< Ephesians 5 >
1 to be therefore/then imitator the/this/who God as/when child beloved
अतो यूयं प्रियबालका इवेश्वरस्यानुकारिणो भवत,
2 and to walk in/on/among love as/just as and the/this/who Christ to love (me *NK(O)*) and to deliver themself above/for (me *NK(O)*) offering and sacrifice the/this/who God toward aroma aroma
ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्।
3 sexual sin then and impurity all or greediness nor to name in/on/among you as/just as be proper holy: saint
किन्तु वेश्यागमनं सर्व्वविधाशौचक्रिया लोभश्चैतेषाम् उच्चारणमपि युष्माकं मध्ये न भवतु, एतदेव पवित्रलोकानाम् उचितं।
4 and obscenity and foolish talk or vulgar jesting (which *N(k)O*) no (be fitting *N(k)O*) but more: rather thankfulness
अपरं कुत्सितालापः प्रलापः श्लेषोक्तिश्च न भवतु यत एतान्यनुचितानि किन्त्वीश्वरस्य धन्यवादो भवतु।
5 this/he/she/it for (to know *N(k)O*) to know that/since: that all sexual sinner or unclean or greedy (which *N(k)O*) to be idolater no to have/be inheritance in/on/among the/this/who kingdom the/this/who Christ and God
वेश्यागाम्यशौचाचारी देवपूजक इव गण्यो लोभी चैतेषां कोषि ख्रीष्टस्य राज्येऽर्थत ईश्वरस्य राज्ये कमप्यधिकारं न प्राप्स्यतीति युष्माभिः सम्यक् ज्ञायतां।
6 nothing you to trick empty word through/because of this/he/she/it for to come/go the/this/who wrath the/this/who God upon/to/against the/this/who son the/this/who disobedience
अनर्थकवाक्येन कोऽपि युष्मान् न वञ्चयतु यतस्तादृगाचारहेतोरनाज्ञाग्राहिषु लोकेष्वीश्वरस्य कोपो वर्त्तते।
7 not therefore/then to be sharer it/s/he
तस्माद् यूयं तैः सहभागिनो न भवत।
8 to be for once/when darkness now then light in/on/among lord: God as/when child light to walk
पूर्व्वं यूयम् अन्धकारस्वरूपा आध्वं किन्त्विदानीं प्रभुना दीप्तिस्वरूपा भवथ तस्माद् दीप्तेः सन्ताना इव समाचरत।
9 the/this/who for fruit the/this/who (light *N(K)O*) in/on/among all goodness and righteousness and truth
दीप्ते र्यत् फलं तत् सर्व्वविधहितैषितायां धर्म्मे सत्यालापे च प्रकाशते।
10 to test which? to be well-pleasing the/this/who lord: God
प्रभवे यद् रोचते तत् परीक्षध्वं।
11 and not to share with the/this/who work the/this/who unfruitful the/this/who darkness more: rather then and to rebuke
यूयं तिमिरस्य विफलकर्म्मणाम् अंशिनो न भूत्वा तेषां दोषित्वं प्रकाशयत।
12 the/this/who for in secret to be by/under: by it/s/he shameful to be and to say
यतस्ते लोका रहमि यद् यद् आचरन्ति तदुच्चारणम् अपि लज्जाजनकं।
13 the/this/who then all to rebuke by/under: by the/this/who light to reveal all for the/this/who to reveal light to be
यतो दीप्त्या यद् यत् प्रकाश्यते तत् तया चकास्यते यच्च चकास्ति तद् दीप्तिस्वरूपं भवति।
14 therefore to say (to arise *N(k)O*) the/this/who to sleep and to arise out from the/this/who dead and to shine on you the/this/who Christ
एतत्कारणाद् उक्तम् आस्ते, "हे निद्रित प्रबुध्यस्व मृतेभ्यश्चोत्थितिं कुरु। तत्कृते सूर्य्यवत् ख्रीष्टः स्वयं त्वां द्योतयिष्यति।"
15 to see therefore/then exactly how! to walk not as/when unwise but as/when wise
अतः सावधाना भवत, अज्ञाना इव माचरत किन्तु ज्ञानिन इव सतर्कम् आचरत।
16 to redeem the/this/who time/right time that/since: since the/this/who day evil/bad to be
समयं बहुमूल्यं गणयध्वं यतः काला अभद्राः।
17 through/because of this/he/she/it not to be foolish but (to understand *N(k)O*) which? the/this/who will/desire the/this/who lord: God
तस्माद् यूयम् अज्ञाना न भवत किन्तु प्रभोरभिमतं किं तदवगता भवत।
18 and not to get drunk wine in/on/among which to be debauchery but to fulfill in/on/among spirit/breath: spirit
सर्व्वनाशजनकेन सुरापानेन मत्ता मा भवत किन्त्वात्मना पूर्य्यध्वं।
19 to speak themself (in/on/among *n*) psalm and hymn and song spiritual to sing and to sing praise (in/on/among *ko*) the/this/who heart you the/this/who lord: God
अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च।
20 to thank always above/for all in/on/among name the/this/who lord: God me Jesus Christ the/this/who God and father
सर्व्वदा सर्व्वविषयेऽस्मत्प्रभो यीशोः ख्रीष्टस्य नाम्ना तातम् ईश्वरं धन्यं वदत।
21 to subject one another in/on/among fear (Christ *N(K)O*)
यूयम् ईश्वराद् भीताः सन्त अन्येऽपरेषां वशीभूता भवत।
22 the/this/who woman: wife the/this/who one's own/private man: husband (to subject *K(O)*) as/when the/this/who lord: God
हे योषितः, यूयं यथा प्रभोस्तथा स्वस्वस्वामिनो वशङ्गता भवत।
23 that/since: since (the/this/who *k*) man: husband to be head the/this/who woman: wife as/when and the/this/who Christ head the/this/who assembly (and *k*) it/s/he (to be *k*) savior the/this/who body
यतः ख्रीष्टो यद्वत् समिते र्मूर्द्धा शरीरस्य त्राता च भवति तद्वत् स्वामी योषितो मूर्द्धा।
24 but (as/when *N(k)O*) the/this/who assembly to subject the/this/who Christ thus(-ly) and the/this/who woman: wife the/this/who (one's own/private *K*) man: husband in/on/among all
अतः समिति र्यद्वत् ख्रीष्टस्य वशीभूता तद्वद् योषिद्भिरपि स्वस्वस्वामिनो वशता स्वीकर्त्तव्या।
25 the/this/who man: husband to love the/this/who woman: wife (themself *K*) as/just as and the/this/who Christ to love the/this/who assembly and themself to deliver above/for it/s/he
अपरञ्च हे पुरुषाः, यूयं ख्रीष्ट इव स्वस्वयोषित्सु प्रीयध्वं।
26 in order that/to it/s/he to sanctify to clean the/this/who washing the/this/who water in/on/among declaration
स ख्रीष्टोऽपि समितौ प्रीतवान् तस्याः कृते च स्वप्राणान् त्यक्तवान् यतः स वाक्ये जलमज्जनेन तां परिष्कृत्य पावयितुम्
27 in order that/to to stand by (it/s/he *N(k)O*) themself honored the/this/who assembly not to have/be stain or wrinkle or one the/this/who such as this but in order that/to to be holy and blameless
अपरं तिलकवल्यादिविहीनां पवित्रां निष्कलङ्काञ्च तां समितिं तेजस्विनीं कृत्वा स्वहस्ते समर्पयितुञ्चाभिलषितवान्।
28 thus(-ly) to owe (and *no*) the/this/who man: husband to love the/this/who themself woman: wife as/when the/this/who themself body the/this/who to love the/this/who themself woman: wife themself to love
तस्मात् स्वतनुवत् स्वयोषिति प्रेमकरणं पुरुषस्योचितं, येन स्वयोषिति प्रेम क्रियते तेनात्मप्रेम क्रियते।
29 none for once/when the/this/who themself flesh to hate but to nourish/rear and to care for it/s/he as/just as and the/this/who (Christ *N(K)O*) the/this/who assembly
कोऽपि कदापि न स्वकीयां तनुम् ऋतीयितवान् किन्तु सर्व्वे तां विभ्रति पुष्णन्ति च। ख्रीष्टोऽपि समितिं प्रति तदेव करोति,
30 that/since: since member to be the/this/who body it/s/he (out from the/this/who flesh it/s/he and out from the/this/who bone it/s/he *K*)
यतो वयं तस्य शरीरस्याङ्गानि मांसास्थीनि च भवामः।
31 for this/he/she/it to leave behind a human the/this/who father (it/s/he *k*) and the/this/who mother and to join to/with (the/this/who woman: wife *NK(o)*) it/s/he and to be the/this/who two toward flesh one
एतदर्थं मानवः स्वमातापितरोै परित्यज्य स्वभार्य्यायाम् आसंक्ष्यति तौ द्वौ जनावेकाङ्गौ भविष्यतः।
32 the/this/who mystery this/he/she/it great to be I/we then to say toward Christ and toward the/this/who assembly
एतन्निगूढवाक्यं गुरुतरं मया च ख्रीष्टसमिती अधि तद् उच्यते।
33 but/however and you the/this/who according to one each the/this/who themself woman: wife thus(-ly) to love as/when themself the/this/who then woman: wife in order that/to to fear the/this/who man: husband
अतएव युष्माकम् एकैको जन आत्मवत् स्वयोषिति प्रीयतां भार्य्यापि स्वामिनं समादर्त्तुं यततां।