< Revelation 1 >

1 The Revelation of Jesus Christ, which God gave to him, to point out unto his servants the things which must needs come to pass with speed, —and he shewed them by signs, sending through his messenger, unto his servant John;
yat prakāśitaṁ vākyam īśvaraḥ svadāsānāṁ nikaṭaṁ śīghramupasthāsyantīnāṁ ghaṭanānāṁ darśanārthaṁ yīśukhrīṣṭe samarpitavān tat sa svīyadūtaṁ preṣya nijasevakaṁ yohanaṁ jñāpitavān|
2 who bare witness as to the word of God, and the witness of Jesus Christ, —whatsoever things he saw.
sa ceśvarasya vākye khrīṣṭasya sākṣye ca yadyad dṛṣṭavān tasya pramāṇaṁ dattavān|
3 Happy! he that readeth, and they who hear, the words of the prophecy, and keep the things, therein, written; for, the season, is, near.
etasya bhaviṣyadvaktṛgranthasya vākyānāṁ pāṭhakaḥ śrotāraśca tanmadhye likhitājñāgrāhiṇaśca dhanyā yataḥ sa kālaḥ sannikaṭaḥ|
4 John, unto the Seven Assemblies which are in Asia, Favour to you, and peace, from—Him who Is, and who Was, and who is Coming, and from—The Seven Spirits which are before his throne,
yohan āśiyādeśasthāḥ sapta samitīḥ prati patraṁ likhati| yo varttamāno bhūto bhaviṣyaṁśca ye ca saptātmānastasya siṁhāsanasya sammukhe tiṣṭhanti
5 and from—Jesus Christ, —The Faithful Witness, The Firstborn of the Dead, and The Ruler of the Kings of the Earth. Unto him that loveth us, and loosed us out of our sins with his blood, —
yaśca yīśukhrīṣṭo viśvastaḥ sākṣī mṛtānāṁ madhye prathamajāto bhūmaṇḍalastharājānām adhipatiśca bhavati, etebhyo 'nugrahaḥ śāntiśca yuṣmāsu varttatāṁ|
6 and he hath made us [to be] a kingdom—priests unto his God and Father, Unto him, be the glory, and the dominion, unto the ages. Amen. (aiōn g165)
yo 'smāsu prītavān svarudhireṇāsmān svapāpebhyaḥ prakṣālitavān tasya piturīśvarasya yājakān kṛtvāsmān rājavarge niyuktavāṁśca tasmin mahimā parākramaścānantakālaṁ yāvad varttatāṁ| āmen| (aiōn g165)
7 Lo! he cometh with the clouds, and every eye shall see him, such also as pierced him; and all the tribes of the land shall smite themselves for him. Yea! Amen.
paśyata sa meghairāgacchati tenaikaikasya cakṣustaṁ drakṣyati ye ca taṁ viddhavantaste 'pi taṁ vilokiṣyante tasya kṛte pṛthivīsthāḥ sarvve vaṁśā vilapiṣyanti| satyam āmen|
8 I, am, the A, and, the Z, saith the Lord, —the, God who Is, and who Was, and who is Coming, The Almighty.
varttamāno bhūto bhaviṣyaṁśca yaḥ sarvvaśaktimān prabhuḥ parameśvaraḥ sa gadati, ahameva kaḥ kṣaścārthata ādirantaśca|
9 I, John, your brother, and partaker with you in the tribulation and kingdom and endurance in Jesus, came to be in the isle that is called Patmos, because of the word of God, and the witness of Jesus.
yuṣmākaṁ bhrātā yīśukhrīṣṭasya kleśarājyatitikṣāṇāṁ sahabhāgī cāhaṁ yohan īśvarasya vākyaheto ryīśukhrīṣṭasya sākṣyahetośca pātmanāmaka upadvīpa āsaṁ|
10 I came to be, in Spirit, in the Lord’s Day, and heard, behind me, a loud voice, as of a trumpet,
tatra prabho rdine ātmanāviṣṭo 'haṁ svapaścāt tūrīdhvanivat mahāravam aśrauṣaṁ,
11 saying—What thou seest, write in a scroll, and send unto the Seven Assemblies, —unto Ephesus, and unto Smyrna, and unto Pergamum, —and unto Thyatira, and unto Sardis, and unto Philadelphia, —and unto Laodicea.
tenoktam, ahaṁ kaḥ kṣaścārthata ādirantaśca| tvaṁ yad drakṣyasi tad granthe likhitvāśiyādeśasthānāṁ sapta samitīnāṁ samīpam iphiṣaṁ smurṇāṁ thuyātīrāṁ sārddiṁ philādilphiyāṁ lāyadīkeyāñca preṣaya|
12 And I turned round, to see the Voice which was speaking with me, and, having turned, I saw Seven Lamps of gold;
tato mayā sambhāṣamāṇasya kasya ravaḥ śrūyate taddarśanārthaṁ mukhaṁ parāvarttitaṁ tat parāvartya svarṇamayāḥ sapta dīpavṛkṣā dṛṣṭāḥ|
13 and, in the midst of the lamps, One like unto a Son of Man: —clothed with a robe, reaching to the feet, and girt about at the breasts with a girdle of gold,
teṣāṁ sapta dīpavṛkṣāṇāṁ madhye dīrghaparicchadaparihitaḥ suvarṇaśṛṅkhalena veṣṭitavakṣaśca manuṣyaputrākṛtireko janastiṣṭhati,
14 And his head and hair, white, like white wool—like snow, and, his eyes, like a flame of fire,
tasya śiraḥ keśaśca śvetameṣalomānīva himavat śretau locane vahniśikhāsame
15 And, his feet, like unto glowing copper, as if in a furnace refined, and, his voice, like a sound of many waters,
caraṇau vahnikuṇḍetāpitasupittalasadṛśau ravaśca bahutoyānāṁ ravatulyaḥ|
16 And, having in his right hand, seven stars, and, out of his mouth, a sharp, two-edged sword, going forth; and, his whole appearance, as when, the sun, shineth in its strength.
tasya dakṣiṇahaste sapta tārā vidyante vaktrācca tīkṣṇo dvidhāraḥ khaṅgo nirgacchati mukhamaṇḍalañca svatejasā dedīpyamānasya sūryyasya sadṛśaṁ|
17 And, when I saw him, I fell at his feet as dead, and he laid his right hand upon me, saying—Do not fear! I, am the First, and the Last,
taṁ dṛṣṭvāhaṁ mṛtakalpastaccaraṇe patitastataḥ svadakṣiṇakaraṁ mayi nidhāya tenoktam mā bhaiṣīḥ; aham ādirantaśca|
18 and the Living One, —and I became dead; —and lo! living, am I, unto the ages of ages, and have the keys of death and of hades. (aiōn g165, Hadēs g86)
aham amarastathāpi mṛtavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmen| mṛtyoḥ paralokasya ca kuñjikā mama hastagatāḥ| (aiōn g165, Hadēs g86)
19 Write, therefore—what things thou hast seen and what they are; and what things are about to come to pass, after these things:
ato yad bhavati yaccetaḥ paraṁ bhaviṣyati tvayā dṛṣṭaṁ tat sarvvaṁ likhyatāṁ|
20 The sacred secret of the seven stars, which thou sawest upon my right hand, and the seven lamps of gold: —The seven stars, are, messengers of the seven assemblies, and, the seven lamps, are, seven assemblies
mama dakṣiṇahaste sthitā yāḥ sapta tārā ye ca svarṇamayāḥ sapta dīpavṛkṣāstvayā dṛṣṭāstattātparyyamidaṁ tāḥ sapta tārāḥ sapta samitīnāṁ dūtāḥ suvarṇamayāḥ sapta dīpavṛkṣāśca sapta samitayaḥ santi|

< Revelation 1 >