< 1 Peter 1 >

1 Peter, an apostle of Jesus Christ, to the chosen ones who are living as foreigners in the Diaspora in Pontus, Galatia, Cappadocia, Asia, and Bithynia,
panta-gaalaatiyaa-kappadakiyaa-aa"siyaa-bithuniyaade"se. su pravaasino ye vikiir. nalokaa. h
2 according to the foreknowledge of God the Father, in sanctification of the Spirit, that you may obey Jesus Christ and be sprinkled with his blood: Grace to you and peace be multiplied.
piturii"svarasya puurvvanir. nayaad aatmana. h paavanena yii"sukhrii. s.tasyaaj naagraha. naaya "so. nitaprok. sa. naaya caabhirucitaastaan prati yii"sukhrii. s.tasya prerita. h pitara. h patra. m likhati| yu. smaan prati baahulyena "saantiranugraha"sca bhuuyaastaa. m|
3 Blessed be the God and Father of our Lord Jesus Christ, who according to his great mercy caused us to be born again to a living hope through the resurrection of Jesus Christ from the dead,
asmaaka. m prabho ryii"sukhrii. s.tasya taata ii"svaro dhanya. h, yata. h sa svakiiyabahuk. rpaato m. rtaga. namadhyaad yii"sukhrii. s.tasyotthaanena jiivanapratyaa"saartham arthato
4 to an incorruptible and undefiled inheritance that does not fade away, reserved in Heaven for you,
.ak. sayani. skala"nkaamlaanasampattipraaptyartham asmaan puna rjanayaamaasa| saa sampatti. h svarge. asmaaka. m k. rte sa ncitaa ti. s.thati,
5 who by the power of God are guarded through faith for a salvation ready to be revealed in the last time.
yuuya nce"svarasya "saktita. h "se. sakaale prakaa"syaparitraa. naartha. m vi"svaasena rak. syadhve|
6 Wherein you greatly rejoice, though now for a little while, if necessary, you have been grieved by various trials,
tasmaad yuuya. m yadyapyaanandena praphullaa bhavatha tathaapi saamprata. m prayojanaheto. h kiyatkaalaparyyanta. m naanaavidhapariik. saabhi. h kli"syadhve|
7 that the genuineness of your faith, which is more precious than gold that perishes even though it is tested by fire, may be found to result in praise and glory and honor when Jesus Christ is revealed—
yato vahninaa yasya pariik. saa bhavati tasmaat na"svarasuvar. naadapi bahumuulya. m yu. smaaka. m vi"svaasaruupa. m yat pariik. sita. m svar. na. m tena yii"sukhrii. s.tasyaagamanasamaye pra"sa. msaayaa. h samaadarasya gauravasya ca yogyataa praaptavyaa|
8 whom not having seen you love; in whom, though now you do not see him, yet believing, you rejoice greatly with joy inexpressible and full of glory—
yuuya. m ta. m khrii. s.tam ad. r.s. tvaapi tasmin priiyadhve saamprata. m ta. m na pa"syanto. api tasmin vi"svasanto. anirvvacaniiyena prabhaavayuktena caanandena praphullaa bhavatha,
9 receiving the result of your faith, the salvation of your souls.
svavi"svaasasya pari. naamaruupam aatmanaa. m paritraa. na. m labhadhve ca|
10 Concerning this salvation, the prophets sought and searched diligently, who prophesied of the grace that would come to you,
yu. smaasu yo. anugraho varttate tadvi. saye ya ii"svariiyavaakya. m kathitavantaste bhavi. syadvaadinastasya paritraa. nasyaanve. sa. nam anusandhaana nca k. rtavanta. h|
11 searching for who or what kind of time the Spirit of Christ, which was in them, pointed to, when he predicted the sufferings of Christ, and the glories that would follow them.
vi"se. sataste. saamantarvvaasii ya. h khrii. s.tasyaatmaa khrii. s.te vartti. syamaa. naani du. hkhaani tadanugaamiprabhaava nca puurvva. m praakaa"sayat tena ka. h kiid. r"so vaa samayo niradi"syataitasyaanusandhaana. m k. rtavanta. h|
12 To them it was revealed, that not to themselves, but to you, they ministered these things, which now have been announced to you through those who preached the Good News to you by the Holy Spirit sent out from heaven; which things angels desire to look into.
tatastai rvi. sayaiste yanna svaan kintvasmaan upakurvvantyetat te. saa. m nika. te praakaa"syata| yaa. m"sca taan vi. sayaan divyaduutaa apyavanata"siraso niriik. situm abhila. santi te vi. sayaa. h saamprata. m svargaat pre. sitasya pavitrasyaatmana. h sahaayyaad yu. smatsamiipe susa. mvaadapracaarayit. rbhi. h praakaa"syanta|
13 Therefore, prepare your minds for action, be sober and set your hope fully on the grace that will be brought to you when Jesus Christ is revealed.
ataeva yuuya. m mana. hka. tibandhana. m k. rtvaa prabuddhaa. h santo yii"sukhrii. s.tasya prakaa"sasamaye yu. smaasu vartti. syamaanasyaanugrahasya sampuur. naa. m pratyaa"saa. m kuruta|
14 As obedient children, do not be conformed to the desires as in your ignorance,
apara. m puurvviiyaaj naanataavasthaayaa. h kutsitaabhilaa. saa. naa. m yogyam aacaara. m na kurvvanto yu. smadaahvaanakaarii yathaa pavitro. asti
15 but just as he who called you is holy, you yourselves also be holy in all of your behavior;
yuuyamapyaaj naagraahisantaanaa iva sarvvasmin aacaare taad. rk pavitraa bhavata|
16 because it is written, "Be holy, for I am holy."
yato likhitam aaste, yuuya. m pavitraasti. s.thata yasmaadaha. m pavitra. h|
17 If you call on him as Father, who without respect of persons judges according to each man's work, pass the time of your living as foreigners here in reverent fear:
apara nca yo vinaapak. sapaatam ekaikamaanu. sasya karmmaanusaaraad vicaara. m karoti sa yadi yu. smaabhistaata aakhyaayate tarhi svapravaasasya kaalo yu. smaabhi rbhiityaa yaapyataa. m|
18 knowing that you were redeemed, not with corruptible things, with silver or gold, from the useless way of life handed down from your fathers,
yuuya. m nirarthakaat pait. rkaacaaraat k. saya. niiyai ruupyasuvar. naadibhi rmukti. m na praapya
19 but with precious blood, as of an unblemished and spotless lamb, namely Christ.
ni. skala"nkanirmmalame. sa"saavakasyeva khrii. s.tasya bahumuulyena rudhire. na mukti. m praaptavanta iti jaaniitha|
20 He was chosen in advance before the foundation of the world, but was revealed in these last times for your sake,
sa jagato bhittimuulasthaapanaat puurvva. m niyukta. h kintu caramadine. su yu. smadartha. m prakaa"sito. abhavat|
21 who through him are believers in God, who raised him from the dead, and gave him glory; so that your faith and hope might be in God.
yatastenaiva m. rtaga. naat tasyotthaapayitari tasmai gauravadaatari ce"svare vi"svasitha tasmaad ii"svare yu. smaaka. m vi"svaasa. h pratyaa"saa caaste|
22 Seeing you have purified your souls in your obedience to the truth in sincere brotherly affection, love one another from a pure heart fervently:
yuuyam aatmanaa satyamatasyaaj naagraha. nadvaaraa ni. skapa. taaya bhraat. rpremne paavitamanaso bhuutvaa nirmmalaanta. hkara. nai. h paraspara. m gaa. dha. m prema kuruta|
23 having been born again, not of corruptible seed, but of incorruptible, through the living and abiding word of God. (aiōn g165)
yasmaad yuuya. m k. saya. niiyaviiryyaat nahi kintvak. saya. niiyaviiryyaad ii"svarasya jiivanadaayakena nityasthaayinaa vaakyena punarjanma g. rhiitavanta. h| (aiōn g165)
24 For, "All flesh is like grass, and all its glory like the flower in the grass. The grass withers, and its flower falls;
sarvvapraa. nii t. r.naistulyastattejast. r.napu. spavat| t. r.naani pari"su. syati pu. spaa. ni nipatanti ca|
25 but the word of the Lord endures forever." This is the word preached as Good News to you. (aiōn g165)
kintu vaakya. m pare"sasyaanantakaala. m viti. s.thate| tadeva ca vaakya. m susa. mvaadena yu. smaakam antike prakaa"sita. m| (aiōn g165)

< 1 Peter 1 >