< Romans 1 >

1 Paul, a servant of Christ Jesus, a called apostle, set apart to preach the gospel of God,
ii"svaro nijaputramadhi ya. m susa. mvaada. m bhavi. syadvaadibhi rdharmmagranthe prati"srutavaan ta. m susa. mvaada. m pracaarayitu. m p. rthakk. rta aahuuta. h prerita"sca prabho ryii"sukhrii. s.tasya sevako ya. h paula. h
2 which he had promised before by his prophets in the Holy Scriptures,
sa romaanagarasthaan ii"svarapriyaan aahuutaa. m"sca pavitralokaan prati patra. m likhati|
3 the gospel concerning his Son, who was born of the seed of David as to the flesh,
asmaaka. m sa prabhu ryii"su. h khrii. s.ta. h "saariirikasambandhena daayuudo va. m"sodbhava. h
4 and shown with power to be the Son of God as to his spirit of holiness, by the resurrection of the dead, Jesus Christ our Lord;
pavitrasyaatmana. h sambandhena ce"svarasya prabhaavavaan putra iti "sma"saanaat tasyotthaanena pratipanna. m|
5 through whom we received grace and the office of an apostle in behalf of his name, in order to produce obedience to the faith among all nations;
apara. m ye. saa. m madhye yii"sunaa khrii. s.tena yuuyamapyaahuutaaste. anyade"siiyalokaastasya naamni vi"svasya nide"sagraahi. no yathaa bhavanti
6 among whom are ye also, the called of Jesus Christ;
tadabhipraaye. na vaya. m tasmaad anugraha. m preritatvapada nca praaptaa. h|
7 to all the beloved of God at Rome, called, holy: Grace be to you, and peace, from God our Father, and the Lord Jesus Christ.
taatenaasmaakam ii"svare. na prabhu. naa yii"sukhrii. s.tena ca yu. smabhyam anugraha. h "saanti"sca pradiiyetaa. m|
8 In the first place, I thank my God through Jesus Christ for all of you, that your faith is spoken of throughout the whole world.
prathamata. h sarvvasmin jagati yu. smaaka. m vi"svaasasya prakaa"sitatvaad aha. m yu. smaaka. m sarvve. saa. m nimitta. m yii"sukhrii. s.tasya naama g. rhlan ii"svarasya dhanyavaada. m karomi|
9 For God is my witness, whom I serve with my spirit in the gospel of his Son, how constantly I make mention of you, always in my prayers
aparam ii"svarasya prasaadaad bahukaalaat para. m saamprata. m yu. smaaka. m samiipa. m yaatu. m kathamapi yat suyoga. m praapnomi, etadartha. m nirantara. m naamaanyuccaarayan nijaasu sarvvapraarthanaasu sarvvadaa nivedayaami,
10 supplicating that, if it be possible, I may at last through the will of God be favored with an opportunity of coming to you.
etasmin yamaha. m tatputriiyasusa. mvaadapracaara. nena manasaa paricaraami sa ii"svaro mama saak. sii vidyate|
11 For I long to see you, that I may impart to you some spiritual gift, which may be for your confirmation;
yato yu. smaaka. m mama ca vi"svaasena vayam ubhaye yathaa "saantiyuktaa bhavaama iti kaara. naad
12 that is, that I may be edified among you, and you also, through each other's faith, both yours and mine.
yu. smaaka. m sthairyyakara. naartha. m yu. smabhya. m ki ncitparamaarthadaanadaanaaya yu. smaan saak. saat karttu. m madiiyaa vaa nchaa|
13 But I would not have you ignorant, brethren, that I often purposed to come to you, though I have been hindered hitherto, that I might have some fruit of my labors among you also, as among the other gentiles.
he bhraat. rga. na bhinnade"siiyalokaanaa. m madhye yadvat tadvad yu. smaaka. m madhyepi yathaa phala. m bhu nje tadabhipraaye. na muhurmuhu ryu. smaaka. m samiipa. m gantum udyato. aha. m kintu yaavad adya tasmin gamane mama vighno jaata iti yuuya. m yad aj naataasti. s.thatha tadaham ucita. m na budhye|
14 I am debtor both to Greeks and barbarians, both to the wise and the unwise.
aha. m sabhyaasabhyaanaa. m vidvadavidvataa nca sarvve. saam. r.nii vidye|
15 So, according to my ability, I am ready to preach the gospel to you also in Rome.
ataeva romaanivaasinaa. m yu. smaaka. m samiipe. api yathaa"sakti susa. mvaada. m pracaarayitum aham udyatosmi|
16 For I am not ashamed of the gospel; for to every believer, to the Jew first and also to the Greek, it is the power of God unto salvation.
yata. h khrii. s.tasya susa. mvaado mama lajjaaspada. m nahi sa ii"svarasya "saktisvaruupa. h san aa yihuudiiyebhyo. anyajaatiiyaan yaavat sarvvajaatiiyaanaa. m madhye ya. h ka"scid tatra vi"svasiti tasyaiva traa. na. m janayati|
17 For therein is revealed the righteousness which is of God from faith to faith; as it is written, “But the righteous shall live by faith.”
yata. h pratyayasya samaparimaa. nam ii"svaradatta. m pu. nya. m tatsusa. mvaade prakaa"sate| tadadhi dharmmapustakepi likhitamida. m "pu. nyavaan jano vi"svaasena jiivi. syati"|
18 For the wrath of God is revealed from heaven against all impiety and unrighteousness of men, who keep down the truth in unrighteousness.
ataeva ye maanavaa. h paapakarmma. naa satyataa. m rundhanti te. saa. m sarvvasya duraacara. nasyaadharmmasya ca viruddha. m svargaad ii"svarasya kopa. h prakaa"sate|
19 Because that which may be known of God is manifest within them; for God made it manifest to them.
yata ii"svaramadhi yadyad j neya. m tad ii"svara. h svaya. m taan prati prakaa"sitavaan tasmaat te. saam agocara. m nahi|
20 For, ever since the creation of the world, his invisible attributes, even his eternal power and divinity, being perceived from his works, are clearly seen, so that they might be without excuse. (aïdios g126)
phalatastasyaananta"saktii"svaratvaadiinyad. r"syaanyapi s. r.s. tikaalam aarabhya karmmasu prakaa"samaanaani d. r"syante tasmaat te. saa. m do. saprak. saalanasya panthaa naasti| (aïdios g126)
21 Because though they knew God, they did not glorify him as God, nor were they thankful to him; but became perverse in their reasonings, and their senseless minds were darkened;
aparam ii"svara. m j naatvaapi te tam ii"svaraj naanena naadriyanta k. rtaj naa vaa na jaataa. h; tasmaat te. saa. m sarvve tarkaa viphaliibhuutaa. h, apara nca te. saa. m viveka"suunyaani manaa. msi timire magnaani|
22 professing to be wise, they became fools,
te svaan j naanino j naatvaa j naanahiinaa abhavan
23 and for the glory of the incorruptible God they substituted images of corruptible man, and of birds and four-footed beasts and creeping things.
ana"svarasye"svarasya gaurava. m vihaaya na"svaramanu. syapa"supak. syurogaamiprabh. rteraak. rtivi"si. s.tapratimaastairaa"sritaa. h|
24 Wherefore God also gave them over in the lusts of their hearts to impurity, to debase their bodies with one another;
ittha. m ta ii"svarasya satyataa. m vihaaya m. r.saamatam aa"sritavanta. h saccidaananda. m s. r.s. tikarttaara. m tyaktvaa s. r.s. tavastuna. h puujaa. m sevaa nca k. rtavanta. h; (aiōn g165)
25 because they changed the true God for false gods, and adored and worshipped created things rather than the Creator, who is blessed for ever. Amen. (aiōn g165)
iti hetorii"svarastaan kukriyaayaa. m samarpya nijanijakucintaabhilaa. saabhyaa. m sva. m sva. m "sariira. m parasparam apamaanita. m karttum adadaat|
26 For this cause God gave them up to vile passions. For even their women indulged in unnatural lust,
ii"svare. na te. su kvabhilaa. se samarpite. su te. saa. m yo. sita. h svaabhaavikaacara. nam apahaaya vipariitak. rtye praavarttanta;
27 and in like manner the men also, neglecting the natural use of the female, burned with lust for one another, men with men practising that which is shameful, and receiving in themselves the due recompense of their error.
tathaa puru. saa api svaabhaavikayo. sitsa"ngama. m vihaaya paraspara. m kaamak. r"saanunaa dagdhaa. h santa. h pumaa. msa. h pu. mbhi. h saaka. m kuk. rtye samaasajya nijanijabhraante. h samucita. m phalam alabhanta|
28 And as they did not choose to retain God in their knowledge, God gave them up to a reprobate mind, to do things which are shameful;
te sve. saa. m mana. hsvii"svaraaya sthaana. m daatum anicchukaastato hetorii"svarastaan prati du. s.tamanaskatvam avihitakriyatva nca dattavaan|
29 being filled with all unrighteousness, malice, covetousness, wickedness; full of envy, murder, strife, deceit, malignity; backbiters,
ataeva te sarvve. anyaayo vyabhicaaro du. s.tatva. m lobho jighaa. msaa iir. syaa vadho vivaada"scaaturii kumatirityaadibhi rdu. skarmmabhi. h paripuur. naa. h santa. h
30 slanderers, hated of God, insolent, proud, boasters, inventors of mischief, disobedient to parents,
kar. nejapaa apavaadina ii"svaradve. sakaa hi. msakaa aha"nkaari. na aatma"slaaghina. h kukarmmotpaadakaa. h pitroraaj naala"nghakaa
31 senseless, faithless, without natural affection, without pity;
avicaarakaa niyamala"nghina. h sneharahitaa atidve. si. no nirdayaa"sca jaataa. h|
32 who, although knowing the ordinance of God, that they who practise such things deserve death, not only do them themselves, but approve of those who do them.
ye janaa etaad. r"sa. m karmma kurvvanti taeva m. rtiyogyaa ii"svarasya vicaaramiid. r"sa. m j naatvaapi ta etaad. r"sa. m karmma svaya. m kurvvanti kevalamiti nahi kintu taad. r"sakarmmakaari. su loke. svapi priiyante|

< Romans 1 >