< 2 Corinthians 4 >

1 through/because of this/he/she/it to have/be the/this/who service this/he/she/it as/just as to have mercy no to lose heart
अपरञ्च वयं करुणाभाजो भूत्वा यद् एतत् परिचारकपदम् अलभामहि नात्र क्लाम्यामः,
2 but to renounce the/this/who hidden the/this/who shame not to walk in/on/among craftiness nor to distort the/this/who word the/this/who God but the/this/who revelation the/this/who truth to commend themself to/with all conscience a human before the/this/who God
किन्तु त्रपायुक्तानि प्रच्छन्नकर्म्माणि विहाय कुटिलताचरणमकुर्व्वन्त ईश्वरीयवाक्यं मिथ्यावाक्यैरमिश्रयन्तः सत्यधर्म्मस्य प्रकाशनेनेश्वरस्य साक्षात् सर्व्वमानवानां संवेदगोचरे स्वान् प्रशंसनीयान् दर्शयामः।
3 if then and to be to cover the/this/who gospel me in/on/among the/this/who to destroy to be to cover
अस्माभि र्घोषितः सुसंवादो यदि प्रच्छन्नः; स्यात् तर्हि ये विनंक्ष्यन्ति तेषामेव दृष्टितः स प्रच्छन्नः;
4 in/on/among which the/this/who God the/this/who an age: age this/he/she/it to blind the/this/who mind/thought the/this/who unbelieving toward the/this/who not to see (it/s/he *k*) the/this/who light the/this/who gospel the/this/who glory the/this/who Christ which to be image the/this/who God (aiōn g165)
यत ईश्वरस्य प्रतिमूर्त्ति र्यः ख्रीष्टस्तस्य तेजसः सुसंवादस्य प्रभा यत् तान् न दीपयेत् तदर्थम् इह लोकस्य देवोऽविश्वासिनां ज्ञाननयनम् अन्धीकृतवान् एतस्योदाहरणं ते भवन्ति। (aiōn g165)
5 no for themself to preach but Jesus Christ lord: God themself then slave you through/because of Jesus
वयं स्वान् घोषयाम इति नहि किन्तु ख्रीष्टं यीशुं प्रभुमेवास्मांश्च यीशोः कृते युष्माकं परिचारकान् घोषयामः।
6 that/since: since the/this/who God the/this/who to say out from darkness light (to shine *N(k)O*) which to shine in/on/among the/this/who heart me to/with light the/this/who knowledge the/this/who glory the/this/who God in/on/among face Jesus Christ
य ईश्वरो मध्येतिमिरं प्रभां दीपनायादिशत् स यीशुख्रीष्टस्यास्य ईश्वरीयतेजसो ज्ञानप्रभाया उदयार्थम् अस्माकम् अन्तःकरणेषु दीपितवान्।
7 to have/be then the/this/who treasure this/he/she/it in/on/among clay vessel in order that/to the/this/who surpassing the/this/who power to be the/this/who God and not out from me
अपरं तद् धनम् अस्माभि र्मृण्मयेषु भाजनेषु धार्य्यते यतः साद्भुता शक्ति र्नास्माकं किन्त्वीश्वरस्यैवेति ज्ञातव्यं।
8 in/on/among all to press on but no to press upon be perplexed but no to despair
वयं पदे पदे पीड्यामहे किन्तु नावसीदामः, वयं व्याकुलाः सन्तोऽपि निरुपाया न भवामः;
9 to pursue but no to leave behind to lay/throw down but no to destroy
वयं प्रद्राव्यमाना अपि न क्लाम्यामः, निपातिता अपि न विनश्यामः।
10 always the/this/who death the/this/who (lord: God *K*) Jesus in/on/among the/this/who body to carry (around) in order that/to and the/this/who life the/this/who Jesus in/on/among the/this/who body me to reveal
अस्माकं शरीरे ख्रीष्टस्य जीवनं यत् प्रकाशेत तदर्थं तस्मिन् शरीरे यीशो र्मरणमपि धारयामः।
11 always for me the/this/who to live toward death to deliver through/because of Jesus in order that/to and the/this/who life the/this/who Jesus to reveal in/on/among the/this/who mortal flesh me
यीशो र्जीवनं यद् अस्माकं मर्त्त्यदेहे प्रकाशेत तदर्थं जीवन्तो वयं यीशोः कृते नित्यं मृत्यौ समर्प्यामहे।
12 so the/this/who (on the other hand *k*) death in/on/among me be active the/this/who then life in/on/among you
इत्थं वयं मृत्याक्रान्ता यूयञ्च जीवनाक्रान्ताः।
13 to have/be then the/this/who it/s/he spirit/breath: spirit the/this/who faith according to the/this/who to write to trust (in) therefore to speak and me to trust (in) therefore and to speak
विश्वासकारणादेव समभाषि मया वचः। इति यथा शास्त्रे लिखितं तथैवास्माभिरपि विश्वासजनकम् आत्मानं प्राप्य विश्वासः क्रियते तस्माच्च वचांसि भाष्यन्ते।
14 to know that/since: that the/this/who to arise the/this/who lord: God Jesus and me (with *N(k)O*) Jesus to arise and to stand by with you
प्रभु र्यीशु र्येनोत्थापितः स यीशुनास्मानप्युत्थापयिष्यति युष्माभिः सार्द्धं स्वसमीप उपस्थापयिष्यति च, वयम् एतत् जानीमः।
15 the/this/who for all through/because of you in order that/to the/this/who grace to increase through/because of the/this/who greater the/this/who thankfulness to exceed toward the/this/who glory the/this/who God
अतएव युष्माकं हिताय सर्व्वमेव भवति तस्माद् बहूनां प्रचुरानुुग्रहप्राप्ते र्बहुलोकानां धन्यवादेनेश्वरस्य महिमा सम्यक् प्रकाशिष्यते।
16 therefore no to lose heart but if and the/this/who out/outside(r) me a human to destroy but the/this/who (in/inner/inwardly *N(k)O*) (me *no*) to renew day and day
ततो हेतो र्वयं न क्लाम्यामः किन्तु बाह्यपुरुषो यद्यपि क्षीयते तथाप्यान्तरिकः पुरुषो दिने दिने नूतनायते।
17 the/this/who for momentary light the/this/who pressure me according to surpassing toward surpassing eternal burden glory to workout/produce me (aiōnios g166)
क्षणमात्रस्थायि यदेतत् लघिष्ठं दुःखं तद् अतिबाहुल्येनास्माकम् अनन्तकालस्थायि गरिष्ठसुखं साधयति, (aiōnios g166)
18 not to watch out me the/this/who to see but the/this/who not to see the/this/who for to see temporary the/this/who then not to see eternal (aiōnios g166)
यतो वयं प्रत्यक्षान् विषयान् अनुद्दिश्याप्रत्यक्षान् उद्दिशामः। यतो हेतोः प्रत्यक्षविषयाः क्षणमात्रस्थायिनः किन्त्वप्रत्यक्षा अनन्तकालस्थायिनः। (aiōnios g166)

< 2 Corinthians 4 >