< 1 Corinthians 9 >

1 Am not free? Am I not an apostle? Jesus our Lord, have I not seen? Are not, ye, my work, in the Lord?
ahaṁ kim ekaḥ prerito nāsmi? kimahaṁ svatantro nāsmi? asmākaṁ prabhu ryīśuḥ khrīṣṭaḥ kiṁ mayā nādarśi? yūyamapi kiṁ prabhunā madīyaśramaphalasvarūpā na bhavatha?
2 If, unto others, I am not an apostle, certainly at least, unto you, I am; for, the seal of my apostleship, ye, are in the Lord.
anyalokānāṁ kṛte yadyapyahaṁ prerito na bhaveyaṁ tathāca yuṣmatkṛte prerito'smi yataḥ prabhunā mama preritatvapadasya mudrāsvarūpā yūyamevādhve|
3 My defence, unto them who are examining me, is this:
ye lokā mayi doṣamāropayanti tān prati mama pratyuttarametat|
4 Have we not a right to eat and drink?
bhojanapānayoḥ kimasmākaṁ kṣamatā nāsti?
5 Have we not a right to take round, a sister wife, —as even the rest of the apostles, and the brethren of the Lord, and Cephas?
anye preritāḥ prabho rbhrātarau kaiphāśca yat kurvvanti tadvat kāñcit dharmmabhaginīṁ vyūhya tayā sārddhaṁ paryyaṭituṁ vayaṁ kiṁ na śaknumaḥ?
6 Or have, only I and Barnabas, not a right to forbear working?
sāṁsārikaśramasya parityāgāt kiṁ kevalamahaṁ barṇabbāśca nivāritau?
7 Who serveth as a soldier, at his own charges, at any time? Who planteth a vineyard, —and, the fruit thereof, doth not eat? [Or] who shepherdeth a flock, —and, of the milk of the flock, doth not eat?
nijadhanavyayena kaḥ saṁgrāmaṁ karoti? ko vā drākṣākṣetraṁ kṛtvā tatphalāni na bhuṅkte? ko vā paśuvrajaṁ pālayan tatpayo na pivati?
8 Is it, after the manner of men, that these things I am saying? Or doth not, even the law, the same things, say?
kimahaṁ kevalāṁ mānuṣikāṁ vācaṁ vadāmi? vyavasthāyāṁ kimetādṛśaṁ vacanaṁ na vidyate?
9 For, in the law of Moses, it is written—Thou shalt not muzzle an ox when it is treading out the corn: —Is it, for the oxen, God is caring?
mūsāvyavasthāgranthe likhitamāste, tvaṁ śasyamarddakavṛṣasyāsyaṁ na bhaṁtsyasīti| īśvareṇa balīvarddānāmeva cintā kiṁ kriyate?
10 Or, for our sakes altogether, is he saying it? For our sakes, it was written; because, he that ploweth, ought, to plow, in hope, —and, he that thresheth, [to thresh] in hope of partaking.
kiṁ vā sarvvathāsmākaṁ kṛte tadvacanaṁ tenoktaṁ? asmākameva kṛte tallikhitaṁ| yaḥ kṣetraṁ karṣati tena pratyāśāyuktena karṣṭavyaṁ, yaśca śasyāni marddayati tena lābhapratyāśāyuktena mardditavyaṁ|
11 If, we, unto you, the things of the Spirit have sown, is it a great matter, if, we, of you, the things of the flesh shall reap?
yuṣmatkṛte'smābhiḥ pāratrikāṇi bījāni ropitāni, ato yuṣmākamaihikaphalānāṁ vayam aṁśino bhaviṣyāmaḥ kimetat mahat karmma?
12 If, others, of this right, over you, are partaking, [should] not rather, we? nevertheless, we used not this right; but, all [such] things, do we conceal, —lest we should cause any hindrance unto the glad message of the Christ.
yuṣmāsu yo'dhikārastasya bhāgino yadyanye bhaveyustarhyasmābhistato'dhikaṁ kiṁ tasya bhāgibhi rna bhavitavyaṁ? adhikantu vayaṁ tenādhikāreṇa na vyavahṛtavantaḥ kintu khrīṣṭīyasusaṁvādasya ko'pi vyāghāto'smābhiryanna jāyeta tadarthaṁ sarvvaṁ sahāmahe|
13 Know ye not that, they who labour in the holy rites, do eat the provisions out of the holy place? They who at the altar wait, do, with the altar, share?
aparaṁ ye pavitravastūnāṁ paricaryyāṁ kurvvanti te pavitravastuto bhakṣyāṇi labhante, ye ca vedyāḥ paricaryyāṁ kurvvanti te vedisthavastūnām aṁśino bhavantyetad yūyaṁ kiṁ na vida?
14 Thus, also, hath the Lord, appointed—that, they who the glad message tell, should, of the glad-message, live.
tadvad ye susaṁvādaṁ ghoṣayanti taiḥ susaṁvādena jīvitavyamiti prabhunādiṣṭaṁ|
15 I, however, have not used any of these things; and have not written these things, in order that, so it should be done, in my case; for it were, good for me, rather to die than——my boast, shall, no man, make void!
ahameteṣāṁ sarvveṣāṁ kimapi nāśritavān māṁ prati tadanusārāt ācaritavyamityāśayenāpi patramidaṁ mayā na likhyate yataḥ kenāpi janena mama yaśaso mudhākaraṇāt mama maraṇaṁ varaṁ|
16 For, if I be telling the glad-message, it is, with me, no matter of boasting; for, necessity, upon me, lieth, —for it is, Woe to me, if I should not be telling the glad-message;
susaṁvādagheṣaṇāt mama yaśo na jāyate yatastadghoṣaṇaṁ mamāvaśyakaṁ yadyahaṁ susaṁvādaṁ na ghoṣayeyaṁ tarhi māṁ dhik|
17 For, if, by choice, this thing I am doing, I have, a reward; but, if not by choice, with a stewardship, have I been entrusted!
icchukena tat kurvvatā mayā phalaṁ lapsyate kintvanicchuke'pi mayi tatkarmmaṇo bhāro'rpito'sti|
18 What, then, is my reward? that, in telling the glad-message, free of cost, I should put the glad-message, —to the end I should not use to the full my right in the glad-message.
etena mayā labhyaṁ phalaṁ kiṁ? susaṁvādena mama yo'dhikāra āste taṁ yadabhadrabhāvena nācareyaṁ tadarthaṁ susaṁvādaghoṣaṇasamaye tasya khrīṣṭīyasusaṁvādasya nirvyayīkaraṇameva mama phalaṁ|
19 For, though free from all, unto all, myself, I enslaved, —that, the larger number, I might win:
sarvveṣām anāyatto'haṁ yad bhūriśo lokān pratipadye tadarthaṁ sarvveṣāṁ dāsatvamaṅgīkṛtavān|
20 Therefore became I, to the Jews, as, a Jew, —that, Jews, I might win; to them who were under law, as, under law, not being, myself, under law, —that, them who were under law, I might win;
yihūdīyān yat pratipadye tadarthaṁ yihūdīyānāṁ kṛte yihūdīya̮ivābhavaṁ| ye ca vyavasthāyattāstān yat pratipadye tadarthaṁ vyavasthānāyatto yo'haṁ so'haṁ vyavasthāyattānāṁ kṛte vyavasthāyatta̮ivābhavaṁ|
21 To them who were without law, as, without law, —not being without law to God, but lawfully subject to Christ, —that I might win them who were without law.
ye cālabdhavyavasthāstān yat pratipadye tadartham īśvarasya sākṣād alabdhavyavastho na bhūtvā khrīṣṭena labdhavyavastho yo'haṁ so'ham alabdhavyavasthānāṁ kṛte'labdhavyavastha ivābhavaṁ|
22 I became, unto the weak, weak, —that, the weak, I might win; —to all men, have I become all things, that, by all means, some, I might save.
durbbalān yat pratipadye tadarthamahaṁ durbbalānāṁ kṛte durbbala̮ivābhavaṁ| itthaṁ kenāpi prakāreṇa katipayā lokā yanmayā paritrāṇaṁ prāpnuyustadarthaṁ yo yādṛśa āsīt tasya kṛte 'haṁ tādṛśa̮ivābhavaṁ|
23 But, all things, am I doing, for the sake of the glad-message, that a joint-partaker thereof, I may become.
idṛśa ācāraḥ susaṁvādārthaṁ mayā kriyate yato'haṁ tasya phalānāṁ sahabhāgī bhavitumicchāmi|
24 Know ye not that, they who, in a racecourse, run, all, indeed, run, —but, one, receiveth the prize? So, be running, that ye may lay hold.
paṇyalābhārthaṁ ye dhāvanti dhāvatāṁ teṣāṁ sarvveṣāṁ kevala ekaḥ paṇyaṁ labhate yuṣmābhiḥ kimetanna jñāyate? ato yūyaṁ yathā paṇyaṁ lapsyadhve tathaiva dhāvata|
25 But, every man who striveth in the games, in all things, useth self-control; —they, indeed, then, that a corruptible crown, they may receive; but, we, an incorruptible!
mallā api sarvvabhoge parimitabhogino bhavanti te tu mlānāṁ srajaṁ lipsante kintu vayam amlānāṁ lipsāmahe|
26 I, therefore, so, am running, as, not uncertainly, so, am boxing, as not thrashing air;
tasmād ahamapi dhāvāmi kintu lakṣyamanuddiśya dhāvāmi tannahi| ahaṁ malla̮iva yudhyāmi ca kintu chāyāmāghātayanniva yudhyāmi tannahi|
27 But am beating my body under, and leading it captive, lest, by any means, —unto others, having proclaimed, [the contest], I myself, should be rejected.
itarān prati susaṁvādaṁ ghoṣayitvāhaṁ yat svayamagrāhyo na bhavāmi tadarthaṁ deham āhanmi vaśīkurvve ca|

< 1 Corinthians 9 >