< 2 John 1 >
1 The elder to the elect Cyria, and to her children, whom I love in truth, and not I only, but also all that know the truth, —
he abhirucite kuriye, tvaa. m tava putraa. m"sca prati praaciino. aha. m patra. m likhaami|
2 for the sake of the truth which abideth in us, and will be with us for ever. (aiōn )
satyamataad yu. smaasu mama premaasti kevala. m mama nahi kintu satyamataj naanaa. m sarvve. saameva| yata. h satyamatam asmaasu ti. s.thatyanantakaala. m yaavaccaasmaasu sthaasyati| (aiōn )
3 Grace, mercy, peace shall be with you from God the Father, and from Jesus Christ, the Son of the Father, in truth and love.
piturii"svaraat tatpitu. h putraat prabho ryii"sukhrii. s.taacca praapyo. anugraha. h k. rpaa "saanti"sca satyataapremabhyaa. m saarddha. m yu. smaan adhiti. s.thatu|
4 I rejoiced greatly, that I found some of thy children walking in truth, as we received commandment from the Father.
vaya. m pit. rto yaam aaj naa. m praaptavantastadanusaare. na tava kecid aatmajaa. h satyamatam aacarantyetasya pramaa. na. m praapyaaha. m bh. r"sam aananditavaan|
5 And now I beseech thee, Cyria, not as writing to thee a new commandment, but that which we have had from the beginning, that we love one another.
saamprata nca he kuriye, naviinaa. m kaa ncid aaj naa. m na likhannaham aadito labdhaam aaj naa. m likhan tvaam ida. m vinaye yad asmaabhi. h paraspara. m prema karttavya. m|
6 And this is love, that we walk according to his commandments. This is the commandment, as ye have heard from the beginning, that ye should walk in it.
apara. m premaitena prakaa"sate yad vaya. m tasyaaj naa aacarema| aadito yu. smaabhi ryaa "srutaa seyam aaj naa saa ca yu. smaabhiraacaritavyaa|
7 For many deceivers went out into the world, who do not acknowledge Jesus Christ coming in the flesh; this is the deceiver and the antichrist.
yato bahava. h prava ncakaa jagat pravi"sya yii"sukhrii. s.to naraavataaro bhuutvaagata etat naa"ngiikurvvanti sa eva prava ncaka. h khrii. s.taari"scaasti|
8 Look to yourselves, that ye lose not the things which ye wrought, but receive a full reward.
asmaaka. m "sramo yat pa. n.da"sramo na bhavet kintu sampuur. na. m vetanamasmaabhi rlabhyeta tadartha. m svaanadhi saavadhaanaa bhavata. h|
9 Whoever goeth beyond, and abideth not in the teaching of Christ, hath not God. He that abideth in the teaching, he hath both the Son and the Father.
ya. h ka"scid vipathagaamii bhuutvaa khrii. s.tasya "sik. saayaa. m na ti. s.thati sa ii"svara. m na dhaarayati khrii. s.tasya "sij naayaa. m yasti. s.thati sa pitara. m putra nca dhaarayati|
10 If any one cometh to you, and bringeth not this teaching, receive him not into your house, and do not bid him good speed.
ya. h ka"scid yu. smatsannidhimaagacchan "sik. saamenaa. m naanayati sa yu. smaabhi. h svave"smani na g. rhyataa. m tava ma"ngala. m bhuuyaaditi vaagapi tasmai na kathyataa. m|
11 For he that biddeth him good speed taketh part in his evil deeds.
yatastava ma"ngala. m bhuuyaaditi vaaca. m ya. h ka"scit tasmai kathayati sa tasya du. skarmma. naam a. m"sii bhavati|
12 Having many things to write to you, I would not write with paper and ink; but I hope to come to you, and to speak face to face, that our joy may be full.
yu. smaan prati mayaa bahuuni lekhitavyaani kintu patramasiibhyaa. m tat karttu. m necchaami, yato. asmaakam aanando yathaa sampuur. no bhavi. syati tathaa yu. smatsamiipamupasthaayaaha. m sammukhiibhuuya yu. smaabhi. h sambhaa. si. sya iti pratyaa"saa mamaaste|
13 The children of thy elect sister salute thee.
tavaabhirucitaayaa bhaginyaa baalakaastvaa. m namaskaara. m j naapayanti| aamen|