< 1 Peter 3 >

1 In like manner, wives, be in subjection to your own husbands; so that, even if any do not obey the word, they may be won by the behavior of their wives without a word;
he yo. sita. h, yuuyamapi nijasvaaminaa. m va"syaa bhavata tathaa sati yadi kecid vaakye vi"svaasino na santi tarhi
2 seeing your pure behavior in fear.
te vinaavaakya. m yo. sitaam aacaare. naarthataste. saa. m pratyak. se. na yu. smaaka. m sabhayasatiitvaacaare. naakra. s.tu. m "sak. syante|
3 Let your beauty be not just the outward adorning of braiding the hair, and of wearing jewels of gold, or of putting on fine clothing;
apara. m ke"saracanayaa svar. naala"nkaaradhaara. nona paricchadaparidhaanena vaa yu. smaaka. m vaahyabhuu. saa na bhavatu,
4 but in the hidden person of the heart, in the incorruptible adornment of a gentle and quiet spirit, which is in the sight of God very precious.
kintvii"svarasya saak. saad bahumuulyak. samaa"saantibhaavaak. sayaratnena yukto gupta aantarikamaanava eva|
5 For this is how the holy women before, who hoped in God also adorned themselves, being in subjection to their own husbands:
yata. h puurvvakaale yaa. h pavitrastriya ii"svare pratyaa"saamakurvvan taa api taad. r"siimeva bhuu. saa. m dhaarayantyo nijasvaaminaa. m va"syaa abhavan|
6 as Sarah obeyed Abraham, calling him lord, whose children you now are, if you do well, and are not put in fear by any terror.
tathaiva saaraa ibraahiimo va"syaa satii ta. m patimaakhyaatavatii yuuya nca yadi sadaacaari. nyo bhavatha vyaakulatayaa ca bhiitaa na bhavatha tarhi tasyaa. h kanyaa aadhve|
7 You husbands, in like manner, live with your wives according to knowledge, giving honor to the woman, as to the weaker vessel, as being also joint heirs of the grace of life; that your prayers may not be hindered.
he puru. saa. h, yuuya. m j naanato durbbalatarabhaajanairiva yo. sidbhi. h sahavaasa. m kuruta, ekasya jiivanavarasya sahabhaaginiibhyataabhya. h samaadara. m vitarata ca na ced yu. smaaka. m praarthanaanaa. m baadhaa jani. syate|
8 Finally, be all like-minded, compassionate, loving as brothers, tenderhearted, humble,
vi"se. sato yuuya. m sarvva ekamanasa. h paradu. hkhai rdu. hkhitaa bhraat. rprami. na. h k. rpaavanta. h priitibhaavaa"sca bhavata|
9 not rendering evil for evil, or reviling for reviling; but instead blessing; because to this were you called, that you may inherit a blessing.
ani. s.tasya pari"sodhenaani. s.ta. m nindaayaa vaa pari"sodhena nindaa. m na kurvvanta aa"si. sa. m datta yato yuuyam aa"siradhikaari. no bhavitumaahuutaa iti jaaniitha|
10 For, "He who would love life, and see good days, let him keep his tongue from evil, and his lips from speaking deceit.
apara nca, jiivane priiyamaa. no ya. h sudinaani did. rk. sate| paapaat jihvaa. m m. r.saavaakyaat svaadharau sa nivarttayet|
11 Let him turn away from evil, and do good. Let him seek peace, and pursue it.
sa tyajed du. s.tataamaarga. m satkriyaa nca samaacaret| m. rgayaa. na"sca "saanti. m sa nityamevaanudhaavatu|
12 For the eyes of the Lord are on the righteous, and his ears open to their prayer; but the face of the Lord is against those who do evil."
locane parame"sasyonmiilite dhaarmmikaan prati| praarthanaayaa. h k. rte te. saa. h tacchrotre sugame sadaa| krodhaasya nca pare"sasya kadaacaari. su varttate|
13 Now who is he who will harm you, if you become zealous of that which is good?
apara. m yadi yuuyam uttamasyaanugaamino bhavatha tarhi ko yu. smaan hi. msi. syate?
14 But even if you should suffer for righteousness' sake, you are blessed. "And do not fear what they fear, nor be troubled."
yadi ca dharmmaartha. m kli"syadhva. m tarhi dhanyaa bhavi. syatha| te. saam aa"sa"nkayaa yuuya. m na bibhiita na vi"nkta vaa|
15 But sanctify in your hearts Christ as Lord; and always be ready to give an answer to everyone who asks you a reason concerning the hope that is in you, yet with humility and fear:
manobhi. h kintu manyadhva. m pavitra. m prabhumii"svara. m| apara nca yu. smaakam aantarikapratyaa"saayaastattva. m ya. h ka"scit p. rcchati tasmai "saantibhiitibhyaam uttara. m daatu. m sadaa susajjaa bhavata|
16 having a good conscience; so that when they speak evil against you, they may be put to shame who slander your good manner of life in Christ.
ye ca khrii. s.tadharmme yu. smaaka. m sadaacaara. m duu. sayanti te du. skarmmakaari. naamiva yu. smaakam apavaadena yat lajjitaa bhaveyustadartha. m yu. smaakam uttama. h sa. mvedo bhavatu|
17 For it is better, if it is God's will, that you suffer for doing well than for doing evil.
ii"svarasyaabhimataad yadi yu. smaabhi. h kle"sa. h so. dhavyastarhi sadaacaaribhi. h kle"sasahana. m vara. m na ca kadaacaaribhi. h|
18 Because Christ also suffered for sins once, the righteous for the unrighteous, that he might bring you to God; being put to death in the flesh, but made alive in the spirit;
yasmaad ii"svarasya sannidhim asmaan aanetum adhaarmmikaa. naa. m vinimayena dhaarmmika. h khrii. s.to. apyekak. rtva. h paapaanaa. m da. n.da. m bhuktavaan, sa ca "sariirasambandhe maarita. h kintvaatmana. h sambandhe puna rjiivito. abhavat|
19 in which he also went and made a proclamation to the spirits in prison,
tatsambandhe ca sa yaatraa. m vidhaaya kaaraabaddhaanaam aatmanaa. m samiipe vaakya. m gho. sitavaan|
20 who before were disobedient, when God waited patiently in the days of Noah, while the box-shaped ship was being built. In it, few, that is, eight souls, were saved by means of water.
puraa nohasya samaye yaavat poto niramiiyata taavad ii"svarasya diirghasahi. s.nutaa yadaa vyalambata tadaa te. anaaj naagraahi. no. abhavan| tena potonaalpe. arthaad a. s.taaveva praa. ninastoyam uttiir. naa. h|
21 This is a symbol of baptism, which now saves you—not the removal of dirt from the body, but an appeal to God for a good conscience, through the resurrection of Jesus Christ,
tannidar"sana ncaavagaahana. m (arthata. h "saariirikamalinataayaa yastyaaga. h sa nahi kintvii"svaraayottamasa. mvedasya yaa prataj naa saiva) yii"sukhrii. s.tasya punarutthaanenedaaniim asmaan uttaarayati,
22 who is at the right hand of God, having gone into heaven, angels and authorities and powers being made subject to him.
yata. h sa svarga. m gatve"svarasya dak. si. ne vidyate svargiiyaduutaa. h "saasakaa balaani ca tasya va"siibhuutaa abhavan|

< 1 Peter 3 >

A Dove is Sent Forth from the Ark
A Dove is Sent Forth from the Ark