< 1 John 1 >
1 which to be away from beginning which to hear which to see: see the/this/who eye me which to look at and the/this/who hand me to touch about the/this/who word the/this/who life
आदितो य आसीद् यस्य वाग् अस्माभिरश्रावि यञ्च वयं स्वनेत्रै र्दृष्टवन्तो यञ्च वीक्षितवन्तः स्वकरैः स्पृष्टवन्तश्च तं जीवनवादं वयं ज्ञापयामः।
2 and the/this/who life to reveal and to see: see and to testify and to announce you the/this/who life the/this/who eternal who/which to be to/with the/this/who father and to reveal me (aiōnios )
स जीवनस्वरूपः प्रकाशत वयञ्च तं दृष्टवन्तस्तमधि साक्ष्यं दद्मश्च, यश्च पितुः सन्निधाववर्त्ततास्माकं समीपे प्रकाशत च तम् अनन्तजीवनस्वरूपं वयं युष्मान् ज्ञापयामः। (aiōnios )
3 which to see: see and to hear to announce (and *no*) you in order that/to and you participation to have/be with/after me and the/this/who participation then the/this/who I/we with/after the/this/who father and with/after the/this/who son it/s/he Jesus Christ
अस्माभि र्यद् दृष्टं श्रुतञ्च तदेव युष्मान् ज्ञाप्यते तेनास्माभिः सहांशित्वं युष्माकं भविष्यति। अस्माकञ्च सहांशित्वं पित्रा तत्पुत्रेण यीशुख्रीष्टेन च सार्द्धं भवति।
4 and this/he/she/it to write (me *N(K)O*) in order that/to the/this/who joy me to be to fulfill
अपरञ्च युष्माकम् आनन्दो यत् सम्पूर्णो भवेद् तदर्थं वयम् एतानि लिखामः।
5 and to be this/he/she/it the/this/who (message *NK(O)*) which to hear away from it/s/he and to report you that/since: that the/this/who God light to be and darkness in/on/among it/s/he no to be none
वयं यां वार्त्तां तस्मात् श्रुत्वा युष्मान् ज्ञापयामः सेयम्। ईश्वरो ज्योतिस्तस्मिन् अन्धकारस्य लेशोऽपि नास्ति।
6 if to say that/since: that participation to have/be with/after it/s/he and in/on/among the/this/who darkness to walk to lie and no to do/make: do the/this/who truth
वयं तेन सहांशिन इति गदित्वा यद्यन्धाकारे चरामस्तर्हि सत्याचारिणो न सन्तो ऽनृतवादिनो भवामः।
7 if then in/on/among the/this/who light to walk as/when it/s/he to be in/on/among the/this/who light participation to have/be with/after one another and the/this/who blood Jesus (Christ *K*) the/this/who son it/s/he to clean me away from all sin
किन्तु स यथा ज्योतिषि वर्त्तते तथा वयमपि यदि ज्योतिषि चरामस्तर्हि परस्परं सहभागिनो भवामस्तस्य पुत्रस्य यीशुख्रीष्टस्य रुधिरञ्चास्मान् सर्व्वस्मात् पापात् शुद्धयति।
8 if to say that/since: that sin no to have/be themself to lead astray and the/this/who truth no to be in/on/among me
वयं निष्पापा इति यदि वदामस्तर्हि स्वयमेव स्वान् वञ्चयामः सत्यमतञ्चास्माकम् अन्तरे न विद्यते।
9 if to confess/profess the/this/who sin me faithful to be and just in order that/to to release: forgive me the/this/who sin and to clean me away from all unrighteousness
यदि स्वपापानि स्वीकुर्म्महे तर्हि स विश्वास्यो याथार्थिकश्चास्ति तस्माद् अस्माकं पापानि क्षमिष्यते सर्व्वस्माद् अधर्म्माच्चास्मान् शुद्धयिष्यति।
10 if to say that/since: that no to sin liar to do/make: do it/s/he and the/this/who word it/s/he no to be in/on/among me
वयम् अकृतपापा इति यदि वदामस्तर्हि तम् अनृतवादिनं कुर्म्मस्तस्य वाक्यञ्चास्माकम् अन्तरे न विद्यते।