< John 5 >
1 After these things there was the feast of the Jews, and Jesus went up to Jerusalem.
tata. h para. m yihuudiiyaanaam utsava upasthite yii"su ryiruu"saalama. m gatavaan|
2 Now there is at Jerusalem, by the sheep-gate, a pool, which is called in Hebrew Bethzatha, having five porches.
tasminnagare me. sanaamno dvaarasya samiipe ibriiyabhaa. sayaa baithesdaa naamnaa pi. skari. nii pa ncagha. t.tayuktaasiit|
3 In these were lying a multitude of diseased persons, blind, lame, withered.
tasyaaste. su gha. t.te. su kilaalakampanam apek. sya andhakha nca"su. skaa"ngaadayo bahavo rogi. na. h patantasti. s.thanti sma|
yato vi"se. sakaale tasya saraso vaari svargiiyaduuta etyaakampayat tatkiilaalakampanaat para. m ya. h ka"scid rogii prathama. m paaniiyamavaarohat sa eva tatk. sa. naad rogamukto. abhavat|
5 And a certain man was there, who had had his infirmity thirty-eight years.
tadaa. s.taatri. m"sadvar. saa. ni yaavad rogagrasta ekajanastasmin sthaane sthitavaan|
6 Jesus saw this man lying there, and knowing that he had been for a long time diseased, saith to him, Dost thou wish to be made well?
yii"susta. m "sayita. m d. r.s. tvaa bahukaalikarogiiti j naatvaa vyaah. rtavaan tva. m ki. m svastho bubhuu. sasi?
7 The diseased man answered him, Sir, I have no man, when the water is troubled, to put me into the pool; but while I am coming, another goeth down before me.
tato rogii kathitavaan he maheccha yadaa kiilaala. m kampate tadaa maa. m pu. skari. niim avarohayitu. m mama kopi naasti, tasmaan mama gamanakaale ka"scidanyo. agro gatvaa avarohati|
8 Jesus saith to him, Rise, take up thy bed, and walk.
tadaa yii"surakathayad utti. s.tha, tava "sayyaamuttolya g. rhiitvaa yaahi|
9 And immediately the man was made well, and took up his bed, and walked. And that day was the sabbath.
sa tatk. sa. naat svastho bhuutvaa "sayyaamuttolyaadaaya gatavaan kintu taddina. m vi"sraamavaara. h|
10 The Jews therefore said to him that was cured, It is the sabbath; and it is not lawful for thee to take up the bed.
tasmaad yihuudiiyaa. h svastha. m nara. m vyaaharan adya vi"sraamavaare "sayaniiyamaadaaya na yaatavyam|
11 He answered them, He that made me well, the same said to me, Take up thy bed, and walk. T
tata. h sa pratyavocad yo maa. m svastham akaar. siit "sayaniiyam uttolyaadaaya yaatu. m maa. m sa evaadi"sat|
12 hey asked him, Who is the man that said to thee, Take up, and walk?
tadaa te. ap. rcchan "sayaniiyam uttolyaadaaya yaatu. m ya aaj naapayat sa ka. h?
13 But the diseased man knew not who it was; for Jesus had withdrawn himself, there being a crowd in the place.
kintu sa ka iti svasthiibhuuto naajaanaad yatastasmin sthaane janataasattvaad yii"su. h sthaanaantaram aagamat|
14 Afterwards Jesus found him in the temple, and said to him, Behold, thou art made well; sin no more, lest something worse befall thee.
tata. h para. m ye"su rmandire ta. m nara. m saak. saatpraapyaakathayat pa"syedaaniim anaamayo jaatosi yathaadhikaa durda"saa na gha. tate taddheto. h paapa. m karmma punarmaakaar. sii. h|
15 The man went away, and told the Jews that it was Jesus who had made him well.
tata. h sa gatvaa yihuudiiyaan avadad yii"su rmaam arogi. nam akaar. siit|
16 And on this account the Jews persecuted Jesus, because he did these things on the sabbath.
tato yii"su rvi"sraamavaare karmmed. r"sa. m k. rtavaan iti heto ryihuudiiyaasta. m taa. dayitvaa hantum ace. s.tanta|
17 But he answered them, My Father is working up to this time, and I work.
yii"sustaanaakhyat mama pitaa yat kaaryya. m karoti tadanuruupam ahamapi karoti|
18 On this account the Jews sought the more to kill him, because he not only broke the sabbath, but also said that God was his own Father, making himself equal with God.
tato yihuudiiyaasta. m hantu. m punarayatanta yato vi"sraamavaara. m naamanyata tadeva kevala. m na adhikantu ii"svara. m svapitara. m procya svamapii"svaratulya. m k. rtavaan|
19 Then answered Jesus and said to them, Truly, truly do I say to you, The Son can do nothing of himself, but what he seeth the Father doing; for whatever He doeth, these things the Son also doeth in like manner;
pa"scaad yii"suravadad yu. smaanaha. m yathaarthatara. m vadaami putra. h pitara. m yadyat karmma kurvvanta. m pa"syati tadatirikta. m svecchaata. h kimapi karmma karttu. m na "saknoti| pitaa yat karoti putropi tadeva karoti|
20 for the Father loveth the Son, and showeth him all things which he himself doeth; and greater works than these will he show him, so that ye will wonder.
pitaa putre sneha. m karoti tasmaat svaya. m yadyat karmma karoti tatsarvva. m putra. m dar"sayati; yathaa ca yu. smaaka. m aa"scaryyaj naana. m jani. syate tadartham itopi mahaakarmma ta. m dar"sayi. syati|
21 For as the Father raiseth up the dead, and giveth them life, so the Son also giveth life to whom he will.
vastutastu pitaa yathaa pramitaan utthaapya sajivaan karoti tadvat putropi ya. m ya. m icchati ta. m ta. m sajiiva. m karoti|
22 For neither doth the Father judge any one, but hath committed all judgment to the Son;
sarvve pitara. m yathaa satkurvvanti tathaa putramapi satkaarayitu. m pitaa svaya. m kasyaapi vicaaramak. rtvaa sarvvavicaaraa. naa. m bhaara. m putre samarpitavaan|
23 that all may honor the Son, as they honor the Father. He that honoreth not the Son, honoreth not the Father, who sent him.
ya. h putra. m sat karoti sa tasya prerakamapi sat karoti|
24 Truly, truly do I say to you, He that heareth my word, and believeth him that sent me, hath everlasting life, and cometh not into condemnation, but hath passed out of death into life. (aiōnios )
yu. smaanaaha. m yathaarthatara. m vadaami yo jano mama vaakya. m "srutvaa matprerake vi"svasiti sonantaayu. h praapnoti kadaapi da. n.dabaajana. m na bhavati nidhanaadutthaaya paramaayu. h praapnoti| (aiōnios )
25 Truly, truly do I say to you, The hour is coming and now is, when the dead will hear the voice of the Son of God; and they that hear will live.
aha. m yu. smaanatiyathaartha. m vadaami yadaa m. rtaa ii"svaraputrasya ninaada. m "sro. syanti ye ca "sro. syanti te sajiivaa bhavi. syanti samaya etaad. r"sa aayaati varam idaaniimapyupati. s.thati|
26 For as the Father hath life in himself, so did he give to the Son also to have life in himself.
pitaa yathaa svaya njiivii tathaa putraaya svaya njiivitvaadhikaara. m dattavaan|
27 And he gave him authority to execute judgment, because he is a son of man.
sa manu. syaputra. h etasmaat kaara. naat pitaa da. n.dakara. naadhikaaramapi tasmin samarpitavaan|
28 Marvel not at this; for the hour is coming, in which all that are in the tombs will hear his voice,
etadarthe yuuyam aa"scaryya. m na manyadhva. m yato yasmin samaye tasya ninaada. m "srutvaa "sma"saanasthaa. h sarvve bahiraagami. syanti samaya etaad. r"sa upasthaasyati|
29 and will come forth, they that have done good, to a resurrection of life; they that have done evil, to a resurrection of condemnation.
tasmaad ye satkarmmaa. ni k. rtavantasta utthaaya aayu. h praapsyanti ye ca kukarmaa. ni k. rtavantasta utthaaya da. n.da. m praapsyanti|
30 I can of myself do nothing. As I hear, I judge; and my judgment is just, because I seek not my own will, but the will of him that sent me.
aha. m svaya. m kimapi karttu. m na "saknomi yathaa "su. nomi tathaa vicaarayaami mama vicaara nca nyaayya. h yatoha. m sviiyaabhii. s.ta. m nehitvaa matprerayitu. h pituri. s.tam iihe|
31 If I bear witness of myself, my witness is not true.
yadi svasmin svaya. m saak. sya. m dadaami tarhi tatsaak. syam aagraahya. m bhavati;
32 There is another who beareth witness of me; and ye know that the witness which he witnesseth of me is true.
kintu madarthe. aparo jana. h saak. sya. m dadaati madarthe tasya yat saak. sya. m tat satyam etadapyaha. m jaanaami|
33 Ye have sent to John, and he hath borne witness to the truth.
yu. smaabhi ryohana. m prati loke. su prerite. su sa satyakathaayaa. m saak. syamadadaat|
34 But the testimony which I receive is not from man; but these things I say, that ye may be saved.
maanu. saadaha. m saak. sya. m nopek. se tathaapi yuuya. m yathaa paritrayadhve tadartham ida. m vaakya. m vadaami|
35 He was the burning and shining lamp: and ye were willing for a season to rejoice in his light.
yohan dediipyamaano diipa iva tejasvii sthitavaan yuuyam alpakaala. m tasya diiptyaananditu. m samamanyadhva. m|
36 But the testimony which I have, is greater than that of John; for the works which the Father hath given me to perform, the works themselves which I do, bear witness of me, that the Father hath sent me.
kintu tatpramaa. naadapi mama gurutara. m pramaa. na. m vidyate pitaa maa. m pre. sya yadyat karmma samaapayitu. m "sakttimadadaat mayaa k. rta. m tattat karmma madarthe pramaa. na. m dadaati|
37 And the Father who sent me, he hath borne witness of me. Ye have neither heard his voice at any time, nor seen his form.
ya. h pitaa maa. m preritavaan mopi madarthe pramaa. na. m dadaati| tasya vaakya. m yu. smaabhi. h kadaapi na "sruta. m tasya ruupa nca na d. r.s. ta. m
38 And ye have not his word abiding in you; for whom he sent, him ye believe not.
tasya vaakya nca yu. smaakam anta. h kadaapi sthaana. m naapnoti yata. h sa ya. m pre. sitavaan yuuya. m tasmin na vi"svasitha|
39 Ye search the Scriptures, because ye yourselves think that in them ye have everlasting life; and it is they which testify of me; (aiōnios )
dharmmapustakaani yuuyam aalocayadhva. m tai rvaakyairanantaayu. h praapsyaama iti yuuya. m budhyadhve taddharmmapustakaani madarthe pramaa. na. m dadati| (aiōnios )
40 and ye are not willing to come to me, that ye may have life.
tathaapi yuuya. m paramaayu. hpraaptaye mama sa. mnidhim na jigami. satha|
41 I receive not honor from men;
aha. m maanu. sebhya. h satkaara. m na g. rhlaami|
42 but I know you, that ye have not the love of God in you.
aha. m yu. smaan jaanaami; yu. smaakamantara ii"svaraprema naasti|
43 I have come in my Father's name, and ye receive me not; if another come in his own name, him ye will receive.
aha. m nijapitu rnaamnaagatosmi tathaapi maa. m na g. rhliitha kintu ka"scid yadi svanaamnaa samaagami. syati tarhi ta. m grahii. syatha|
44 How can ye believe while ye receive honor from one another, and seek not the honor that is from him who alone is God?
yuuyam ii"svaraat satkaara. m na ci. s.tatvaa kevala. m paraspara. m satkaaram ced aadadhvve tarhi katha. m vi"svasitu. m "saknutha?
45 Do not think that I shall accuse you to the Father; there is one that accuseth you, even Moses, in whom ye have placed your hope.
putu. h samiipe. aha. m yu. smaan apavadi. syaamiiti maa cintayata yasmin, yasmin yu. smaaka. m vi"svasa. h saeva muusaa yu. smaan apavadati|
46 For if ye believed Moses, ye would believe me; for he wrote of me.
yadi yuuya. m tasmin vya"svasi. syata tarhi mayyapi vya"svasi. syata, yat sa mayi likhitavaan|
47 But if ye do not believe his writings, how will ye believe my words?
tato yadi tena likhitavaani na pratitha tarhi mama vaakyaani katha. m pratye. syatha?