< Romans 2 >

1 Therefore you are without excuse, everyone of you who passes judgment. For in that which you judge another, you condemn yourself. For you who judge practice the same things.
he paradūṣaka manuṣya yaḥ kaścana tvaṁ bhavasi tavottaradānāya panthā nāsti yato yasmāt karmmaṇaḥ parastvayā dūṣyate tasmāt tvamapi dūṣyase, yatastaṁ dūṣayannapi tvaṁ tadvad ācarasi|
2 Now we know that the judgment of God is in accordance with truth against those who practice such things.
kintvetādṛgācāribhyo yaṁ daṇḍam īśvaro niścinoti sa yathārtha iti vayaṁ jānīmaḥ|
3 And do you think this, you who judge those who practice such things, and do the same, that you will escape the judgment of God?
ataeva he mānuṣa tvaṁ yādṛgācāriṇo dūṣayasi svayaṁ yadi tādṛgācarasi tarhi tvam īśvaradaṇḍāt palāyituṁ śakṣyasīti kiṁ budhyase?
4 Or do you despise the riches of his goodness, forbearance, and patience, not knowing that the goodness of God leads you to repentance?
aparaṁ tava manasaḥ parivarttanaṁ karttum iśvarasyānugraho bhavati tanna buddhvā tvaṁ kiṁ tadīyānugrahakṣamācirasahiṣṇutvanidhiṁ tucchīkaroṣi?
5 But according to your hardness and unrepentant heart you are storing up for yourself wrath in the day of wrath and revelation of the righteous judgment of God;
tathā svāntaḥkaraṇasya kaṭhoratvāt khedarāhityācceśvarasya nyāyyavicāraprakāśanasya krodhasya ca dinaṁ yāvat kiṁ svārthaṁ kopaṁ sañcinoṣi?
6 who "will pay back to everyone according to their works:"
kintu sa ekaikamanujāya tatkarmmānusāreṇa pratiphalaṁ dāsyati;
7 to those who by perseverance in good works seek glory and honor and immortality -- everlasting life. (aiōnios g166)
vastutastu ye janā dhairyyaṁ dhṛtvā satkarmma kurvvanto mahimā satkāro'maratvañcaitāni mṛgayante tebhyo'nantāyu rdāsyati| (aiōnios g166)
8 But to those who are self-seeking, and do not obey the truth, but obey wickedness -- wrath and anger,
aparaṁ ye janāḥ satyadharmmam agṛhītvā viparītadharmmam gṛhlanti tādṛśā virodhijanāḥ kopaṁ krodhañca bhokṣyante|
9 affliction and distress, on every human being who does evil, to the Jew first, and also to the Greek.
ā yihūdino'nyadeśinaḥ paryyantaṁ yāvantaḥ kukarmmakāriṇaḥ prāṇinaḥ santi te sarvve duḥkhaṁ yātanāñca gamiṣyanti;
10 But glory, honor, and peace for everyone who does good, to the Jew first, and also to the Greek.
kintu ā yihūdino bhinnadeśiparyyantā yāvantaḥ satkarmmakāriṇo lokāḥ santi tān prati mahimā satkāraḥ śāntiśca bhaviṣyanti|
11 For there is no partiality with God.
īśvarasya vicāre pakṣapāto nāsti|
12 For as many as have sinned without the law will also perish without the law. As many as have sinned under the law will be judged by the law.
alabdhavyavasthāśāstrai ryaiḥ pāpāni kṛtāni vyavasthāśāstrālabdhatvānurūpasteṣāṁ vināśo bhaviṣyati; kintu labdhavyavasthāśāstrā ye pāpānyakurvvan vyavasthānusārādeva teṣāṁ vicāro bhaviṣyati|
13 For it is not the hearers of the law who are righteous before God, but the doers of the law will be justified.
vyavasthāśrotāra īśvarasya samīpe niṣpāpā bhaviṣyantīti nahi kintu vyavasthācāriṇa eva sapuṇyā bhaviṣyanti|
14 For when the non-Jews who do not have the law do by nature the things of the law, these, not having the law, are a law to themselves,
yato 'labdhavyavasthāśāstrā bhinnadeśīyalokā yadi svabhāvato vyavasthānurūpān ācārān kurvvanti tarhyalabdhaśāstrāḥ santo'pi te sveṣāṁ vyavasthāśāstramiva svayameva bhavanti|
15 since they show the work of the law written on their hearts, their conscience bearing witness, and their thoughts either accusing or defending them,
teṣāṁ manasi sākṣisvarūpe sati teṣāṁ vitarkeṣu ca kadā tān doṣiṇaḥ kadā vā nirdoṣān kṛtavatsu te svāntarlikhitasya vyavasthāśāstrasya pramāṇaṁ svayameva dadati|
16 in the day when God will judge the secrets of people, according to my Good News, by Christ Jesus.
yasmin dine mayā prakāśitasya susaṁvādasyānusārād īśvaro yīśukhrīṣṭena mānuṣāṇām antaḥkaraṇānāṁ gūḍhābhiprāyān dhṛtvā vicārayiṣyati tasmin vicāradine tat prakāśiṣyate|
17 But if you call yourself a Jew, and rely on the law, and boast in God,
paśya tvaṁ svayaṁ yihūdīti vikhyāto vyavasthopari viśvāsaṁ karoṣi,
18 and know his will, and approve the things that are excellent, being instructed out of the law,
īśvaramuddiśya svaṁ ślāghase, tathā vyavasthayā śikṣito bhūtvā tasyābhimataṁ jānāsi, sarvvāsāṁ kathānāṁ sāraṁ viviṁkṣe,
19 and are confident that you yourself are a guide of the blind, a light to those who are in darkness,
aparaṁ jñānasya satyatāyāścākarasvarūpaṁ śāstraṁ mama samīpe vidyata ato 'ndhalokānāṁ mārgadarśayitā
20 a corrector of the foolish, a teacher of children, having in the law the embodiment of knowledge and truth.
timirasthitalokānāṁ madhye dīptisvarūpo'jñānalokebhyo jñānadātā śiśūnāṁ śikṣayitāhameveti manyase|
21 You therefore who teach another, do you not teach yourself? You who preach against stealing, do you steal?
parān śikṣayan svayaṁ svaṁ kiṁ na śikṣayasi? vastutaścauryyaniṣedhavyavasthāṁ pracārayan tvaṁ kiṁ svayameva corayasi?
22 You who say that one should not commit adultery, do you commit adultery? You who detest idols, do you rob temples?
tathā paradāragamanaṁ pratiṣedhan svayaṁ kiṁ paradārān gacchasi? tathā tvaṁ svayaṁ pratimādveṣī san kiṁ mandirasya dravyāṇi harasi?
23 You who boast in the law, do you, by disobeying the law, dishonor God?
yastvaṁ vyavasthāṁ ślāghase sa tvaṁ kiṁ vyavasthām avamatya neśvaraṁ sammanyase?
24 For because of you the name of God is blasphemed among the nations, just as it is written.
śāstre yathā likhati "bhinnadeśināṁ samīpe yuṣmākaṁ doṣād īśvarasya nāmno nindā bhavati|"
25 For circumcision indeed profits, if you are a doer of the law, but if you are a transgressor of the law, your circumcision has become uncircumcision.
yadi vyavasthāṁ pālayasi tarhi tava tvakchedakriyā saphalā bhavati; yati vyavasthāṁ laṅghase tarhi tava tvakchedo'tvakchedo bhaviṣyati|
26 If therefore the uncircumcised keep the requirements of the law, won't his uncircumcision be counted as circumcision?
yato vyavasthāśāstrādiṣṭadharmmakarmmācārī pumān atvakchedī sannapi kiṁ tvakchedināṁ madhye na gaṇayiṣyate?
27 Won't the uncircumcision which is by nature, if it fulfills the law, judge you, who with the letter and circumcision are a transgressor of the law?
kintu labdhaśāstraśchinnatvak ca tvaṁ yadi vyavasthālaṅghanaṁ karoṣi tarhi vyavasthāpālakāḥ svābhāvikācchinnatvaco lokāstvāṁ kiṁ na dūṣayiṣyanti?
28 For he is not a Jew who is one outwardly, neither is that circumcision which is outward in the flesh;
tasmād yo bāhye yihūdī sa yihūdī nahi tathāṅgasya yastvakchedaḥ sa tvakchedo nahi;
29 but he is a Jew who is one inwardly, and circumcision is that of the heart, by the Spirit, not in the letter; whose praise is not from people, but from God.
kintu yo jana āntariko yihūdī sa eva yihūdī aparañca kevalalikhitayā vyavasthayā na kintu mānasiko yastvakchedo yasya ca praśaṁsā manuṣyebhyo na bhūtvā īśvarād bhavati sa eva tvakchedaḥ|

< Romans 2 >