< 1 Corinthians 1 >

1 Paul, called to be an apostle of Meshikha Yeshua by the will of God, and our brother Sosthenes,
yāvantaḥ pavitrā lokāḥ sveṣām asmākañca vasatisthāneṣvasmākaṁ prabho ryīśoḥ khrīṣṭasya nāmnā prārthayante taiḥ sahāhūtānāṁ khrīṣṭena yīśunā pavitrīkṛtānāṁ lokānāṁ ya īśvarīyadharmmasamājaḥ karinthanagare vidyate
2 to the church of God which is at Corinth, to those who are sanctified in Meshikha Yeshua, called to be saints, with all who call on the name of our Lord Yeshua Meshikha in every place, both theirs and ours:
taṁ pratīśvarasyecchayāhūto yīśukhrīṣṭasya preritaḥ paulaḥ sosthinināmā bhrātā ca patraṁ likhati|
3 Grace to you and peace from God our Father and the Lord Yeshua Meshikha.
asmākaṁ pitreśvareṇa prabhunā yīśukhrīṣṭena ca prasādaḥ śāntiśca yuṣmabhyaṁ dīyatāṁ|
4 I always thank my God concerning you, for the grace of God which was given you in Meshikha Yeshua;
īśvaro yīśukhrīṣṭena yuṣmān prati prasādaṁ prakāśitavān, tasmādahaṁ yuṣmannimittaṁ sarvvadā madīyeśvaraṁ dhanyaṁ vadāmi|
5 that in everything you were enriched in him, in all speech and all knowledge;
khrīṣṭasambandhīyaṁ sākṣyaṁ yuṣmākaṁ madhye yena prakāreṇa sapramāṇam abhavat
6 even as the testimony of Meshikha was confirmed in you:
tena yūyaṁ khrīṣṭāt sarvvavidhavaktṛtājñānādīni sarvvadhanāni labdhavantaḥ|
7 so that you come behind in no gift; as you wait for our Lord Yeshua Meshikha to be revealed;
tato'smatprabho ryīśukhrīṣṭasya punarāgamanaṁ pratīkṣamāṇānāṁ yuṣmākaṁ kasyāpi varasyābhāvo na bhavati|
8 who will also strengthen you to the end, blameless in the day of our Lord Yeshua Meshikha.
aparam asmākaṁ prabho ryīśukhrīṣṭasya divase yūyaṁ yannirddoṣā bhaveta tadarthaṁ saeva yāvadantaṁ yuṣmān susthirān kariṣyati|
9 God is faithful, through whom you were called into the fellowship of his Son, Yeshua Meshikha, our Lord.
ya īśvaraḥ svaputrasyāsmatprabho ryīśukhrīṣṭasyāṁśinaḥ karttuṁ yuṣmān āhūtavān sa viśvasanīyaḥ|
10 Now I appeal to you, brothers, in the name of our Lord Yeshua Meshikha, that all of you be in agreement, so that there may be no divisions among you, and to be united by the same mind and conviction.
he bhrātaraḥ, asmākaṁ prabhuyīśukhrīṣṭasya nāmnā yuṣmān vinaye'haṁ sarvvai ryuṣmābhirekarūpāṇi vākyāni kathyantāṁ yuṣmanmadhye bhinnasaṅghātā na bhavantu manovicārayoraikyena yuṣmākaṁ siddhatvaṁ bhavatu|
11 For it has been reported to me concerning you, my brothers, by those who are from Chloe's household, that there are contentions among you.
he mama bhrātaro yuṣmanmadhye vivādā jātā iti vārttāmahaṁ kloyyāḥ parijanai rjñāpitaḥ|
12 Now I mean this, that each one of you says, "I follow Paul," "I follow Apollos," "I follow Kipha," and, "I follow Meshikha."
mamābhipretamidaṁ yuṣmākaṁ kaścit kaścid vadati paulasya śiṣyo'ham āpalloḥ śiṣyo'haṁ kaiphāḥ śiṣyo'haṁ khrīṣṭasya śiṣyo'hamiti ca|
13 Is Meshikha divided? Was Paul crucified for you? Or were you baptized into the name of Paul?
khrīṣṭasya kiṁ vibhedaḥ kṛtaḥ? paulaḥ kiṁ yuṣmatkṛte kruśe hataḥ? paulasya nāmnā vā yūyaṁ kiṁ majjitāḥ?
14 I thank God that I baptized none of you, except Crispus and Gaius,
kriṣpagāyau vinā yuṣmākaṁ madhye'nyaḥ ko'pi mayā na majjita iti hetoraham īśvaraṁ dhanyaṁ vadāmi|
15 so that no one should say that you had been baptized into my own name.
etena mama nāmnā mānavā mayā majjitā iti vaktuṁ kenāpi na śakyate|
16 (Now I also baptized the household of Stephanas; beyond that, I do not know whether I baptized any other.)
aparaṁ stiphānasya parijanā mayā majjitāstadanyaḥ kaścid yanmayā majjitastadahaṁ na vedmi|
17 For Meshikha sent me not to baptize, but to preach the Good News—not in wisdom of words, so that the cross of the Meshikha would not be made void.
khrīṣṭenāhaṁ majjanārthaṁ na preritaḥ kintu susaṁvādasya pracārārthameva; so'pi vākpaṭutayā mayā na pracāritavyaḥ, yatastathā pracārite khrīṣṭasya kruśe mṛtyuḥ phalahīno bhaviṣyati|
18 For the message about the cross is foolishness to those who are perishing, but to us who are being saved it is the power of God.
yato heto rye vinaśyanti te tāṁ kruśasya vārttāṁ pralāpamiva manyante kiñca paritrāṇaṁ labhamāneṣvasmāsu sā īśvarīyaśaktisvarūpā|
19 For it is written, "I will destroy the wisdom of the wise, and the discernment of the discerning I will nullify."
tasmāditthaṁ likhitamāste, jñānavatāntu yat jñānaṁ tanmayā nāśayiṣyate| vilopayiṣyate tadvad buddhi rbaddhimatāṁ mayā||
20 Where is the wise? Where is the scribe? Where is the debater of this age? Hasn't God made foolish the wisdom of the world? (aiōn g165)
jñānī kutra? śāstrī vā kutra? ihalokasya vicāratatparo vā kutra? ihalokasya jñānaṁ kimīśvareṇa mohīkṛtaṁ nahi? (aiōn g165)
21 For seeing that in the wisdom of God, the world through its wisdom did not know God, it was God's good pleasure through the foolishness of the preaching to save those who believe.
īśvarasya jñānād ihalokasya mānavāḥ svajñāneneśvarasya tattvabodhaṁ na prāptavantastasmād īśvaraḥ pracārarūpiṇā pralāpena viśvāsinaḥ paritrātuṁ rocitavān|
22 For Jews ask for signs, and Greeks seek after wisdom,
yihūdīyalokā lakṣaṇāni didṛkṣanti bhinnadeśīyalokāstu vidyāṁ mṛgayante,
23 but we preach Meshikha crucified, a stumbling block to Jews and foolishness to the non-Jews,
vayañca kruśe hataṁ khrīṣṭaṁ pracārayāmaḥ| tasya pracāro yihūdīyai rvighna iva bhinnadeśīyaiśca pralāpa iva manyate,
24 but to those who are called, both Jews and Greeks, Meshikha is the power of God and the wisdom of God.
kintu yihūdīyānāṁ bhinnadeśīyānāñca madhye ye āhūtāsteṣu sa khrīṣṭa īśvarīyaśaktiriveśvarīyajñānamiva ca prakāśate|
25 Because the foolishness of God is wiser than man's, and the weakness of God is stronger than man's.
yata īśvare yaḥ pralāpa āropyate sa mānavātiriktaṁ jñānameva yacca daurbbalyam īśvara āropyate tat mānavātiriktaṁ balameva|
26 For consider your calling, brothers, that not many were wise from a human perspective, not many powerful, not many of noble birth.
he bhrātaraḥ, āhūtayuṣmadgaṇo yaṣmābhirālokyatāṁ tanmadhye sāṁsārikajñānena jñānavantaḥ parākramiṇo vā kulīnā vā bahavo na vidyante|
27 But God chose the foolish of the world to shame the wise. And God chose the weak of the world to shame the strong.
yata īśvaro jñānavatastrapayituṁ mūrkhalokān rocitavān balāni ca trapayitum īśvaro durbbalān rocitavān|
28 And God chose the lowly of the world, and the despised, what is considered to be nothing, to bring to nothing what is considered to be something,
tathā varttamānalokān saṁsthitibhraṣṭān karttum īśvaro jagato'pakṛṣṭān heyān avarttamānāṁścābhirocitavān|
29 that no flesh might boast before God.
tata īśvarasya sākṣāt kenāpyātmaślāghā na karttavyā|
30 And because of him you are in Meshikha Yeshua, who became for us wisdom from God, and righteousness and sanctification and redemption,
yūyañca tasmāt khrīṣṭe yīśau saṁsthitiṁ prāptavantaḥ sa īśvarād yuṣmākaṁ jñānaṁ puṇyaṁ pavitratvaṁ muktiśca jātā|
31 so that, as it is written, "Let him who boasts, boast in the Lord."
ataeva yadvad likhitamāste tadvat, yaḥ kaścit ślāghamānaḥ syāt ślāghatāṁ prabhunā sa hi|

< 1 Corinthians 1 >