tasmin dine yīśuḥ sadmano gatvā saritpate rodhasi samupaviveśa|
2 and to assemble to/with it/s/he crowd much so it/s/he toward (the/this/who *k*) boat to climb to sit and all the/this/who crowd upon/to/against the/this/who shore to stand
tatra tatsannidhau bahujanānāṁ nivahopasthiteḥ sa taraṇimāruhya samupāviśat, tena mānavā rodhasi sthitavantaḥ|
3 and to speak it/s/he much in/on/among parable to say look! to go out the/this/who to sow the/this/who to sow
tadānīṁ sa dṛṣṭāntaistān itthaṁ bahuśa upadiṣṭavān| paśyata, kaścit kṛṣīvalo bījāni vaptuṁ bahirjagāma,
4 and in/on/among the/this/who to sow it/s/he which on the other hand to collapse from/with/beside the/this/who road and (to come/go *N(k)(o)*) the/this/who bird (and *ko*) to devour it/s/he
tasya vapanakāle katipayabījeṣu mārgapārśve patiteṣu vihagāstāni bhakṣitavantaḥ|
5 another then to collapse upon/to/against the/this/who rocky where(-ever) no to have/be earth: soil much and immediately to sprout up through/because of the/this/who not to have/be depth earth: soil
aparaṁ katipayabījeṣu stokamṛdyuktapāṣāṇe patiteṣu mṛdalpatvāt tatkṣaṇāt tānyaṅkuritāni,
6 sun then to rise to scorch and through/because of the/this/who not to have/be root to dry
kintu ravāvudite dagdhāni teṣāṁ mūlāpraviṣṭatvāt śuṣkatāṁ gatāni ca|
7 another then to collapse upon/to/against the/this/who a thorn and to ascend the/this/who a thorn and (to choke *N(k)O*) it/s/he
aparaṁ katipayabījeṣu kaṇṭakānāṁ madhye patiteṣu kaṇṭakānyedhitvā tāni jagrasuḥ|
8 another then to collapse upon/to/against the/this/who earth: soil the/this/who good and to give fruit which on the other hand hundred which then sixty which then thirty
aparañca katipayabījāni urvvarāyāṁ patitāni; teṣāṁ madhye kānicit śataguṇāni kānicit ṣaṣṭiguṇāni kānicit triṁśaguṁṇāni phalāni phalitavanti|
9 the/this/who to have/be ear (to hear *ko*) to hear
śrotuṁ yasya śrutī āsāte sa śṛṇuyāt|
10 and to come near/agree the/this/who disciple to say it/s/he through/because of which? in/on/among parable to speak it/s/he
anantaraṁ śiṣyairāgatya so'pṛcchyata, bhavatā tebhyaḥ kuto dṛṣṭāntakathā kathyate?
11 the/this/who then to answer to say it/s/he that/since: since you to give to know the/this/who mystery the/this/who kingdom the/this/who heaven that then no to give
tataḥ sa pratyavadat, svargarājyasya nigūḍhāṁ kathāṁ vedituṁ yuṣmabhyaṁ sāmarthyamadāyi, kintu tebhyo nādāyi|
12 who/which for to have/be to give it/s/he and to exceed who/which then no to have/be and which to have/be to take up away from it/s/he
yasmād yasyāntike varddhate, tasmāyeva dāyiṣyate, tasmāt tasya bāhulyaṁ bhaviṣyati, kintu yasyāntike na varddhate, tasya yat kiñcanāste, tadapi tasmād ādāyiṣyate|
13 through/because of this/he/she/it in/on/among parable it/s/he to speak that/since: since to see no to see and to hear no to hear nor to understand
te paśyantopi na paśyanti, śṛṇvantopi na śṛṇvanti, budhyamānā api na budhyante ca, tasmāt tebhyo dṛṣṭāntakathā kathyate|
14 and to fulfil (upon/to/against *k*) it/s/he the/this/who prophecy Isaiah the/this/who to say hearing to hear and no not to understand and to see to see and no not to perceive: understand
yathā karṇaiḥ śroṣyatha yūyaṁ vai kintu yūyaṁ na bhotsyatha| netrairdrakṣyatha yūyañca parijñātuṁ na śakṣyatha| te mānuṣā yathā naiva paripaśyanti locanaiḥ| karṇai ryathā na śṛṇvanti na budhyante ca mānasaiḥ| vyāvarttiteṣu citteṣu kāle kutrāpi tairjanaiḥ| mattaste manujāḥ svasthā yathā naiva bhavanti ca| tathā teṣāṁ manuṣyāṇāṁ kriyante sthūlabuddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dṛśaḥ|
15 to thicken for the/this/who heart the/this/who a people this/he/she/it and the/this/who ear difficultly to hear and the/this/who eye it/s/he to close not once/when to perceive: see the/this/who eye and the/this/who ear to hear and the/this/who heart to understand and to turn and (to heal *N(k)O*) it/s/he
yadetāni vacanāni yiśayiyabhaviṣyadvādinā proktāni teṣu tāni phalanti|
16 you then blessed the/this/who eye that/since: since to see and the/this/who ear you that/since: since (to hear *N(k)O*)
kintu yuṣmākaṁ nayanāni dhanyāni, yasmāt tāni vīkṣante; dhanyāśca yuṣmākaṁ śabdagrahāḥ, yasmāt tairākarṇyate|
17 amen for to say you that/since: that much prophet and just to long for to perceive: see which to see and no to perceive: see and to hear which to hear and no to hear
mayā yūyaṁ tathyaṁ vacāmi yuṣmābhi ryadyad vīkṣyate, tad bahavo bhaviṣyadvādino dhārmmikāśca mānavā didṛkṣantopi draṣṭuṁ nālabhanta, punaśca yūyaṁ yadyat śṛṇutha, tat te śuśrūṣamāṇā api śrotuṁ nālabhanta|
18 you therefore/then to hear the/this/who parable the/this/who (to sow *N(k)O*)
kṛṣīvalīyadṛṣṭāntasyārthaṁ śṛṇuta|
19 all to hear the/this/who word the/this/who kingdom and not to understand to come/go the/this/who evil/bad and to seize the/this/who to sow in/on/among the/this/who heart it/s/he this/he/she/it to be the/this/who from/with/beside the/this/who road to sow
mārgapārśve bījānyuptāni tasyārtha eṣaḥ, yadā kaścit rājyasya kathāṁ niśamya na budhyate, tadā pāpātmāgatya tadīyamanasa uptāṁ kathāṁ haran nayati|
20 the/this/who then upon/to/against the/this/who rocky to sow this/he/she/it to be the/this/who the/this/who word to hear and immediately with/after joy to take it/s/he
aparaṁ pāṣāṇasthale bījānyuptāni tasyārtha eṣaḥ; kaścit kathāṁ śrutvaiva harṣacittena gṛhlāti,
21 no to have/be then root in/on/among themself but temporary to be to be then pressure or persecution through/because of the/this/who word immediately to cause to stumble
kintu tasya manasi mūlāpraviṣṭatvāt sa kiñcitkālamātraṁ sthirastiṣṭhati; paścāta tatkathākāraṇāt kopi klestāḍanā vā cet jāyate, tarhi sa tatkṣaṇād vighnameti|
22 the/this/who then toward the/this/who a thorn to sow this/he/she/it to be the/this/who the/this/who word to hear and the/this/who concern the/this/who an age: age (this/he/she/it *ko*) and the/this/who deceit the/this/who riches to choke the/this/who word and unfruitful to be (aiōn g165)
aparaṁ kaṇṭakānāṁ madhye bījānyuptāni tadartha eṣaḥ; kenacit kathāyāṁ śrutāyāṁ sāṁsārikacintābhi rbhrāntibhiśca sā grasyate, tena sā mā viphalā bhavati| (aiōn g165)
23 the/this/who then upon/to/against the/this/who good (the/this/who *k*) earth: soil to sow this/he/she/it to be the/this/who the/this/who word to hear and to understand which so to bear fruit and to do/make: do which on the other hand hundred which then sixty which then thirty
aparam urvvarāyāṁ bījānyuptāni tadartha eṣaḥ; ye tāṁ kathāṁ śrutvā vudhyante, te phalitāḥ santaḥ kecit śataguṇāni kecita ṣaṣṭiguṇāni kecicca triṁśadguṇāni phalāni janayanti|
24 another parable to set before it/s/he to say to liken the/this/who kingdom the/this/who heaven a human (to sow *N(k)O*) good seed(s) in/on/among the/this/who field it/s/he
anantaraṁ soparāmekāṁ dṛṣṭāntakathāmupasthāpya tebhyaḥ kathayāmāsa; svargīyarājyaṁ tādṛśena kenacid gṛhasthenopamīyate, yena svīyakṣetre praśastabījānyaupyanta|
25 in/on/among then the/this/who to sleep the/this/who a human to come/go it/s/he the/this/who enemy and (to sow above *N(k)O*) weed each midst the/this/who grain and to go away
kintu kṣaṇadāyāṁ sakalalokeṣu supteṣu tasya ripurāgatya teṣāṁ godhūmabījānāṁ madhye vanyayavamabījānyuptvā vavrāja|
26 when then to sprout the/this/who grass and fruit to do/make: do then to shine/appear and the/this/who weed
tato yadā bījebhyo'ṅkarā jāyamānāḥ kaṇiśāni ghṛtavantaḥ; tadā vanyayavasānyapi dṛśyamānānyabhavan|
27 to come near/agree then the/this/who slave the/this/who householder to say it/s/he lord: master not! good seed(s) to sow in/on/among the/this/who you field whence therefore/then to have/be (the/this/who *k*) weed
tato gṛhasthasya dāseyā āgamya tasmai kathayāñcakruḥ, he maheccha, bhavatā kiṁ kṣetre bhadrabījāni naupyanta? tathātve vanyayavasāni kṛta āyan?
28 the/this/who then to assert it/s/he enemy a human this/he/she/it to do/make: do the/this/who then slave (to say *N(k)O*) it/s/he to will/desire therefore/then to go away (to collect *NK(o)*) it/s/he
tadānīṁ tena te pratigaditāḥ, kenacit ripuṇā karmmadamakāri| dāseyāḥ kathayāmāsuḥ, vayaṁ gatvā tānyutpāyya kṣipāmo bhavataḥ kīdṛśīcchā jāyate?
29 the/this/who then (to assert *N(k)O*) no not once/when to collect the/this/who weed to uproot together it/s/he the/this/who grain
tenāvādi, nahi, śaṅke'haṁ vanyayavasotpāṭanakāle yuṣmābhistaiḥ sākaṁ godhūmā apyutpāṭiṣyante|
30 to release: permit to grow together both (until *N(k)O*) the/this/who harvest and in/on/among (the/this/who *k*) time/right time the/this/who harvest to say the/this/who reaper to collect first the/this/who weed and to bind it/s/he toward bundle to/with the/this/who to burn it/s/he the/this/who then grain (to assemble *NK(o)*) toward the/this/who storehouse me
ataḥ śsyakarttanakālaṁ yāvad ubhayānyapi saha varddhantāṁ, paścāt karttanakāle karttakān vakṣyāmi, yūyamādau vanyayavasāni saṁgṛhya dāhayituṁ vīṭikā badvvā sthāpayata; kintu sarvve godhūmā yuṣmābhi rbhāṇḍāgāraṁ nītvā sthāpyantām|
31 another parable to set before it/s/he to say like to be the/this/who kingdom the/this/who heaven seed mustard which to take a human to sow in/on/among the/this/who field it/s/he
anantaraṁ soparāmekāṁ dṛṣṭāntakathāmutthāpya tebhyaḥ kathitavān kaścinmanujaḥ sarṣapabījamekaṁ nītvā svakṣetra uvāpa|
32 which small on the other hand to be all the/this/who seed(s) when(-ever) then to grow great the/this/who plant to be and to be tree so to come/go the/this/who bird the/this/who heaven and to dwell in/on/among the/this/who branch it/s/he
sarṣapabījaṁ sarvvasmād bījāt kṣudramapi sadaṅkuritaṁ sarvvasmāt śākāt bṛhad bhavati; sa tādṛśastaru rbhavati, yasya śākhāsu nabhasaḥ khagā āgatya nivasanti; svargīyarājyaṁ tādṛśasya sarṣapaikasya samam|
33 another parable to speak it/s/he like to be the/this/who kingdom the/this/who heaven leaven which to take woman (to mix *NK(o)*) toward flour seah Three until which to leaven all
punarapi sa upamākathāmekāṁ tebhyaḥ kathayāñcakāra; kācana yoṣit yat kiṇvamādāya droṇatrayamitagodhūmacūrṇānāṁ madhye sarvveṣāṁ miśrībhavanaparyyantaṁ samācchādya nidhattavatī, tatkiṇvamiva svargarājyaṁ|
34 this/he/she/it all to speak the/this/who Jesus in/on/among parable the/this/who crowd and without parable (none *N(k)O*) to speak it/s/he
itthaṁ yīśu rmanujanivahānāṁ sannidhāvupamākathābhiretānyākhyānāni kathitavān upamāṁ vinā tebhyaḥ kimapi kathāṁ nākathayat|
35 that to fulfill the/this/who to say through/because of the/this/who prophet to say to open in/on/among parable the/this/who mouth me to utter/proclaim to hide away from beginning world
etena dṛṣṭāntīyena vākyena vyādāya vadanaṁ nijaṁ| ahaṁ prakāśayiṣyāmi guptavākyaṁ purābhavaṁ| yadetadvacanaṁ bhaviṣyadvādinā proktamāsīt, tat siddhamabhavat|
36 then to release: leave the/this/who crowd to come/go toward the/this/who home (the/this/who Jesus *k*) and to come near/agree it/s/he the/this/who disciple it/s/he to say (to explain *N(k)O*) me the/this/who parable the/this/who weed the/this/who field
sarvvān manujān visṛjya yīśau gṛhaṁ praviṣṭe tacchiṣyā āgatya yīśave kathitavantaḥ, kṣetrasya vanyayavasīyadṛṣṭāntakathām bhavāna asmān spaṣṭīkṛtya vadatu|
37 the/this/who then to answer to say (it/s/he *k*) the/this/who to sow the/this/who good seed(s) to be the/this/who son the/this/who a human
tataḥ sa pratyuvāca, yena bhadrabījānyupyante sa manujaputraḥ,
38 the/this/who then field to be the/this/who world the/this/who then good seed(s) this/he/she/it to be the/this/who son the/this/who kingdom the/this/who then weed to be the/this/who son the/this/who evil/bad
kṣetraṁ jagat, bhadrabījānī rājyasya santānāḥ,
39 the/this/who then enemy the/this/who to sow it/s/he to be the/this/who devilish/the Devil the/this/who then harvest consummation (the/this/who *k*) an age: age to be the/this/who then reaper angel to be (aiōn g165)
vanyayavasāni pāpātmanaḥ santānāḥ| yena ripuṇā tānyuptāni sa śayatānaḥ, karttanasamayaśca jagataḥ śeṣaḥ, karttakāḥ svargīyadūtāḥ| (aiōn g165)
40 just as therefore/then to collect the/this/who weed and fire (to burn *NK(o)*) thus(-ly) to be in/on/among the/this/who consummation the/this/who an age: age (this/he/she/it *k*) (aiōn g165)
yathā vanyayavasāni saṁgṛhya dāhyante, tathā jagataḥ śeṣe bhaviṣyati; (aiōn g165)
41 to send the/this/who son the/this/who a human the/this/who angel it/s/he and to collect out from the/this/who kingdom it/s/he all the/this/who stumbling block and the/this/who to do/make: do the/this/who lawlessness
arthāt manujasutaḥ svāṁyadūtān preṣayiṣyati, tena te ca tasya rājyāt sarvvān vighnakāriṇo'dhārmmikalokāṁśca saṁgṛhya
42 and to throw: throw it/s/he toward the/this/who furnace/oven the/this/who fire there to be the/this/who weeping and the/this/who gnashing the/this/who tooth
yatra rodanaṁ dantagharṣaṇañca bhavati, tatrāgnikuṇḍe nikṣepsyanti|
43 then the/this/who just to shine out as/when the/this/who sun in/on/among the/this/who kingdom the/this/who father it/s/he the/this/who to have/be ear (to hear *ko*) to hear
tadānīṁ dhārmmikalokāḥ sveṣāṁ pitū rājye bhāskara̮iva tejasvino bhaviṣyanti| śrotuṁ yasya śrutī āsāte, ma śṛṇuyāt|
44 (again *k*) like to be the/this/who kingdom the/this/who heaven treasure to hide in/on/among the/this/who field which to find/meet a human to hide and away from the/this/who joy it/s/he to go and to sell all just as/how much to have/be and to buy the/this/who field that
aparañca kṣetramadhye nidhiṁ paśyan yo gopayati, tataḥ paraṁ sānando gatvā svīyasarvvasvaṁ vikrīya ttakṣetraṁ krīṇāti, sa iva svargarājyaṁ|
45 again like to be the/this/who kingdom the/this/who heaven a human trader/merchant to seek good pearl
anyañca yo vaṇik uttamāṁ muktāṁ gaveṣayan
46 (which *k*) to find/meet (then *no*) one valuable pearl to go away to sell all just as/how much to have/be and to buy it/s/he
mahārghāṁ muktāṁ vilokya nijasarvvasvaṁ vikrīya tāṁ krīṇāti, sa iva svargarājyaṁ|
47 again like to be the/this/who kingdom the/this/who heaven dragnet to throw: throw toward the/this/who sea and out from all family: kind to assemble
punaśca samudro nikṣiptaḥ sarvvaprakāramīnasaṁgrāhyānāya̮iva svargarājyaṁ|
48 which when to fulfill to pull up upon/to/against the/this/who shore and to seat to collect the/this/who good toward (vessel *N(k)O*) the/this/who then rotten out/outside(r) to throw: throw
tasmin ānāye pūrṇe janā yathā rodhasyuttolya samupaviśya praśastamīnān saṁgrahya bhājaneṣu nidadhate, kutsitān nikṣipanti;
49 thus(-ly) to be in/on/among the/this/who consummation the/this/who an age: age to go out the/this/who angel and to separate the/this/who evil/bad out from midst the/this/who just (aiōn g165)
tathaiva jagataḥ śeṣe bhaviṣyati, phalataḥ svargīyadūtā āgatya puṇyavajjanānāṁ madhyāt pāpinaḥ pṛthak kṛtvā vahnikuṇḍe nikṣepsyanti, (aiōn g165)
50 and to throw: throw it/s/he toward the/this/who furnace/oven the/this/who fire there to be the/this/who weeping and the/this/who gnashing the/this/who tooth
tatra rodanaṁ dantai rdantagharṣaṇañca bhaviṣyataḥ|
51 (to say it/s/he the/this/who Jesus *k*) to understand this/he/she/it all to say it/s/he yes (lord: God *k*)
yīśunā te pṛṣṭā yuṣmābhiḥ kimetānyākhyānānyabudhyanta? tadā te pratyavadan, satyaṁ prabho|
52 the/this/who then to say it/s/he through/because of this/he/she/it all scribe to disciple (toward *k*) (the/this/who kingdom *N(k)O*) the/this/who heaven like to be a human householder who/which to expel out from the/this/who treasure it/s/he new and old
tadānīṁ sa kathitavān, nijabhāṇḍāgārāt navīnapurātanāni vastūni nirgamayati yo gṛhasthaḥ sa iva svargarājyamadhi śikṣitāḥ svarva upadeṣṭāraḥ|
53 and to be when to finish the/this/who Jesus the/this/who parable this/he/she/it to leave from there
anantaraṁ yīśuretāḥ sarvvā dṛṣṭāntakathāḥ samāpya tasmāt sthānāt pratasthe| aparaṁ svadeśamāgatya janān bhajanabhavana upadiṣṭavān;
54 and to come/go toward the/this/who fatherland it/s/he to teach it/s/he in/on/among the/this/who synagogue it/s/he so be astonished it/s/he and to say whence this/he/she/it the/this/who wisdom this/he/she/it and the/this/who power
te vismayaṁ gatvā kathitavanta etasyaitādṛśaṁ jñānam āścaryyaṁ karmma ca kasmād ajāyata?
55 no this/he/she/it to be the/this/who the/this/who craftsman son (no *N(k)O*) the/this/who mother it/s/he to say: call Mary and the/this/who brother it/s/he James and (Joseph *N(k)O*) and Simon and Jude
kimayaṁ sūtradhārasya putro nahi? etasya mātu rnāma ca kiṁ mariyam nahi? yākub-yūṣaph-śimon-yihūdāśca kimetasya bhrātaro nahi?
56 and the/this/who sister it/s/he not! all to/with me to be whence therefore/then this/he/she/it this/he/she/it all
etasya bhaginyaśca kimasmākaṁ madhye na santi? tarhi kasmādayametāni labdhavān? itthaṁ sa teṣāṁ vighnarūpo babhūva;
57 and to cause to stumble in/on/among it/s/he the/this/who then Jesus to say it/s/he no to be prophet dishonored if: not not in/on/among the/this/who fatherland (it/s/he *k*) and in/on/among the/this/who home: household it/s/he
tato yīśunā nigaditaṁ svadeśīyajanānāṁ madhyaṁ vinā bhaviṣyadvādī kutrāpyanyatra nāsammānyo bhavatī|
58 and no to do/make: do there power much through/because of the/this/who unbelief it/s/he
teṣāmaviśvāsahetoḥ sa tatra sthāne bahvāścaryyakarmmāṇi na kṛtavān|

< Matthew 13 >