< Matthew 15 >

1 Then the Pharisees and scribes came to Jesus from Jerusalem, saying,
aparaṁ yirūśālamnagarīyāḥ katipayā adhyāpakāḥ phirūśinaśca yīśoḥ samīpamāgatya kathayāmāsuḥ,
2 "Why do your disciples disobey the Tradition of the Elders? For they do not wash their hands when they eat bread."
tava śiṣyāḥ kimartham aprakṣālitakarai rbhakṣitvā paramparāgataṁ prācīnānāṁ vyavahāraṁ laṅvante?
3 And he answered them, "Why do you also disobey the commandment of God because of your tradition?
tato yīśuḥ pratyuvāca, yūyaṁ paramparāgatācāreṇa kuta īśvarājñāṁ laṅvadhve|
4 For God said, 'Honor your father and your mother,' and, 'He who speaks evil of father or mother, let him be put to death.'
īśvara ityājñāpayat, tvaṁ nijapitarau saṁmanyethāḥ, yena ca nijapitarau nindyete, sa niścitaṁ mriyeta;
5 But you say, 'Whoever may tell his father or his mother, "Whatever help you might otherwise have gotten from me is a gift devoted to God,"
kintu yūyaṁ vadatha, yaḥ svajanakaṁ svajananīṁ vā vākyamidaṁ vadati, yuvāṁ matto yallabhethe, tat nyavidyata,
6 he is not to honor his father or his mother.' You have made the word of God void because of your tradition.
sa nijapitarau puna rna saṁmaṁsyate| itthaṁ yūyaṁ paramparāgatena sveṣāmācāreṇeśvarīyājñāṁ lumpatha|
7 You hypocrites. Well did Isaiah prophesy of you, saying,
re kapaṭinaḥ sarvve yiśayiyo yuṣmānadhi bhaviṣyadvacanānyetāni samyag uktavān|
8 'These people honor me with their lips; but their heart is far from me.
vadanai rmanujā ete samāyānti madantikaṁ| tathādharai rmadīyañca mānaṁ kurvvanti te narāḥ|
9 And in vain do they worship me, teaching instructions that are the commandments of humans.'"
kintu teṣāṁ mano matto vidūraeva tiṣṭhati| śikṣayanto vidhīn nrājñā bhajante māṁ mudhaiva te|
10 He summoned the crowd, and said to them, "Hear, and understand.
tato yīśu rlokān āhūya proktavān, yūyaṁ śrutvā budhyadhbaṁ|
11 That which enters into the mouth does not defile the person; but that which proceeds out of the mouth, this defiles the person."
yanmukhaṁ praviśati, tat manujam amedhyaṁ na karoti, kintu yadāsyāt nirgacchati, tadeva mānuṣamamedhyī karotī|
12 Then the disciples came, and said to him, "Do you know that the Pharisees were offended, when they heard this saying?"
tadānīṁ śiṣyā āgatya tasmai kathayāñcakruḥ, etāṁ kathāṁ śrutvā phirūśino vyarajyanta, tat kiṁ bhavatā jñāyate?
13 But he answered, "Every plant which my heavenly Father did not plant will be uprooted.
sa pratyavadat, mama svargasthaḥ pitā yaṁ kañcidaṅkuraṁ nāropayat, sa utpāvdyate|
14 Leave them alone. They are blind guides of the blind. If the blind guide the blind, both will fall into a pit."
te tiṣṭhantu, te andhamanujānām andhamārgadarśakā eva; yadyandho'ndhaṁ panthānaṁ darśayati, tarhyubhau gartte patataḥ|
15 And answering, Peter said to him, "Explain this parable to us."
tadā pitarastaṁ pratyavadat, dṛṣṭāntamimamasmān bodhayatu|
16 So he said, "Do you also still not understand?
yīśunā proktaṁ, yūyamadya yāvat kimabodhāḥ stha?
17 Do you not understand that whatever goes into the mouth passes into the belly, and then out of the body?
kathāmimāṁ kiṁ na budhyadhbe? yadāsyaṁ previśati, tad udare patan bahirniryāti,
18 But the things which proceed out of the mouth come out of the heart, and they defile the person.
kintvāsyād yanniryāti, tad antaḥkaraṇāt niryātatvāt manujamamedhyaṁ karoti|
19 For out of the heart come forth evil thoughts, murders, adulteries, sexual sins, thefts, false testimony, and blasphemies.
yato'ntaḥkaraṇāt kucintā badhaḥ pāradārikatā veśyāgamanaṁ cairyyaṁ mithyāsākṣyam īśvaranindā caitāni sarvvāṇi niryyānti|
20 These are the things which defile the person; but to eat with unwashed hands does not defile the person."
etāni manuṣyamapavitrī kurvvanti kintvaprakṣālitakareṇa bhojanaṁ manujamamedhyaṁ na karoti|
21 Jesus went out from there, and withdrew into the region of Tyre and Sidon.
anantaraṁ yīśustasmāt sthānāt prasthāya sorasīdonnagarayoḥ sīmāmupatasyau|
22 And look, a Canaanite woman came out from those borders, and started shouting, saying, "Have mercy on me, Lord, Son of David. My daughter is severely demonized."
tadā tatsīmātaḥ kācit kinānīyā yoṣid āgatya tamuccairuvāca, he prabho dāyūdaḥ santāna, mamaikā duhitāste sā bhūtagrastā satī mahākleśaṁ prāpnoti mama dayasva|
23 But he did not answer her a word. His disciples came and pleaded with him, saying, "Send her away, for she keeps shouting at us."
kintu yīśustāṁ kimapi noktavān, tataḥ śiṣyā āgatya taṁ nivedayāmāsuḥ, eṣā yoṣid asmākaṁ paścād uccairāhūyāgacchati, enāṁ visṛjatu|
24 But he answered, "I was not sent to anyone but the lost sheep of the house of Israel."
tadā sa pratyavadat, isrāyelgotrasya hāritameṣān vinā kasyāpyanyasya samīpaṁ nāhaṁ preṣitosmi|
25 But she came and worshiped him, saying, "Lord, help me."
tataḥ sā nārīsamāgatya taṁ praṇamya jagāda, he prabho māmupakuru|
26 But he answered, "It is not appropriate to take the children's bread and throw it to the dogs."
sa uktavān, bālakānāṁ bhakṣyamādāya sārameyebhyo dānaṁ nocitaṁ|
27 But she said, "Yes, Lord, but even the dogs eat the crumbs which fall from their masters' table."
tadā sā babhāṣe, he prabho, tat satyaṁ, tathāpi prabho rbhañcād yaducchiṣṭaṁ patati, tat sārameyāḥ khādanti|
28 Then Jesus answered her, "Woman, great is your faith. Be it done to you even as you desire." And her daughter was healed from that hour.
tato yīśuḥ pratyavadat, he yoṣit, tava viśvāso mahān tasmāt tava manobhilaṣitaṁ sidyyatu, tena tasyāḥ kanyā tasminneva daṇḍe nirāmayābhavat|
29 Jesus departed there, and came near to the sea of Galilee; and he went up into the mountain, and sat there.
anantaraṁ yīśastasmāt sthānāt prasthāya gālīlsāgarasya sannidhimāgatya dharādharamāruhya tatropaviveśa|
30 Large crowds came to him, having with them the lame, blind, mute, crippled, and many others, and they put them down at his feet; and he healed them.
paścāt jananivaho bahūn khañcāndhamūkaśuṣkakaramānuṣān ādāya yīśoḥ samīpamāgatya taccaraṇāntike sthāpayāmāsuḥ, tataḥ sā tān nirāmayān akarot|
31 So the crowd was amazed when they saw the mute speaking, crippled healthy, lame walking, and blind seeing—and they glorified the God of Israel.
itthaṁ mūkā vākyaṁ vadanti, śuṣkakarāḥ svāsthyamāyānti, paṅgavo gacchanti, andhā vīkṣante, iti vilokya lokā vismayaṁ manyamānā isrāyela īśvaraṁ dhanyaṁ babhāṣire|
32 Jesus summoned the disciples and said, "I have compassion on the crowd, because they continue with me now three days and have nothing to eat. I do not want to send them away fasting, or they might faint on the way."
tadānīṁ yīśuḥ svaśiṣyān āhūya gaditavān, etajjananivaheṣu mama dayā jāyate, ete dinatrayaṁ mayā sākaṁ santi, eṣāṁ bhakṣyavastu ca kañcidapi nāsti, tasmādahametānakṛtāhārān na visrakṣyāmi, tathātve vartmamadhye klāmyeṣuḥ|
33 Then the disciples said to him, "Where should we get so many loaves in a deserted place as to satisfy so great a crowd?"
tadā śiṣyā ūcuḥ, etasmin prāntaramadhya etāvato martyān tarpayituṁ vayaṁ kutra pūpān prāpsyāmaḥ?
34 Jesus said to them, "How many loaves do you have?" They said, "Seven, and a few small fish."
yīśurapṛcchat, yuṣmākaṁ nikaṭe kati pūpā āsate? ta ūcuḥ, saptapūpā alpāḥ kṣudramīnāśca santi|
35 He commanded the crowd to sit down on the ground;
tadānīṁ sa lokanivahaṁ bhūmāvupaveṣṭum ādiśya
36 and he took the seven loaves and the fish. He gave thanks and broke them, and gave to the disciples, and the disciples to the crowds.
tān saptapūpān mīnāṁśca gṛhlan īśvarīyaguṇān anūdya bhaṁktvā śiṣyebhyo dadau, śiṣyā lokebhyo daduḥ|
37 They all ate, and were filled. They took up seven baskets full of the broken pieces that were left over.
tataḥ sarvve bhuktvā tṛptavantaḥ; tadavaśiṣṭabhakṣyeṇa saptaḍalakān paripūryya saṁjagṛhuḥ|
38 Those who ate were four thousand men, besides women and children.
te bhoktāro yoṣito bālakāṁśca vihāya prāyeṇa catuḥsahasrāṇi puruṣā āsan|
39 Then he sent away the crowds, got into the boat, and came into the borders of Magadan.
tataḥ paraṁ sa jananivahaṁ visṛjya tarimāruhya magdalāpradeśaṁ gatavān|

< Matthew 15 >