< John 15 >

1 "I am the true vine, and my Father is the gardener.
ahaM satyadrAkSAlatAsvarUpO mama pitA tUdyAnaparicArakasvarUpanjca|
2 Every branch in me that does not bear fruit, he takes away. Every branch that bears fruit, he prunes, that it may bear more fruit.
mama yAsu zAkhAsu phalAni na bhavanti tAH sa chinatti tathA phalavatyaH zAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariSkarOti|
3 You are already clean because of the word which I have spoken to you.
idAnIM mayOktOpadEzEna yUyaM pariSkRtAH|
4 Remain in me, and I in you. As the branch cannot bear fruit by itself, unless it remains in the vine, so neither can you, unless you remain in me.
ataH kAraNAt mayi tiSThata tEnAhamapi yuSmAsu tiSThAmi, yatO hEtO rdrAkSAlatAyAm asaMlagnA zAkhA yathA phalavatI bhavituM na zaknOti tathA yUyamapi mayyatiSThantaH phalavantO bhavituM na zaknutha|
5 I am the vine. You are the branches. He who remains in me, and I in him, the same bears much fruit, for apart from me you can do nothing.
ahaM drAkSAlatAsvarUpO yUyanjca zAkhAsvarUpOH; yO janO mayi tiSThati yatra cAhaM tiSThAmi, sa pracUraphalaiH phalavAn bhavati, kintu mAM vinA yUyaM kimapi karttuM na zaknutha|
6 If anyone does not remain in me, he is thrown out as a branch, and withers; and they gather them, throw them into the fire, and they are burned.
yaH kazcin mayi na tiSThati sa zuSkazAkhEva bahi rnikSipyatE lOkAzca tA AhRtya vahnau nikSipya dAhayanti|
7 If you remain in me, and my words remain in you, ask whatever you desire, and it will be done for you.
yadi yUyaM mayi tiSThatha mama kathA ca yuSmAsu tiSThati tarhi yad vAnjchitvA yAciSyadhvE yuSmAkaM tadEva saphalaM bhaviSyati|
8 "In this is my Father glorified, that you bear much fruit and so prove to be my disciples.
yadi yUyaM pracUraphalavantO bhavatha tarhi tadvArA mama pitu rmahimA prakAziSyatE tathA yUyaM mama ziSyA iti parikSAyiSyadhvE|
9 Even as the Father has loved me, I also have loved you. Remain in my love.
pitA yathA mayi prItavAn ahamapi yuSmAsu tathA prItavAn atO hEtO ryUyaM nirantaraM mama prEmapAtrANi bhUtvA tiSThata|
10 If you keep my commandments, you will remain in my love; even as I have kept my Father's commandments, and remain in his love.
ahaM yathA piturAjnjA gRhItvA tasya prEmabhAjanaM tiSThAmi tathaiva yUyamapi yadi mamAjnjA guhlItha tarhi mama prEmabhAjanAni sthAsyatha|
11 I have spoken these things to you, that my joy may be in you, and that your joy may be made full.
yuSmannimittaM mama ya AhlAdaH sa yathA ciraM tiSThati yuSmAkam Anandazca yathA pUryyatE tadarthaM yuSmabhyam EtAH kathA atrakatham|
12 "This is my commandment, that you love one another, even as I have loved you.
ahaM yuSmAsu yathA prIyE yUyamapi parasparaM tathA prIyadhvam ESA mamAjnjA|
13 Greater love has no one than this, that someone lays down his life for his friends.
mitrANAM kAraNAt svaprANadAnaparyyantaM yat prEma tasmAn mahAprEma kasyApi nAsti|
14 You are my friends, if you do whatever I command you.
ahaM yadyad AdizAmi tattadEva yadi yUyam Acarata tarhi yUyamEva mama mitrANi|
15 No longer do I call you servants, for the servant does not know what his master is doing. But I have called you friends, for everything that I heard from my Father I have made known to you.
adyArabhya yuSmAn dAsAn na vadiSyAmi yat prabhu ryat karOti dAsastad na jAnAti; kintu pituH samIpE yadyad azRNavaM tat sarvvaM yUSmAn ajnjApayam tatkAraNAd yuSmAn mitrANi prOktavAn|
16 You did not choose me, but I chose you, and appointed you, that you should go and bear fruit, and that your fruit should remain; that whatever you will ask of the Father in my name, he may give it to you.
yUyaM mAM rOcitavanta iti na, kintvahamEva yuSmAn rOcitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni cAkSayANi bhavanti, tadarthaM yuSmAn nyajunajaM tasmAn mama nAma prOcya pitaraM yat kinjcid yAciSyadhvE tadEva sa yuSmabhyaM dAsyati|
17 "I command these things to you, that you may love one another.
yUyaM parasparaM prIyadhvam aham ityAjnjApayAmi|
18 If the world hates you, you know that it has hated me before it hated you.
jagatO lOkai ryuSmAsu RtIyitESu tE pUrvvaM mAmEvArttIyanta iti yUyaM jAnItha|
19 If you were of the world, the world would love its own. But because you are not of the world, since I chose you out of the world, therefore the world hates you.
yadi yUyaM jagatO lOkA abhaviSyata tarhi jagatO lOkA yuSmAn AtmIyAn buddhvAprESyanta; kintu yUyaM jagatO lOkA na bhavatha, ahaM yuSmAn asmAjjagatO'rOcayam EtasmAt kAraNAjjagatO lOkA yuSmAn RtIyantE|
20 Remember the word that I said to you: 'A servant is not greater than his master.' If they persecuted me, they will also persecute you. If they kept my word, they will keep yours also.
dAsaH prabhO rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; tE yadi mAmEvAtAPayan tarhi yuSmAnapi tAPayiSyanti, yadi mama vAkyaM gRhlanti tarhi yuSmAkamapi vAkyaM grahISyanti|
21 But all these things will they do to you because of my name, because they do not know him who sent me.
kintu tE mama nAmakAraNAd yuSmAn prati tAdRzaM vyavahariSyanti yatO yO mAM prEritavAn taM tE na jAnanti|
22 If I had not come and spoken to them, they would not have had sin; but now they have no excuse for their sin.
tESAM sannidhim Agatya yadyahaM nAkathayiSyaM tarhi tESAM pApaM nAbhaviSyat kintvadhunA tESAM pApamAcchAdayitum upAyO nAsti|
23 He who hates me hates my Father also.
yO janO mAm RtIyatE sa mama pitaramapi RtIyatE|
24 If I had not done among them the works which no one else did, they would not have had sin. But now have they seen and also hated both me and my Father.
yAdRzAni karmmANi kEnApi kadApi nAkriyanta tAdRzAni karmmANi yadi tESAM sAkSAd ahaM nAkariSyaM tarhi tESAM pApaM nAbhaviSyat kintvadhunA tE dRSTvApi mAM mama pitaranjcArttIyanta|
25 But this happened so that the word may be fulfilled which is written in their law, 'They hated me without a cause.'
tasmAt tE'kAraNaM mAm RtIyantE yadEtad vacanaM tESAM zAstrE likhitamAstE tat saphalam abhavat|
26 "When the Helper has come, whom I will send to you from the Father, the Spirit of truth, who proceeds from the Father, he will testify about me.
kintu pitu rnirgataM yaM sahAyamarthAt satyamayam AtmAnaM pituH samIpAd yuSmAkaM samIpE prESayiSyAmi sa Agatya mayi pramANaM dAsyati|
27 And you will also testify, because you have been with me from the beginning.
yUyaM prathamamArabhya mayA sArddhaM tiSThatha tasmAddhEtO ryUyamapi pramANaM dAsyatha|

< John 15 >