< 1 Corinthians 1 >

1 Paul, a called apostle of Jesus Christ, through God’s will, —and Sosthenes the brother, —
yāvantaḥ pavitrā lokāḥ sveṣām asmākañca vasatisthāneṣvasmākaṁ prabho ryīśoḥ khrīṣṭasya nāmnā prārthayante taiḥ sahāhūtānāṁ khrīṣṭena yīśunā pavitrīkṛtānāṁ lokānāṁ ya īśvarīyadharmmasamājaḥ karinthanagare vidyate
2 Unto the assembly of God which is in Corinth, sanctified in Christ Jesus, called saints, —with all who call upon the name of our Lord Jesus Christ, in every place, —their Lord and ours:
taṁ pratīśvarasyecchayāhūto yīśukhrīṣṭasya preritaḥ paulaḥ sosthinināmā bhrātā ca patraṁ likhati|
3 Favour unto you, and peace, from God our Father, and Lord Jesus Christ.
asmākaṁ pitreśvareṇa prabhunā yīśukhrīṣṭena ca prasādaḥ śāntiśca yuṣmabhyaṁ dīyatāṁ|
4 I give thanks unto my God, at all times, concerning you, by reason of the favour of God given unto you in Christ Jesus, —
īśvaro yīśukhrīṣṭena yuṣmān prati prasādaṁ prakāśitavān, tasmādahaṁ yuṣmannimittaṁ sarvvadā madīyeśvaraṁ dhanyaṁ vadāmi|
5 That, in everything, ye have been enriched in him—in all discourse and in all knowledge;
khrīṣṭasambandhīyaṁ sākṣyaṁ yuṣmākaṁ madhye yena prakāreṇa sapramāṇam abhavat
6 Even as, the witness of the Christ, hath been confirmed in you,
tena yūyaṁ khrīṣṭāt sarvvavidhavaktṛtājñānādīni sarvvadhanāni labdhavantaḥ|
7 So that ye come short in no gift of favour, —ardently awaiting the revelation of our Lord Jesus Christ:
tato'smatprabho ryīśukhrīṣṭasya punarāgamanaṁ pratīkṣamāṇānāṁ yuṣmākaṁ kasyāpi varasyābhāvo na bhavati|
8 Who will also confirm you unto the end, unaccusable in the day of our Lord Jesus [Christ]:
aparam asmākaṁ prabho ryīśukhrīṣṭasya divase yūyaṁ yannirddoṣā bhaveta tadarthaṁ saeva yāvadantaṁ yuṣmān susthirān kariṣyati|
9 Faithful, is God, through whom ye have been called into the fellowship of his Son Jesus Christ our Lord.
ya īśvaraḥ svaputrasyāsmatprabho ryīśukhrīṣṭasyāṁśinaḥ karttuṁ yuṣmān āhūtavān sa viśvasanīyaḥ|
10 But I beseech you, brethren, through the name of our Lord Jesus Christ, —that, the same thing, ye, all, be saying, and that there be not, among you, divisions; but that ye be fitly joined together—in the same mind, and in the same judgment.
he bhrātaraḥ, asmākaṁ prabhuyīśukhrīṣṭasya nāmnā yuṣmān vinaye'haṁ sarvvai ryuṣmābhirekarūpāṇi vākyāni kathyantāṁ yuṣmanmadhye bhinnasaṅghātā na bhavantu manovicārayoraikyena yuṣmākaṁ siddhatvaṁ bhavatu|
11 For it hath been signified unto me, concerning you, my brethren, —by them who are of [the household of] Chloe, —that there are strifes among you,
he mama bhrātaro yuṣmanmadhye vivādā jātā iti vārttāmahaṁ kloyyāḥ parijanai rjñāpitaḥ|
12 Now I mean this, —that, each one of you, is saying—I, indeed, am of Paul, but, I, of Apollos, but, I, of Cephas, but, I, of Christ:
mamābhipretamidaṁ yuṣmākaṁ kaścit kaścid vadati paulasya śiṣyo'ham āpalloḥ śiṣyo'haṁ kaiphāḥ śiṣyo'haṁ khrīṣṭasya śiṣyo'hamiti ca|
13 The Christ is divided! Was, Paul, crucified for you? Or, into the name of Paul, were ye immersed?
khrīṣṭasya kiṁ vibhedaḥ kṛtaḥ? paulaḥ kiṁ yuṣmatkṛte kruśe hataḥ? paulasya nāmnā vā yūyaṁ kiṁ majjitāḥ?
14 I give thanks, that, none of you, did I immerse—save Crispus and Gaius,
kriṣpagāyau vinā yuṣmākaṁ madhye'nyaḥ ko'pi mayā na majjita iti hetoraham īśvaraṁ dhanyaṁ vadāmi|
15 Lest any should say—into my own name, I immersed:
etena mama nāmnā mānavā mayā majjitā iti vaktuṁ kenāpi na śakyate|
16 Yea! I immersed the house of Stephanas also, —besides, I know not whether, anyone else, I immersed.
aparaṁ stiphānasya parijanā mayā majjitāstadanyaḥ kaścid yanmayā majjitastadahaṁ na vedmi|
17 For Christ sent me not, to be immersing, but to be telling the good news, —not with wisdom of discourse, lest, void should be made, the cross of the Christ.
khrīṣṭenāhaṁ majjanārthaṁ na preritaḥ kintu susaṁvādasya pracārārthameva; so'pi vākpaṭutayā mayā na pracāritavyaḥ, yatastathā pracārite khrīṣṭasya kruśe mṛtyuḥ phalahīno bhaviṣyati|
18 For, the discourse which concerneth the cross, unto them, indeed, who are perishing, is, foolishness; but, unto them who are being saved—unto us, it is, God’s power.
yato heto rye vinaśyanti te tāṁ kruśasya vārttāṁ pralāpamiva manyante kiñca paritrāṇaṁ labhamāneṣvasmāsu sā īśvarīyaśaktisvarūpā|
19 For it is written—I will destroy the wisdom of the wise, and, the discernment of the discerning, will I set aside.
tasmāditthaṁ likhitamāste, jñānavatāntu yat jñānaṁ tanmayā nāśayiṣyate| vilopayiṣyate tadvad buddhi rbaddhimatāṁ mayā||
20 Where is the wise? Where is the scribe? Where is the disputer of this age? Hath not God made foolish the wisdom of the world? (aiōn g165)
jñānī kutra? śāstrī vā kutra? ihalokasya vicāratatparo vā kutra? ihalokasya jñānaṁ kimīśvareṇa mohīkṛtaṁ nahi? (aiōn g165)
21 For, seeing that, in the wisdom of God, the world, through its wisdom, did not get to knew God, God was well-pleased—through the foolishness of the thing proclaimed, to save them that believe.
īśvarasya jñānād ihalokasya mānavāḥ svajñāneneśvarasya tattvabodhaṁ na prāptavantastasmād īśvaraḥ pracārarūpiṇā pralāpena viśvāsinaḥ paritrātuṁ rocitavān|
22 Seeing that both, Jews for signs, do ask, and, Greeks for wisdom, do seek,
yihūdīyalokā lakṣaṇāni didṛkṣanti bhinnadeśīyalokāstu vidyāṁ mṛgayante,
23 Whereas, we, proclaim a Christ who hath been crucified, —unto Jews, indeed, an occasion of stumbling, and, unto Gentiles, foolishness;
vayañca kruśe hataṁ khrīṣṭaṁ pracārayāmaḥ| tasya pracāro yihūdīyai rvighna iva bhinnadeśīyaiśca pralāpa iva manyate,
24 But, unto the called themselves—both Jews and Greeks, Christ, God’s power, and, God’s wisdom.
kintu yihūdīyānāṁ bhinnadeśīyānāñca madhye ye āhūtāsteṣu sa khrīṣṭa īśvarīyaśaktiriveśvarīyajñānamiva ca prakāśate|
25 Because, God’s foolish thing, is, wiser than men, and, God’s weak thing, mightier than men.
yata īśvare yaḥ pralāpa āropyate sa mānavātiriktaṁ jñānameva yacca daurbbalyam īśvara āropyate tat mānavātiriktaṁ balameva|
26 For be looking at the calling of you, brethren, —that [there were] not many wise, according to flesh. Not many powerful, not many high-born:
he bhrātaraḥ, āhūtayuṣmadgaṇo yaṣmābhirālokyatāṁ tanmadhye sāṁsārikajñānena jñānavantaḥ parākramiṇo vā kulīnā vā bahavo na vidyante|
27 On the contrary—the foolish things of the world, hath God chosen, that he might put to shame them who are wise, and, the weak things of the world, hath God chosen, that he might put to shame the things that are mighty,
yata īśvaro jñānavatastrapayituṁ mūrkhalokān rocitavān balāni ca trapayitum īśvaro durbbalān rocitavān|
28 And, the low-born things of the world, and the things that are despised, hath God chosen, —[and] the things that are not, —that, the things that are, he might bring to nought;
tathā varttamānalokān saṁsthitibhraṣṭān karttum īśvaro jagato'pakṛṣṭān heyān avarttamānāṁścābhirocitavān|
29 So that no flesh should boast before God.
tata īśvarasya sākṣāt kenāpyātmaślāghā na karttavyā|
30 But, of him, are, ye, in Christ Jesus, who hath been made wisdom unto us, from God, —both righteousness, and sanctification, and redemption:
yūyañca tasmāt khrīṣṭe yīśau saṁsthitiṁ prāptavantaḥ sa īśvarād yuṣmākaṁ jñānaṁ puṇyaṁ pavitratvaṁ muktiśca jātā|
31 In order that, even as it is written—He that boasteth, in the Lord, let him boast.
ataeva yadvad likhitamāste tadvat, yaḥ kaścit ślāghamānaḥ syāt ślāghatāṁ prabhunā sa hi|

< 1 Corinthians 1 >