< Titus 1 >

1 Paul, a servant of God—an apostle moreover of Jesus Christ, —according to the faith of the chosen ones of God, and the personal knowledge of the truth that is according to godliness, —
anantajiivanasyaa"saato jaataayaa ii"svarabhakte ryogyasya satyamatasya yat tatvaj naana. m ya"sca vi"svaasa ii"svarasyaabhirucitalokai rlabhyate tadartha. m (aiōnios g166)
2 In hope of life age-abiding; which God, who cannot lie, promised before age-during times, (aiōnios g166)
yii"sukhrii. s.tasya prerita ii"svarasya daasa. h paulo. aha. m saadhaara. navi"svaasaat mama prak. rta. m dharmmaputra. m tiita. m prati likhami|
3 but hath manifested in its fitting seasons, even his word, in the proclamation with which entrusted am I—by injunction of our Saviour God:
ni. skapa. ta ii"svara aadikaalaat puurvva. m tat jiivana. m pratij naatavaan svaniruupitasamaye ca gho. sa. nayaa tat prakaa"sitavaan|
4 Unto Titus, my true child according to a common faith, —favour and peace, from God [our] Father and Christ Jesus our Saviour.
mama traaturii"svarasyaaj nayaa ca tasya gho. sa. na. m mayi samarpitam abhuut| asmaaka. m taata ii"svara. h paritraataa prabhu ryii"sukhrii. s.ta"sca tubhyam anugraha. m dayaa. m "saanti nca vitaratu|
5 For this cause left I thee in Crete, that, the things remaining undone, thou mightest completely set in order, and mightest establish, in every city, elders, as, I, with thee arranged: —
tva. m yad asampuur. nakaaryyaa. ni sampuuraye rmadiiyaade"saacca pratinagara. m praaciinaga. naan niyojayestadarthamaha. m tvaa. m kriityupadviipe sthaapayitvaa gatavaan|
6 If anyone is unaccusable, a husband of, one wife, having children that believe, who are not charged with riotous excess, nor insubordinate;
tasmaad yo naro. anindita ekasyaa yo. sita. h svaamii vi"svaasinaam apacayasyaavaadhyatvasya vaa do. se. naaliptaanaa nca santaanaanaa. m janako bhavati sa eva yogya. h|
7 For it is needful that the overseer be—unaccusable, as God’s steward, not self-willed, not soon angry, not given to wine, not ready to wound, not seeking gain by base means,
yato hetoradyak. se. ne"svarasya g. rhaadyak. se. nevaanindaniiyena bhavitavya. m| tena svecchaacaari. naa krodhinaa paanaasaktena prahaarake. na lobhinaa vaa na bhavitavya. m
8 But hospitable, a lover of what is good, sober-minded, just, kind, possessing self-control,
kintvatithisevakena sallokaanuraagi. naa viniitena nyaayyena dhaarmmike. na jitendriye. na ca bhavitavya. m,
9 Holding fast, in the matter of his teaching, the faithful word, that he may be able both to encourage with his healthful instruction, and, the gainsayers, to refute.
upade"se ca vi"svasta. m vaakya. m tena dhaaritavya. m yata. h sa yad yathaarthenopade"sena lokaan vinetu. m vighnakaari. na"sca niruttaraan karttu. m "saknuyaat tad aava"syaka. m|
10 For there are many unruly men, vain talkers and deceivers, especially they of the circumcision, —
yataste bahavo. avaadhyaa anarthakavaakyavaadina. h prava ncakaa"sca santi vi"se. sata"schinnatvacaa. m madhye kecit taad. r"saa lokaa. h santi|
11 Whose mouths must needs be stopped, men who are upsetting whole houses, teaching the things which ought not [to be taught] —for the sake of base gain.
te. saa nca vaagrodha aava"syako yataste kutsitalaabhasyaa"sayaanucitaani vaakyaani "sik. sayanto nikhilaparivaaraa. naa. m sumati. m naa"sayanti|
12 Said one from among them, a prophet, of their own!—Cretans! always false, mischievous wild-beasts, idle gluttons:
te. saa. m svade"siiya eko bhavi. syadvaadii vacanamidamuktavaan, yathaa, kriitiiyamaanavaa. h sarvve sadaa kaapa. tyavaadina. h| hi. msrajantusamaanaaste. alasaa"scodarabhaarata. h||
13 This witness, is true, —for which cause, be reproving them sharply, that they may be healthy in their faith,
saak. syametat tathya. m, ato hetostva. m taan gaa. dha. m bhartsaya te ca yathaa vi"svaase svasthaa bhaveyu
14 Not giving heed to Judaical stories and commandments of men who are turning away from the truth:
ryihuudiiyopaakhyaane. su satyamatabhra. s.taanaa. m maanavaanaam aaj naasu ca manaa. msi na nive"sayeyustathaadi"sa|
15 All things, are pure, unto the pure, but, unto the polluted and faithless, nothing, is pure, but polluted are both their mind and conscience;
"suciinaa. m k. rte sarvvaa. nyeva "suciini bhavanti kintu kala"nkitaanaam avi"svaasinaa nca k. rte "suci kimapi na bhavati yataste. saa. m buddhaya. h sa. mvedaa"sca kala"nkitaa. h santi|
16 God, they confess that they know, but, by their works, they deny him, being, abominable, and obdurate, and, as to any good work, found, worthless.
ii"svarasya j naana. m te pratijaananti kintu karmmabhistad ana"ngiikurvvate yataste garhitaa anaaj naagraahi. na. h sarvvasatkarmma. na"scaayogyaa. h santi|

< Titus 1 >