< Luke 1 >

1 since much to attempt to compile narrative about the/this/who to fulfill in/on/among me thing
prathamato ye sākṣiṇo vākyapracārakāścāsan te'smākaṁ madhye yadyat sapramāṇaṁ vākyamarpayanti sma
2 as/just as to deliver me the/this/who away from beginning eyewitness and servant to be the/this/who word
tadanusārato'nyepi bahavastadvṛttāntaṁ racayituṁ pravṛttāḥ|
3 to think I/we and to follow from above/again all exactly in order you to write excellent Theophilus
ataeva he mahāmahimathiyaphil tvaṁ yā yāḥ kathā aśikṣyathāstāsāṁ dṛḍhapramāṇāni yathā prāpnoṣi
4 in order that/to to come to know about which to instruct word the/this/who security
tadarthaṁ prathamamārabhya tāni sarvvāṇi jñātvāhamapi anukramāt sarvvavṛttāntān tubhyaṁ lekhituṁ matimakārṣam|
5 to be in/on/among the/this/who day Herod (the/this/who *k*) king the/this/who Judea priest one name Zechariah out from division Abijah and (the/this/who *k*) woman: wife (it/s/he *N(k)O*) out from the/this/who daughter Aaron and the/this/who name it/s/he Elizabeth
yihūdādeśīyaherodnāmake rājatvaṁ kurvvati abīyayājakasya paryyāyādhikārī sikhariyanāmaka eko yājako hāroṇavaṁśodbhavā ilīśevākhyā
6 to be then just both (in front of *N(k)O*) the/this/who God to travel in/on/among all the/this/who commandment and righteous act the/this/who lord: God blameless
tasya jāyā dvāvimau nirdoṣau prabhoḥ sarvvājñā vyavasthāśca saṁmanya īśvaradṛṣṭau dhārmmikāvāstām|
7 and no to be it/s/he child as/just as to be the/this/who Elizabeth barren and both to advance in/on/among the/this/who day it/s/he to be
tayoḥ santāna ekopi nāsīt, yata ilīśevā bandhyā tau dvāveva vṛddhāvabhavatām|
8 to be then in/on/among the/this/who to serve as priest it/s/he in/on/among the/this/who order the/this/who division it/s/he before the/this/who God
yadā svaparyyānukrameṇa sikhariya īśvāsya samakṣaṁ yājakīyaṁ karmma karoti
9 according to the/this/who custom the/this/who priesthood to choose by lot the/this/who to burn incense to enter toward the/this/who temple the/this/who lord: God
tadā yajñasya dinaparipāyyā parameśvarasya mandire praveśakāle dhūpajvālanaṁ karmma tasya karaṇīyamāsīt|
10 and all the/this/who multitude to be the/this/who a people to pray out/outside(r) the/this/who hour the/this/who incense
taddhūpajvālanakāle lokanivahe prārthanāṁ kartuṁ bahistiṣṭhati
11 to appear then it/s/he angel lord: God to stand out from right the/this/who altar the/this/who incense
sati sikhariyo yasyāṁ vedyāṁ dhūpaṁ jvālayati taddakṣiṇapārśve parameśvarasya dūta eka upasthito darśanaṁ dadau|
12 and to trouble Zechariah to perceive: see and fear to fall/press upon upon/to/against it/s/he
taṁ dṛṣṭvā sikhariya udvivije śaśaṅke ca|
13 to say then to/with it/s/he the/this/who angel not to fear Zechariah because to listen to the/this/who petition you and the/this/who woman: wife you Elizabeth to beget son you and to call: call the/this/who name it/s/he John
tadā sa dūtastaṁ babhāṣe he sikhariya mā bhaistava prārthanā grāhyā jātā tava bhāryyā ilīśevā putraṁ prasoṣyate tasya nāma yohan iti kariṣyasi|
14 and to be joy you and joy and much upon/to/against the/this/who (origin *N(k)O*) it/s/he to rejoice
kiñca tvaṁ sānandaḥ saharṣaśca bhaviṣyasi tasya janmani bahava ānandiṣyanti ca|
15 to be for great before the/this/who lord: God and wine and alcoholic drink no not to drink and spirit/breath: spirit holy to fill still out from belly/womb/stomach mother it/s/he
yato hetoḥ sa parameśvarasya gocare mahān bhaviṣyati tathā drākṣārasaṁ surāṁ vā kimapi na pāsyati, aparaṁ janmārabhya pavitreṇātmanā paripūrṇaḥ
16 and much the/this/who son Israel to turn upon/to/against lord: God the/this/who God it/s/he
san isrāyelvaṁśīyān anekān prabhoḥ parameśvarasya mārgamāneṣyati|
17 and it/s/he to go before before it/s/he in/on/among spirit/breath: spirit and power Elijah to turn heart father upon/to/against child and disobedient in/on/among understanding just to make ready lord: God a people to prepare
santānān prati pitṛṇāṁ manāṁsi dharmmajñānaṁ pratyanājñāgrāhiṇaśca parāvarttayituṁ, prabhoḥ parameśvarasya sevārtham ekāṁ sajjitajātiṁ vidhātuñca sa eliyarūpātmaśaktiprāptastasyāgre gamiṣyati|
18 and to say Zechariah to/with the/this/who angel according to which? to know this/he/she/it I/we for to be old man and the/this/who woman: wife me to advance in/on/among the/this/who day it/s/he
tadā sikhariyo dūtamavādīt kathametad vetsyāmi? yatohaṁ vṛddho mama bhāryyā ca vṛddhā|
19 and to answer the/this/who angel to say it/s/he I/we to be Gabriel the/this/who to stand by before the/this/who God and to send to speak to/with you and to speak good news you this/he/she/it
tato dūtaḥ pratyuvāca paśyeśvarasya sākṣādvarttī jibrāyelnāmā dūtohaṁ tvayā saha kathāṁ gadituṁ tubhyamimāṁ śubhavārttāṁ dātuñca preṣitaḥ|
20 and look! to be be quiet and not be able to speak until which day to be this/he/she/it for which no to trust (in) the/this/who word me who/which to fulfill toward the/this/who time/right time it/s/he
kintu madīyaṁ vākyaṁ kāle phaliṣyati tat tvayā na pratītam ataḥ kāraṇād yāvadeva tāni na setsyanti tāvat tvaṁ vaktuṁmaśakto mūko bhava|
21 and to be the/this/who a people to look for the/this/who Zechariah and to marvel in/on/among the/this/who to delay in/on/among the/this/who temple it/s/he
tadānīṁ ye ye lokāḥ sikhariyamapaikṣanta te madhyemandiraṁ tasya bahuvilambād āścaryyaṁ menire|
22 to go out then no be able to speak it/s/he and to come to know that/since: that vision to see: see in/on/among the/this/who temple and it/s/he to be to signify it/s/he and to remain deaf/mute
sa bahirāgato yadā kimapi vākyaṁ vaktumaśaktaḥ saṅketaṁ kṛtvā niḥśabdastasyau tadā madhyemandiraṁ kasyacid darśanaṁ tena prāptam iti sarvve bubudhire|
23 and to be as/when to fill the/this/who day the/this/who ministry it/s/he to go away toward the/this/who house: home it/s/he
anantaraṁ tasya sevanaparyyāye sampūrṇe sati sa nijagehaṁ jagāma|
24 with/after then this/he/she/it the/this/who day to seize/conceive/help Elizabeth the/this/who woman: wife it/s/he and to hide themself month five to say
katipayadineṣu gateṣu tasya bhāryyā ilīśevā garbbhavatī babhūva
25 that/since: that thus(-ly) me to do/make: do (the/this/who *k*) lord: God in/on/among day which to look upon to remove (the/this/who *k*) disgrace me in/on/among a human
paścāt sā pañcamāsān saṁgopyākathayat lokānāṁ samakṣaṁ mamāpamānaṁ khaṇḍayituṁ parameśvaro mayi dṛṣṭiṁ pātayitvā karmmedṛśaṁ kṛtavān|
26 in/on/among then the/this/who month the/this/who sixth to send the/this/who angel Gabriel (away from *N(k)O*) the/this/who God toward city the/this/who Galilee which name Nazareth
aparañca tasyā garbbhasya ṣaṣṭhe māse jāte gālīlpradeśīyanāsaratpure
27 to/with virgin to betroth man which name Joseph out from house: household David and the/this/who name the/this/who virgin Mary
dāyūdo vaṁśīyāya yūṣaphnāmne puruṣāya yā mariyamnāmakumārī vāgdattāsīt tasyāḥ samīpaṁ jibrāyel dūta īśvareṇa prahitaḥ|
28 and to enter (the/this/who *ko*) (angel *KO*) to/with it/s/he to say to rejoice to favor the/this/who lord: God with/after you (to praise/bless you in/on/among woman *KO*)
sa gatvā jagāda he īśvarānugṛhītakanye tava śubhaṁ bhūyāt prabhuḥ parameśvarastava sahāyosti nārīṇāṁ madhye tvameva dhanyā|
29 the/this/who then (to perceive: see *K*) upon/to/against the/this/who word to trouble (it/s/he *k*) and to discuss of what kind? to be the/this/who salutation this/he/she/it
tadānīṁ sā taṁ dṛṣṭvā tasya vākyata udvijya kīdṛśaṁ bhāṣaṇamidam iti manasā cintayāmāsa|
30 and to say the/this/who angel it/s/he not to fear Mary to find/meet for grace from/with/beside the/this/who God
tato dūto'vadat he mariyam bhayaṁ mākārṣīḥ, tvayi parameśvarasyānugrahosti|
31 and look! to seize/conceive/help in/on/among belly and to give birth to son and to call: call the/this/who name it/s/he Jesus
paśya tvaṁ garbbhaṁ dhṛtvā putraṁ prasoṣyase tasya nāma yīśuriti kariṣyasi|
32 this/he/she/it to be great and son Highest to call: call and to give it/s/he lord: God the/this/who God the/this/who throne David the/this/who father it/s/he
sa mahān bhaviṣyati tathā sarvvebhyaḥ śreṣṭhasya putra iti khyāsyati; aparaṁ prabhuḥ parameśvarastasya piturdāyūdaḥ siṁhāsanaṁ tasmai dāsyati;
33 and to reign upon/to/against the/this/who house: household Jacob toward the/this/who an age: eternity and the/this/who kingdom it/s/he no to be goal/tax (aiōn g165)
tathā sa yākūbo vaṁśopari sarvvadā rājatvaṁ kariṣyati, tasya rājatvasyānto na bhaviṣyati| (aiōn g165)
34 to say then Mary to/with the/this/who angel how! to be this/he/she/it since man no to know
tadā mariyam taṁ dūtaṁ babhāṣe nāhaṁ puruṣasaṅgaṁ karomi tarhi kathametat sambhaviṣyati?
35 and to answer the/this/who angel to say it/s/he spirit/breath: spirit holy to arrive/invade upon/to/against you and power Highest to overshadow you therefore and the/this/who to beget holy to call: call son God
tato dūto'kathayat pavitra ātmā tvāmāśrāyiṣyati tathā sarvvaśreṣṭhasya śaktistavopari chāyāṁ kariṣyati tato hetostava garbbhād yaḥ pavitrabālako janiṣyate sa īśvaraputra iti khyātiṁ prāpsyati|
36 and look! Elizabeth the/this/who (relative *N(k)O*) you and it/s/he (to seize/conceive/help *N(k)O*) son in/on/among old age it/s/he and this/he/she/it month sixth to be it/s/he the/this/who to call: call barren
aparañca paśya tava jñātirilīśevā yāṁ sarvve bandhyāmavadan idānīṁ sā vārddhakye santānamekaṁ garbbhe'dhārayat tasya ṣaṣṭhamāsobhūt|
37 that/since: since no be impossible from/with/beside (the/this/who God *N(k)O*) all declaration
kimapi karmma nāsādhyam īśvarasya|
38 to say then Mary look! the/this/who slave lord: God to be me according to the/this/who declaration you and to go away away from it/s/he the/this/who angel
tadā mariyam jagāda, paśya prabherahaṁ dāsī mahyaṁ tava vākyānusāreṇa sarvvametad ghaṭatām; ananataraṁ dūtastasyāḥ samīpāt pratasthe|
39 to arise then Mary in/on/among the/this/who day this/he/she/it to travel toward the/this/who hilly with/after diligence toward city Judah
atha katipayadināt paraṁ mariyam tasmāt parvvatamayapradeśīyayihūdāyā nagaramekaṁ śīghraṁ gatvā
40 and to enter toward the/this/who house: home Zechariah and to pay respects to the/this/who Elizabeth
sikhariyayājakasya gṛhaṁ praviśya tasya jāyām ilīśevāṁ sambodhyāvadat|
41 and to be as/when to hear the/this/who salutation the/this/who Mary the/this/who Elizabeth to leap the/this/who infant in/on/among the/this/who belly/womb/stomach it/s/he and to fill spirit/breath: spirit holy the/this/who Elizabeth
tato mariyamaḥ sambodhanavākye ilīśevāyāḥ karṇayoḥ praviṣṭamātre sati tasyā garbbhasthabālako nanartta| tata ilīśevā pavitreṇātmanā paripūrṇā satī
42 and to exclaim (shouting *N(k)O*) great and to say to praise/bless you in/on/among woman and to praise/bless the/this/who fruit the/this/who belly/womb/stomach you
proccairgaditumārebhe, yoṣitāṁ madhye tvameva dhanyā, tava garbbhasthaḥ śiśuśca dhanyaḥ|
43 and whence me this/he/she/it in order that/to to come/go the/this/who mother the/this/who lord: God me to/with I/we
tvaṁ prabhormātā, mama niveśane tvayā caraṇāvarpitau, mamādya saubhāgyametat|
44 look! for as/when to be the/this/who voice/sound: noise the/this/who salutation you toward the/this/who ear me to leap in/on/among joy the/this/who infant in/on/among the/this/who belly/womb/stomach me
paśya tava vākye mama karṇayoḥ praviṣṭamātre sati mamodarasthaḥ śiśurānandān nanartta|
45 and blessed the/this/who to trust (in) that/since: that to be perfection the/this/who to speak it/s/he from/with/beside lord: God
yā strī vyaśvasīt sā dhanyā, yato hetostāṁ prati parameśvaroktaṁ vākyaṁ sarvvaṁ siddhaṁ bhaviṣyati|
46 and to say Mary to magnify the/this/who soul: myself me the/this/who lord: God
tadānīṁ mariyam jagāda| dhanyavādaṁ pareśasya karoti māmakaṁ manaḥ|
47 and to rejoice the/this/who spirit/breath: spirit me upon/to/against the/this/who God the/this/who savior me
mamātmā tārakeśe ca samullāsaṁ pragacchati|
48 that/since: since to look upon/at upon/to/against the/this/who lowliness the/this/who slave it/s/he look! for away from the/this/who now to bless me all the/this/who generation
akarot sa prabhu rduṣṭiṁ svadāsyā durgatiṁ prati| paśyādyārabhya māṁ dhanyāṁ vakṣyanti puruṣāḥ sadā|
49 that/since: since to do/make: do me (great *N(k)O*) the/this/who able and holy the/this/who name it/s/he
yaḥ sarvvaśaktimān yasya nāmāpi ca pavitrakaṁ| sa eva sumahatkarmma kṛtavān mannimittakaṁ|
50 and the/this/who mercy it/s/he toward generation (and *no*) (generation *N(k)O*) the/this/who to fear it/s/he
ye bibhyati janāstasmāt teṣāṁ santānapaṁktiṣu| anukampā tadīyā ca sarvvadaiva sutiṣṭhati|
51 to do/make: do power in/on/among arm it/s/he to scatter arrogant mind heart it/s/he
svabāhubalatastena prākāśyata parākramaḥ| manaḥkumantraṇāsārddhaṁ vikīryyante'bhimāninaḥ|
52 to take down ruler away from throne and to lift up lowly
siṁhāsanagatāllokān balinaścāvarohya saḥ| padeṣūcceṣu lokāṁstu kṣudrān saṁsthāpayatyapi|
53 to hunger to fill up good and be rich to send out/away empty
kṣudhitān mānavān dravyairuttamaiḥ paritarpya saḥ| sakalān dhanino lokān visṛjed riktahastakān|
54 to help Israel child it/s/he to remember mercy
ibrāhīmi ca tadvaṁśe yā dayāsti sadaiva tāṁ| smṛtvā purā pitṛṇāṁ no yathā sākṣāt pratiśrutaṁ| (aiōn g165)
55 as/just as to speak to/with the/this/who father me the/this/who Abraham and the/this/who seed: offspring it/s/he toward the/this/who an age: eternity (aiōn g165)
isrāyelsevakastena tathopakriyate svayaṁ||
56 to stay then Mary with it/s/he (as/when *N(k)O*) month Three and to return toward the/this/who house: home it/s/he
anantaraṁ mariyam prāyeṇa māsatrayam ilīśevayā sahoṣitvā vyāghuyya nijaniveśanaṁ yayau|
57 the/this/who then Elizabeth to fill the/this/who time the/this/who to give birth to it/s/he and to beget son
tadanantaram ilīśevāyāḥ prasavakāla upasthite sati sā putraṁ prāsoṣṭa|
58 and to hear the/this/who neighboring and the/this/who kindred it/s/he that/since: that to magnify lord: God the/this/who mercy it/s/he with/after it/s/he and to rejoice with it/s/he
tataḥ parameśvarastasyāṁ mahānugrahaṁ kṛtavān etat śrutvā samīpavāsinaḥ kuṭumbāścāgatya tayā saha mumudire|
59 and to be in/on/among the/this/who day the/this/who eighth to come/go to circumcise the/this/who child and to call: call it/s/he upon/to/against the/this/who name the/this/who father it/s/he Zechariah
tathāṣṭame dine te bālakasya tvacaṁ chettum etya tasya pitṛnāmānurūpaṁ tannāma sikhariya iti karttumīṣuḥ|
60 and to answer the/this/who mother it/s/he to say not! but to call: call John
kintu tasya mātākathayat tanna, nāmāsya yohan iti karttavyam|
61 and to say to/with it/s/he that/since: that none to be (out from the/this/who kindred *N(k)O*) you which to call: call the/this/who name this/he/she/it
tadā te vyāharan tava vaṁśamadhye nāmedṛśaṁ kasyāpi nāsti|
62 to signify then the/this/who father it/s/he the/this/who which? if to will/desire to call: call (it/s/he *N(k)O*)
tataḥ paraṁ tasya pitaraṁ sikhariyaṁ prati saṅketya papracchuḥ śiśoḥ kiṁ nāma kāriṣyate?
63 and to ask little tablet to write to say John to be (the/this/who *ko*) name it/s/he and to marvel all
tataḥ sa phalakamekaṁ yācitvā lilekha tasya nāma yohan bhaviṣyati| tasmāt sarvve āścaryyaṁ menire|
64 to open then the/this/who mouth it/s/he instantly and the/this/who tongue it/s/he and to speak to praise/bless the/this/who God
tatkṣaṇaṁ sikhariyasya jihvājāḍye'pagate sa mukhaṁ vyādāya spaṣṭavarṇamuccāryya īśvarasya guṇānuvādaṁ cakāra|
65 and to be upon/to/against all fear the/this/who to dwell around it/s/he and in/on/among all the/this/who hilly the/this/who Judea to discuss all the/this/who declaration this/he/she/it
tasmāccaturdiksthāḥ samīpavāsilokā bhītā evametāḥ sarvvāḥ kathā yihūdāyāḥ parvvatamayapradeśasya sarvvatra pracāritāḥ|
66 and to place all the/this/who to hear in/on/among the/this/who heart it/s/he to say which? therefore the/this/who child this/he/she/it to be and (for *no*) hand lord: God to be with/after it/s/he
tasmāt śrotāro manaḥsu sthāpayitvā kathayāmbabhūvuḥ kīdṛśoyaṁ bālo bhaviṣyati? atha parameśvarastasya sahāyobhūt|
67 and Zechariah the/this/who father it/s/he to fill spirit/breath: spirit holy and to prophesy to say
tadā yohanaḥ pitā sikhariyaḥ pavitreṇātmanā paripūrṇaḥ san etādṛśaṁ bhaviṣyadvākyaṁ kathayāmāsa|
68 praiseworthy lord: God the/this/who God the/this/who Israel that/since: since to visit/care for and to do/make: do redemption the/this/who a people it/s/he
isrāyelaḥ prabhu ryastu sa dhanyaḥ parameśvaraḥ| anugṛhya nijāllokān sa eva parimocayet|
69 and to arise horn salvation me in/on/among (the/this/who *k*) house: household David (the/this/who *k*) child it/s/he
vipakṣajanahastebhyo yathā mocyāmahe vayaṁ| yāvajjīvañca dharmmeṇa sāralyena ca nirbhayāḥ|
70 as/just as to speak through/because of mouth the/this/who holy (the/this/who *k*) away from an age: age prophet it/s/he (aiōn g165)
sevāmahai tamevaikam etatkāraṇameva ca| svakīyaṁ supavitrañca saṁsmṛtya niyamaṁ sadā|
71 salvation out from enemy me and out from hand all the/this/who to hate me
kṛpayā puruṣān pūrvvān nikaṣārthāttu naḥ pituḥ| ibrāhīmaḥ samīpe yaṁ śapathaṁ kṛtavān purā|
72 to do/make: do mercy with/after the/this/who father me and to remember covenant holy it/s/he
tameva saphalaṁ karttaṁ tathā śatrugaṇasya ca| ṛtīyākāriṇaścaiva karebhyo rakṣaṇāya naḥ|
73 oath which to swear to/with Abraham the/this/who father me
sṛṣṭeḥ prathamataḥ svīyaiḥ pavitrai rbhāvivādibhiḥ| (aiōn g165)
74 the/this/who to give me fearlessly out from hand (the/this/who *k*) enemy (me *k*) to rescue to minister it/s/he
yathoktavān tathā svasya dāyūdaḥ sevakasya tu|
75 in/on/among holiness and righteousness before it/s/he (all the/this/who day *N(k)O*) (the/this/who life *k*) me
vaṁśe trātāramekaṁ sa samutpāditavān svayam|
76 and you (then *no*) child prophet Highest to call: call to go before for (before *N(k)O*) (face *ko*) lord: God to make ready road it/s/he
ato he bālaka tvantu sarvvebhyaḥ śreṣṭha eva yaḥ| tasyaiva bhāvivādīti pravikhyāto bhaviṣyasi| asmākaṁ caraṇān kṣeme mārge cālayituṁ sadā| evaṁ dhvānte'rthato mṛtyośchāyāyāṁ ye tu mānavāḥ|
77 the/this/who to give knowledge salvation the/this/who a people it/s/he in/on/among forgiveness sin it/s/he
upaviṣṭāstu tāneva prakāśayitumeva hi| kṛtvā mahānukampāṁ hi yāmeva parameśvaraḥ|
78 through/because of affection/entrails mercy God me in/on/among which (to visit/care for *N(k)O*) me east out from height
ūrdvvāt sūryyamudāyyaivāsmabhyaṁ prādāttu darśanaṁ| tayānukampayā svasya lokānāṁ pāpamocane|
79 to appear the/this/who in/on/among darkness and shadow death to sit the/this/who to guide the/this/who foot me toward road peace
paritrāṇasya tebhyo hi jñānaviśrāṇanāya ca| prabho rmārgaṁ pariṣkarttuṁ tasyāgrāyī bhaviṣyasi||
80 the/this/who then child to grow and to strengthen spirit/breath: spirit and to be in/on/among the/this/who deserted until day public appearance it/s/he to/with the/this/who Israel
atha bālakaḥ śarīreṇa buddhyā ca varddhitumārebhe; aparañca sa isrāyelo vaṁśīyalokānāṁ samīpe yāvanna prakaṭībhūtastāstāvat prāntare nyavasat|

< Luke 1 >