< 1 Corinthians 11 >

1 Be imitators of me, even as I also am of Christ.
he bhrātaraḥ, yūyaṁ sarvvasmin kāryye māṁ smaratha mayā ca yādṛgupadiṣṭāstādṛgācarathaitatkāraṇāt mayā praśaṁsanīyā ādhbe|
2 Now I praise you, that you remember me in all things, and hold firm the traditions, even as I delivered them to you.
tathāpi mamaiṣā vāñchā yad yūyamidam avagatā bhavatha,
3 But I would have you know that the head of every man is Christ, and the head of the woman is the man, and the head of Christ is God.
ekaikasya puruṣasyottamāṅgasvarūpaḥ khrīṣṭaḥ, yoṣitaścottamāṅgasvarūpaḥ pumān, khrīṣṭasya cottamāṅgasvarūpa īśvaraḥ|
4 Every man praying or prophesying, having his head covered, dishonors his head.
aparam ācchāditottamāṅgena yena puṁsā prārthanā kriyata īśvarīyavāṇī kathyate vā tena svīyottamāṅgam avajñāyate|
5 But every woman praying or prophesying with her head unveiled dishonors her head. For it is one and the same thing as if she were shaved.
anācchāditottamāṅgayā yayā yoṣitā ca prārthanā kriyata īśvarīyavāṇī kathyate vā tayāpi svīyottamāṅgam avajñāyate yataḥ sā muṇḍitaśiraḥsadṛśā|
6 For if a woman is not covered, let her also be shorn. But if it is shameful for a woman to be shorn or shaved, let her be covered.
anācchāditamastakā yā yoṣit tasyāḥ śiraḥ muṇḍanīyameva kintu yoṣitaḥ keśacchedanaṁ śiromuṇḍanaṁ vā yadi lajjājanakaṁ bhavet tarhi tayā svaśira ācchādyatāṁ|
7 For a man indeed ought not to have his head covered, because he is the image and glory of God, but the woman is the glory of the man.
pumān īśvarasya pratimūrttiḥ pratitejaḥsvarūpaśca tasmāt tena śiro nācchādanīyaṁ kintu sīmantinī puṁsaḥ pratibimbasvarūpā|
8 For man is not from woman, but woman from man;
yato yoṣātaḥ pumān nodapādi kintu puṁso yoṣid udapādi|
9 for neither was man created for the woman, but woman for the man.
adhikantu yoṣitaḥ kṛte puṁsaḥ sṛṣṭi rna babhūva kintu puṁsaḥ kṛte yoṣitaḥ sṛṣṭi rbabhūva|
10 For this cause the woman ought to have authority on her head, because of the angels.
iti heto rdūtānām ādarād yoṣitā śirasyadhīnatāsūcakam āvaraṇaṁ dharttavyaṁ|
11 Nevertheless, neither is the woman independent of the man, nor the man independent of the woman, in the Lord.
tathāpi prabho rvidhinā pumāṁsaṁ vinā yoṣinna jāyate yoṣitañca vinā pumān na jāyate|
12 For as woman came from man, so a man also comes through a woman; but all things are from God.
yato yathā puṁso yoṣid udapādi tathā yoṣitaḥ pumān jāyate, sarvvavastūni ceśvarād utpadyante|
13 Judge for yourselves. Is it appropriate that a woman pray to God unveiled?
yuṣmābhirevaitad vivicyatāṁ, anāvṛtayā yoṣitā prārthanaṁ kiṁ sudṛśyaṁ bhavet?
14 Doesn't even nature itself teach you that if a man has long hair, it is a dishonor to him?
puruṣasya dīrghakeśatvaṁ tasya lajjājanakaṁ, kintu yoṣito dīrghakeśatvaṁ tasyā gauravajanakaṁ
15 But if a woman has long hair, it is a glory to her, for her hair is given to her for a covering.
yata ācchādanāya tasyai keśā dattā iti kiṁ yuṣmābhiḥ svabhāvato na śikṣyate?
16 But if anyone seems to be contentious, we have no such custom, neither do God's churches.
atra yadi kaścid vivaditum icchet tarhyasmākam īśvarīyasamitīnāñca tādṛśī rīti rna vidyate|
17 But in giving you this command, I do not praise you, that you come together not for the better but for the worse.
yuṣmābhi rna bhadrāya kintu kutsitāya samāgamyate tasmād etāni bhāṣamāṇena mayā yūyaṁ na praśaṁsanīyāḥ|
18 For first of all, when you come together in the church, I hear that divisions exist among you, and I partly believe it.
prathamataḥ samitau samāgatānāṁ yuṣmākaṁ madhye bhedāḥ santīti vārttā mayā śrūyate tanmadhye kiñcit satyaṁ manyate ca|
19 For there also must be factions among you, that those who are approved may be revealed among you.
yato heto ryuṣmanmadhye ye parīkṣitāste yat prakāśyante tadarthaṁ bhedai rbhavitavyameva|
20 When therefore you assemble yourselves together, it is not the Lord's supper that you eat.
ekatra samāgatai ryuṣmābhiḥ prabhāvaṁ bhejyaṁ bhujyata iti nahi;
21 For in your eating each one takes his own supper first. One is hungry, and another is drunk.
yato bhojanakāle yuṣmākamekaikena svakīyaṁ bhakṣyaṁ tūrṇaṁ grasyate tasmād eko jano bubhukṣitastiṣṭhati, anyaśca paritṛpto bhavati|
22 What, do you not have houses to eat and to drink in? Or do you despise God's church, and put them to shame who do not have? What should I tell you? Should I praise you? In this I do not praise you.
bhojanapānārthaṁ yuṣmākaṁ kiṁ veśmāni na santi? yuṣmābhi rvā kim īśvarasya samitiṁ tucchīkṛtya dīnā lokā avajñāyante? ityanena mayā kiṁ vaktavyaṁ? yūyaṁ kiṁ mayā praśaṁsanīyāḥ? etasmin yūyaṁ na praśaṁsanīyāḥ|
23 For I received from the Lord that which also I delivered to you, that the Lord Jesus on the night in which he was betrayed took bread.
prabhuto ya upadeśo mayā labdho yuṣmāsu samarpitaśca sa eṣaḥ|
24 When he had given thanks, he broke it, and said, "This is my body, which is for you. Do this in memory of me."
parakarasamarpaṇakṣapāyāṁ prabhu ryīśuḥ pūpamādāyeśvaraṁ dhanyaṁ vyāhṛtya taṁ bhaṅktvā bhāṣitavān yuṣmābhiretad gṛhyatāṁ bhujyatāñca tad yuṣmatkṛte bhagnaṁ mama śarīraṁ; mama smaraṇārthaṁ yuṣmābhiretat kriyatāṁ|
25 In the same way he also took the cup, after the meal, saying, "This cup is the new covenant in my blood. Do this, as often as you drink, in memory of me."
punaśca bhejanāt paraṁ tathaiva kaṁsam ādāya tenoktaṁ kaṁso'yaṁ mama śoṇitena sthāpito nūtananiyamaḥ; yativāraṁ yuṣmābhiretat pīyate tativāraṁ mama smaraṇārthaṁ pīyatāṁ|
26 For as often as you eat this bread and drink this cup, you proclaim the Lord's death until he comes.
yativāraṁ yuṣmābhireṣa pūpo bhujyate bhājanenānena pīyate ca tativāraṁ prabhorāgamanaṁ yāvat tasya mṛtyuḥ prakāśyate|
27 Therefore whoever eats this bread or drinks the Lord's cup in a manner unworthy will be guilty of the body and the blood of the Lord.
aparañca yaḥ kaścid ayogyatvena prabhorimaṁ pūpam aśnāti tasyānena bhājanena pivati ca sa prabhoḥ kāyarudhirayo rdaṇḍadāyī bhaviṣyati|
28 But let a person examine himself, and so let him eat of the bread, and drink of the cup.
tasmāt mānavenāgra ātmāna parīkṣya paścād eṣa pūpo bhujyatāṁ kaṁsenānena ca pīyatāṁ|
29 For he who eats and drinks eats and drinks judgment to himself, if he does not discern the body.
yena cānarhatvena bhujyate pīyate ca prabhoḥ kāyam avimṛśatā tena daṇḍaprāptaye bhujyate pīyate ca|
30 For this cause many among you are weak and sickly, and not a few sleep.
etatkāraṇād yuṣmākaṁ bhūriśo lokā durbbalā rogiṇaśca santi bahavaśca mahānidrāṁ gatāḥ|
31 For if we discerned ourselves, we would not be judged.
asmābhi ryadyātmavicāro'kāriṣyata tarhi daṇḍo nālapsyata;
32 But when we are judged, we are punished by the Lord, that we may not be condemned with the world.
kintu yadāsmākaṁ vicāro bhavati tadā vayaṁ jagato janaiḥ samaṁ yad daṇḍaṁ na labhāmahe tadarthaṁ prabhunā śāstiṁ bhuṁjmahe|
33 Therefore, my brothers, when you come together to eat, wait one for another.
he mama bhrātaraḥ, bhojanārthaṁ militānāṁ yuṣmākam ekenetaro'nugṛhyatāṁ|
34 But if anyone is hungry, let him eat at home, lest your coming together be for judgment. The rest I will set in order whenever I come.
yaśca bubhukṣitaḥ sa svagṛhe bhuṅktāṁ| daṇḍaprāptaye yuṣmābhi rna samāgamyatāṁ| etadbhinnaṁ yad ādeṣṭavyaṁ tad yuṣmatsamīpāgamanakāle mayādekṣyate|

< 1 Corinthians 11 >