< Luke 9 >
1 to call together then the/this/who twelve (disciple it/s/he *K*) to give it/s/he power and authority upon/to/against all the/this/who demon and illness to serve/heal
ततः परं स द्वादशशिष्यानाहूय भूतान् त्याजयितुं रोगान् प्रतिकर्त्तुञ्च तेभ्यः शक्तिमाधिपत्यञ्च ददौ।
2 and to send it/s/he to preach the/this/who kingdom the/this/who God and to heal the/this/who (weak: ill *N(k)O*)
अपरञ्च ईश्वरीयराज्यस्य सुसंवादं प्रकाशयितुम् रोगिणामारोग्यं कर्त्तुञ्च प्रेरणकाले तान् जगाद।
3 and to say to/with it/s/he nothing to take up toward the/this/who road neither (rod *N(K)O*) neither bag neither bread neither money neither each two tunic to have/be
यात्रार्थं यष्टि र्वस्त्रपुटकं भक्ष्यं मुद्रा द्वितीयवस्त्रम्, एषां किमपि मा गृह्लीत।
4 and toward which if home to enter there to stay and from there to go out
यूयञ्च यन्निवेशनं प्रविशथ नगरत्यागपर्य्यनतं तन्निवेशने तिष्ठत।
5 and just as/how much (if *NK(o)*) not (to receive *N(k)O*) you to go out away from the/this/who city that (and *k*) the/this/who dust away from the/this/who foot you (to shake off *N(k)O*) toward testimony upon/to/against it/s/he
तत्र यदि कस्यचित् पुरस्य लोका युष्माकमातिथ्यं न कुर्व्वन्ति तर्हि तस्मान्नगराद् गमनकाले तेषां विरुद्धं साक्ष्यार्थं युष्माकं पदधूलीः सम्पातयत।
6 to go out then to pass through according to the/this/who village to speak good news and to serve/heal everywhere
अथ ते प्रस्थाय सर्व्वत्र सुसंवादं प्रचारयितुं पीडितान् स्वस्थान् कर्त्तुञ्च ग्रामेषु भ्रमितुं प्रारेभिरे।
7 to hear then Herod the/this/who tetrarch the/this/who to be (by/under: by it/s/he *K*) all and be perplexed through/because of the/this/who to say by/under: by one that/since: that John (to arise *N(k)O*) out from dead
एतर्हि हेरोद् राजा यीशोः सर्व्वकर्म्मणां वार्त्तां श्रुत्वा भृशमुद्विविजे
8 by/under: by one then that/since: that Elijah to shine/appear another then that/since: that prophet (one *N(k)O*) the/this/who ancient to arise
यतः केचिदूचुर्योहन् श्मशानादुदतिष्ठत्। केचिदूचुः, एलियो दर्शनं दत्तवान्; एवमन्यलोका ऊचुः पूर्व्वीयः कश्चिद् भविष्यद्वादी समुत्थितः।
9 (and *k*) to say (then *no*) (the/this/who *ko*) Herod John I/we to behead which? then to be this/he/she/it about which (I/we *ko*) to hear such as this and to seek to perceive: see it/s/he
किन्तु हेरोदुवाच योहनः शिरोऽहमछिनदम् इदानीं यस्येदृक्कर्म्मणां वार्त्तां प्राप्नोमि स कः? अथ स तं द्रष्टुम् ऐच्छत्।
10 and to return the/this/who apostle to relate fully it/s/he just as/how much to do/make: do and to take it/s/he to withdraw according to one's own/private toward (place deserted *K*) (city to call: call *N(k)O*) Bethsaida
अनन्तरं प्रेरिताः प्रत्यागत्य यानि यानि कर्म्माणि चक्रुस्तानि यीशवे कथयामासुः ततः स तान् बैत्सैदानामकनगरस्य विजनं स्थानं नीत्वा गुप्तं जगाम।
11 the/this/who then crowd to know to follow it/s/he and (to receive *N(k)O*) it/s/he to speak it/s/he about the/this/who kingdom the/this/who God and the/this/who need to have/be service to heal
पश्चाल् लोकास्तद् विदित्वा तस्य पश्चाद् ययुः; ततः स तान् नयन् ईश्वरीयराज्यस्य प्रसङ्गमुक्तवान्, येषां चिकित्सया प्रयोजनम् आसीत् तान् स्वस्थान् चकार च।
12 the/this/who then day be first to bow/lay down to come near/agree then the/this/who twelve to say it/s/he to release: release the/this/who crowd in order that/to (to travel *N(k)O*) toward the/this/who surrounding village and (the/this/who *ko*) field to destroy/lodge and to find/meet food that/since: since here in/on/among deserted place to be
अपरञ्च दिवावसन्ने सति द्वादशशिष्या यीशोरन्तिकम् एत्य कथयामासुः, वयमत्र प्रान्तरस्थाने तिष्ठामः, ततो नगराणि ग्रामाणि गत्वा वासस्थानानि प्राप्य भक्ष्यद्रव्याणि क्रेतुं जननिवहं भवान् विसृजतु।
13 to say then to/with it/s/he to give it/s/he you to eat the/this/who then to say no to be me greater or bread five and fish two if: not surely not to travel me to buy toward all the/this/who a people this/he/she/it food
तदा स उवाच, यूयमेव तान् भेजयध्वं; ततस्ते प्रोचुरस्माकं निकटे केवलं पञ्च पूपा द्वौ मत्स्यौ च विद्यन्ते, अतएव स्थानान्तरम् इत्वा निमित्तमेतेषां भक्ष्यद्रव्येषु न क्रीतेषु न भवति।
14 to be for like/as/about man five thousand to say then to/with the/this/who disciple it/s/he to sit it/s/he group (like/as/about *NO*) each fifty
तत्र प्रायेण पञ्चसहस्राणि पुरुषा आसन्।
15 and to do/make: do thus(-ly) and (to sit *N(K)O*) all
तदा स शिष्यान् जगाद पञ्चाशत् पञ्चाशज्जनैः पंक्तीकृत्य तानुपवेशयत, तस्मात् ते तदनुसारेण सर्व्वलोकानुपवेशयापासुः।
16 to take then the/this/who five bread and the/this/who two fish to look up/again toward the/this/who heaven to praise/bless it/s/he and to break and to give the/this/who disciple (to set before *N(k)O*) the/this/who crowd
ततः स तान् पञ्च पूपान् मीनद्वयञ्च गृहीत्वा स्वर्गं विलोक्येश्वरगुणान् कीर्त्तयाञ्चक्रे भङ्क्ता च लोकेभ्यः परिवेषणार्थं शिष्येषु समर्पयाम्बभूव।
17 and to eat and to feed all and to take up the/this/who to exceed it/s/he fragment basket twelve
ततः सर्व्वे भुक्त्वा तृप्तिं गता अवशिष्टानाञ्च द्वादश डल्लकान् संजगृहुः।
18 and to be in/on/among the/this/who to exist it/s/he to pray according to alone be with it/s/he the/this/who disciple and to question it/s/he to say which? me to say the/this/who crowd to exist
अथैकदा निर्जने शिष्यैः सह प्रार्थनाकाले तान् पप्रच्छ, लोका मां कं वदन्ति?
19 the/this/who then to answer to say John the/this/who one who baptizes another then Elijah another then that/since: that prophet one the/this/who ancient to arise
ततस्ते प्राचुः, त्वां योहन्मज्जकं वदन्ति; केचित् त्वाम् एलियं वदन्ति, पूर्व्वकालिकः कश्चिद् भविष्यद्वादी श्मशानाद् उदतिष्ठद् इत्यपि केचिद् वदन्ति।
20 to say then it/s/he you then which? me to say to exist (the/this/who *k*) Peter then to answer to say the/this/who Christ the/this/who God
तदा स उवाच, यूयं मां कं वदथ? ततः पितर उक्तवान् त्वम् ईश्वराभिषिक्तः पुरुषः।
21 the/this/who then to rebuke it/s/he to order nothing (to say *N(k)O*) this/he/she/it
तदा स तान् दृढमादिदेश, कथामेतां कस्मैचिदपि मा कथयत।
22 to say that/since: that be necessary the/this/who son the/this/who a human much to suffer and to reject away from the/this/who elder: Elder and high-priest and scribe and to kill and the/this/who third day (to arise *NK(o)*)
स पुनरुवाच, मनुष्यपुत्रेण वहुयातना भोक्तव्याः प्राचीनलोकैः प्रधानयाजकैरध्यापकैश्च सोवज्ञाय हन्तव्यः किन्तु तृतीयदिवसे श्मशानात् तेनोत्थातव्यम्।
23 to say then to/with all if one to will/desire after me (to come/go to deny *N(k)O*) themself and to take up the/this/who cross it/s/he according to day and to follow me
अपरं स सर्व्वानुवाच, कश्चिद् यदि मम पश्चाद् गन्तुं वाञ्छति तर्हि स स्वं दाम्यतु, दिने दिने क्रुशं गृहीत्वा च मम पश्चादागच्छतु।
24 which for (if *NK(o)*) to will/desire the/this/who soul: life it/s/he to save to destroy it/s/he which then if to destroy the/this/who soul: life it/s/he because of I/we this/he/she/it to save it/s/he
यतो यः कश्चित् स्वप्राणान् रिरक्षिषति स तान् हारयिष्यति, यः कश्चिन् मदर्थं प्राणान् हारयिष्यति स तान् रक्षिष्यति।
25 which? for to help a human to gain the/this/who world all themself then to destroy or to lose
कश्चिद् यदि सर्व्वं जगत् प्राप्नोति किन्तु स्वप्राणान् हारयति स्वयं विनश्यति च तर्हि तस्य को लाभः?
26 which for if be ashamed of me and the/this/who I/we word this/he/she/it the/this/who son the/this/who a human be ashamed of when(-ever) to come/go in/on/among the/this/who glory it/s/he and the/this/who father and the/this/who holy angel
पुन र्यः कश्चिन् मां मम वाक्यं वा लज्जास्पदं जानाति मनुष्यपुत्रो यदा स्वस्य पितुश्च पवित्राणां दूतानाञ्च तेजोभिः परिवेष्टित आगमिष्यति तदा सोपि तं लज्जास्पदं ज्ञास्यति।
27 to say then you truly to be one the/this/who (there *N(k)O*) to stand which no not (to taste *N(k)O*) death until if to perceive: see the/this/who kingdom the/this/who God
किन्तु युष्मानहं यथार्थं वदामि, ईश्वरीयराजत्वं न दृष्टवा मृत्युं नास्वादिष्यन्ते, एतादृशाः कियन्तो लोका अत्र स्थनेऽपि दण्डायमानाः सन्ति।
28 to be then with/after the/this/who word this/he/she/it like/as/about day eight and to take (the/this/who *k*) Peter and John and James to ascend toward the/this/who mountain to pray
एतदाख्यानकथनात् परं प्रायेणाष्टसु दिनेषु गतेषु स पितरं योहनं याकूबञ्च गृहीत्वा प्रार्थयितुं पर्व्वतमेकं समारुरोह।
29 and to be in/on/among the/this/who to pray it/s/he the/this/who appearance the/this/who face it/s/he other and the/this/who clothing it/s/he white to flash forth
अथ तस्य प्रार्थनकाले तस्य मुखाकृतिरन्यरूपा जाता, तदीयं वस्त्रमुज्ज्वलशुक्लं जातं।
30 and look! man two to talk with it/s/he who/which to be Moses and Elijah
अपरञ्च मूसा एलियश्चोभौ तेजस्विनौ दृष्टौ
31 which to appear in/on/among glory to say the/this/who departure it/s/he which to ensue to fulfill in/on/among Jerusalem
तौ तेन यिरूशालम्पुरे यो मृत्युः साधिष्यते तदीयां कथां तेन सार्द्धं कथयितुम् आरेभाते।
32 the/this/who then Peter and the/this/who with it/s/he to be to burden sleep to wake then to perceive: see the/this/who glory it/s/he and the/this/who two man the/this/who to commend it/s/he
तदा पितरादयः स्वस्य सङ्गिनो निद्रयाकृष्टा आसन् किन्तु जागरित्वा तस्य तेजस्तेन सार्द्धम् उत्तिष्ठन्तौ जनौ च ददृशुः।
33 and to be in/on/among the/this/who be separated it/s/he away from it/s/he to say the/this/who Peter to/with the/this/who Jesus master good to be me here to exist and to do/make: do tent Three one you and one Moses and one Elijah not to know which to say
अथ तयोरुभयो र्गमनकाले पितरो यीशुं बभाषे, हे गुरोऽस्माकं स्थानेऽस्मिन् स्थितिः शुभा, तत एका त्वदर्था, एका मूसार्था, एका एलियार्था, इति तिस्रः कुट्योस्माभि र्निर्म्मीयन्तां, इमां कथां स न विविच्य कथयामास।
34 this/he/she/it then it/s/he to say to be cloud and (to overshadow *N(k)O*) it/s/he to fear then in/on/among the/this/who to enter (it/s/he *N(k)O*) toward the/this/who cloud
अपरञ्च तद्वाक्यवदनकाले पयोद एक आगत्य तेषामुपरि छायां चकार, ततस्तन्मध्ये तयोः प्रवेशात् ते शशङ्किरे।
35 and voice/sound: voice to be out from the/this/who cloud to say this/he/she/it to be the/this/who son me the/this/who (to select *N(K)O*) it/s/he to hear
तदा तस्मात् पयोदाद् इयमाकाशीया वाणी निर्जगाम, ममायं प्रियः पुत्र एतस्य कथायां मनो निधत्त।
36 and in/on/among the/this/who to be the/this/who voice/sound: voice to find/meet (the/this/who *k*) Jesus alone and it/s/he be silent and none to announce in/on/among that the/this/who day none which to see: see
इति शब्दे जाते ते यीशुमेकाकिनं ददृशुः किन्तु ते तदानीं तस्य दर्शनस्य वाचमेकामपि नोक्त्वा मनःसु स्थापयामासुः।
37 to be then (in/on/among *ko*) the/this/who next/afterward day to descend it/s/he away from the/this/who mountain to meet it/s/he crowd much
परेऽहनि तेषु तस्माच्छैलाद् अवरूढेषु तं साक्षात् कर्त्तुं बहवो लोका आजग्मुः।
38 and look! man away from the/this/who crowd (to cry out *N(k)O*) to say teacher to pray you (to look upon/at *N(k)O*) upon/to/against the/this/who son me that/since: since unique me to be
तेषां मध्याद् एको जन उच्चैरुवाच, हे गुरो अहं विनयं करोमि मम पुत्रं प्रति कृपादृष्टिं करोतु, मम स एवैकः पुत्रः।
39 and look! spirit/breath: spirit to take it/s/he and suddenly to cry and to convulse it/s/he with/after foam and (hardly *NK(o)*) to leave away from it/s/he to break it/s/he
भूतेन धृतः सन् सं प्रसभं चीच्छब्दं करोति तन्मुखात् फेणा निर्गच्छन्ति च, भूत इत्थं विदार्य्य क्लिष्ट्वा प्रायशस्तं न त्यजति।
40 and to pray the/this/who disciple you in order that/to (to expel *N(k)O*) it/s/he and no be able
तस्मात् तं भूतं त्याजयितुं तव शिष्यसमीपे न्यवेदयं किन्तु ते न शेकुः।
41 to answer then the/this/who Jesus to say oh! generation unbelieving and to pervert until when? to be to/with you and to endure you to bring near here the/this/who son you
तदा यीशुरवादीत्, रे आविश्वासिन् विपथगामिन् वंश कतिकालान् युष्माभिः सह स्थास्याम्यहं युष्माकम् आचरणानि च सहिष्ये? तव पुत्रमिहानय।
42 still then to come near/agree it/s/he to throw violently it/s/he the/this/who demon and to convulse to rebuke then the/this/who Jesus the/this/who spirit/breath: spirit the/this/who unclean and to heal the/this/who child and to pay it/s/he the/this/who father it/s/he
ततस्तस्मिन्नागतमात्रे भूतस्तं भूमौ पातयित्वा विददार; तदा यीशुस्तममेध्यं भूतं तर्जयित्वा बालकं स्वस्थं कृत्वा तस्य पितरि समर्पयामास।
43 be astonished then all upon/to/against the/this/who majesty the/this/who God all then to marvel upon/to/against all which (to do/make: do *N(k)O*) (the/this/who *k*) (Jesus *K*) to say to/with the/this/who disciple it/s/he
ईश्वरस्य महाशक्तिम् इमां विलोक्य सर्व्वे चमच्चक्रुः; इत्थं यीशोः सर्व्वाभिः क्रियाभिः सर्व्वैर्लोकैराश्चर्य्ये मन्यमाने सति स शिष्यान् बभाषे,
44 to place you toward the/this/who ear you the/this/who word this/he/she/it the/this/who for son the/this/who a human to ensue to deliver toward hand a human
कथेयं युष्माकं कर्णेषु प्रविशतु, मनुष्यपुत्रो मनुष्याणां करेषु समर्पयिष्यते।
45 the/this/who then be ignorant the/this/who declaration this/he/she/it and to be to hide away from it/s/he in order that/to not to perceive it/s/he and to fear to ask it/s/he about the/this/who declaration this/he/she/it
किन्तु ते तां कथां न बुबुधिरे, स्पष्टत्वाभावात् तस्या अभिप्रायस्तेषां बोधगम्यो न बभूव; तस्या आशयः क इत्यपि ते भयात् प्रष्टुं न शेकुः।
46 to enter then reasoning in/on/among it/s/he the/this/who which? if to be great it/s/he
तदनन्तरं तेषां मध्ये कः श्रेष्ठः कथामेतां गृहीत्वा ते मिथो विवादं चक्रुः।
47 the/this/who then Jesus (to know *N(k)O*) the/this/who reasoning the/this/who heart it/s/he to catch (child *N(k)O*) to stand it/s/he from/with/beside themself
ततो यीशुस्तेषां मनोभिप्रायं विदित्वा बालकमेकं गृहीत्वा स्वस्य निकटे स्थापयित्वा तान् जगाद,
48 and to say it/s/he which (if *NK(o)*) to receive this/he/she/it the/this/who child upon/to/against the/this/who name me I/we to receive and which (if *N(k)O*) I/we to receive to receive the/this/who to send me the/this/who for small in/on/among all you be already this/he/she/it (to be *N(k)O*) great
यो जनो मम नाम्नास्य बालास्यातिथ्यं विदधाति स ममातिथ्यं विदधाति, यश्च ममातिथ्यं विदधाति स मम प्रेरकस्यातिथ्यं विदधाति, युष्माकं मध्येयः स्वं सर्व्वस्मात् क्षुद्रं जानीते स एव श्रेष्ठो भविष्यति।
49 to answer then (the/this/who *k*) John to say master to perceive: see one (in/on/among *N(k)O*) the/this/who name you to expel demon and (to prevent *N(k)O*) it/s/he that/since: since no to follow with/after me
अपरञ्च योहन् व्याजहार हे प्रभेा तव नाम्ना भूतान् त्याजयन्तं मानुषम् एकं दृष्टवन्तो वयं, किन्त्वस्माकम् अपश्चाद् गामित्वात् तं न्यषेधाम्। तदानीं यीशुरुवाच,
50 (and *k*) to say (then *no*) to/with it/s/he the/this/who Jesus not to prevent which for no to be according to (you *N(K)O*) above/for (you *N(K)O*) to be
तं मा निषेधत, यतो यो जनोस्माकं न विपक्षः स एवास्माकं सपक्षो भवति।
51 to be then in/on/among the/this/who to (ful)fill the/this/who day the/this/who ascension it/s/he and it/s/he the/this/who face (it/s/he *ko*) to establish the/this/who to travel toward Jerusalem
अनन्तरं तस्यारोहणसमय उपस्थिते स स्थिरचेता यिरूशालमं प्रति यात्रां कर्त्तुं निश्चित्याग्रे दूतान् प्रेषयामास।
52 and to send angel: messenger before face it/s/he and to travel to enter toward village Samaritan (as/when *N(k)O*) to make ready it/s/he
तस्मात् ते गत्वा तस्य प्रयोजनीयद्रव्याणि संग्रहीतुं शोमिरोणीयानां ग्रामं प्रविविशुः।
53 and no to receive it/s/he that/since: since the/this/who face it/s/he to be to travel toward Jerusalem
किन्तु स यिरूशालमं नगरं याति ततो हेतो र्लोकास्तस्यातिथ्यं न चक्रुः।
54 to perceive: see then the/this/who disciple (it/s/he *ko*) James and John to say lord: God to will/desire to say fire to come/go down away from the/this/who heaven and to consume it/s/he (as/when and Elijah to do/make: do *K*)
अतएव याकूब्योहनौ तस्य शिष्यौ तद् दृष्ट्वा जगदतुः, हे प्रभो एलियो यथा चकार तथा वयमपि किं गगणाद् आगन्तुम् एतान् भस्मीकर्त्तुञ्च वह्निमाज्ञापयामः? भवान् किमिच्छति?
55 to turn then to rebuke it/s/he (and to say no to know such as spirit/breath: spirit to be you *K*)
किन्तु स मुखं परावर्त्य तान् तर्जयित्वा गदितवान् युष्माकं मनोभावः कः, इति यूयं न जानीथ।
56 (the/this/who for son the/this/who a human no to come/go soul: life a human to destroy but to save *K*) and to travel toward other village
मनुजसुतो मनुजानां प्राणान् नाशयितुं नागच्छत्, किन्तु रक्षितुम् आगच्छत्। पश्चाद् इतरग्रामं ते ययुः।
57 (and *no*) (to be *KO*) (then *k*) to travel it/s/he in/on/among the/this/who road to say one to/with it/s/he to follow you where(-ever) (if *N(k)O*) to go away (lord: God *K*)
तदनन्तरं पथि गमनकाले जन एकस्तं बभाषे, हे प्रभो भवान् यत्र याति भवता सहाहमपि तत्र यास्यामि।
58 and to say it/s/he the/this/who Jesus the/this/who fox den to have/be and the/this/who bird the/this/who heaven dwelling place the/this/who then son the/this/who a human no to have/be where? the/this/who head to bow/lay down
तदानीं यीशुस्तमुवाच, गोमायूनां गर्त्ता आसते, विहायसीयविहगाानां नीडानि च सन्ति, किन्तु मानवतनयस्य शिरः स्थापयितुं स्थानं नास्ति।
59 to say then to/with other to follow me the/this/who then to say lord: God to permit me to go away first to bury the/this/who father me
ततः परं स इतरजनं जगाद, त्वं मम पश्चाद् एहि; ततः स उवाच, हे प्रभो पूर्व्वं पितरं श्मशाने स्थापयितुं मामादिशतु।
60 to say then it/s/he (the/this/who *k*) (Jesus *K*) to release: leave the/this/who dead to bury the/this/who themself dead you then to go away to proclaim the/this/who kingdom the/this/who God
तदा यीशुरुवाच, मृता मृतान् श्मशाने स्थापयन्तु किन्तु त्वं गत्वेश्वरीयराज्यस्य कथां प्रचारय।
61 to say then and other to follow you lord: God first then to permit me to leave the/this/who toward the/this/who house: home me
ततोन्यः कथयामास, हे प्रभो मयापि भवतः पश्चाद् गंस्यते, किन्तु पूर्व्वं मम निवेशनस्य परिजनानाम् अनुमतिं ग्रहीतुम् अहमादिश्यै भवता।
62 to say then to/with it/s/he the/this/who Jesus none to put on/seize the/this/who hand (it/s/he *ko*) upon/to/against plow and to see toward the/this/who after suitable to be (toward *k*) (the/this/who kingdom *N(k)O*) the/this/who God
तदानीं यीशुस्तं प्रोक्तवान्, यो जनो लाङ्गले करमर्पयित्वा पश्चात् पश्यति स ईश्वरीयराज्यं नार्हति।