< James 3 >

1 Do not become many teachers, my brothers, because you know well that we teachers shall be judged by a severer standard than others.
हे मम भ्रातरः, शिक्षकैरस्माभि र्गुरुतरदण्डो लप्स्यत इति ज्ञात्वा यूयम् अनेके शिक्षका मा भवत।
2 For in many respects we often stumble. If any man never stumbles in speech, the same is a perfect man, able to bridle the whole body as well.
यतः सर्व्वे वयं बहुविषयेषु स्खलामः, यः कश्चिद् वाक्ये न स्खलति स सिद्धपुरुषः कृत्स्नं वशीकर्त्तुं समर्थश्चास्ति।
3 When we put bits in the mouths of horses to make them obey us, we control their whole body also.
पश्यत वयम् अश्वान् वशीकर्त्तुं तेषां वक्त्रेषु खलीनान् निधाय तेषां कृत्स्नं शरीरम् अनुवर्त्तयामः।
4 Look at the ships too, though they are so large, even when driven by fierce winds they are turned by a very small rudder, wherever the impulse of the helmsman wills.
पश्यत ये पोता अतीव बृहदाकाराः प्रचण्डवातैश्च चालितास्तेऽपि कर्णधारस्य मनोऽभिमताद् अतिक्षुद्रेण कर्णेन वाञ्छितं स्थानं प्रत्यनुवर्त्तन्ते।
5 So also the tongue is a small member and makes great boasts. Behold, how great a forest is set on fire by a little spark!
तद्वद् रसनापि क्षुद्रतराङ्गं सन्ती दर्पवाक्यानि भाषते। पश्य कीदृङ्महारण्यं दह्यते ऽल्पेन वह्निना।
6 And the tongue is a fire; it is a very world of iniquity among our members, defiling the whole body, and setting on fire the wheel of nature, and is itself set on fire by hell. (Geenna g1067)
रसनापि भवेद् वह्निरधर्म्मरूपपिष्टपे। अस्मदङ्गेषु रसना तादृशं सन्तिष्ठति सा कृत्स्नं देहं कलङ्कयति सृष्टिरथस्य चक्रं प्रज्वलयति नरकानलेन ज्वलति च। (Geenna g1067)
7 For while every kind of beast and bird, and of reptiles and sea- creatures are tamable, and actually have been tamed by mankind,
पशुपक्ष्युरोगजलचराणां सर्व्वेषां स्वभावो दमयितुं शक्यते मानुषिकस्वभावेन दमयाञ्चक्रे च।
8 no man can tame the tongue, restless evil that it is, full of deadly poison.
किन्तु मानवानां केनापि जिह्वा दमयितुं न शक्यते सा न निवार्य्यम् अनिष्टं हलाहलविषेण पूर्णा च।
9 With it we continually bless our Lord and Father, and with it we are accustomed to curse men made in the image of God.
तया वयं पितरम् ईश्वरं धन्यं वदामः, तया चेश्वरस्य सादृश्ये सृष्टान् मानवान् शपामः।
10 From out of the same mouth pour forth blessings and cursings! My brothers, this ought not to be so.
एकस्माद् वदनाद् धन्यवादशापौ निर्गच्छतः। हे मम भ्रातरः, एतादृशं न कर्त्तव्यं।
11 Does a spring pour forth from the same opening sweet water and bitter?
प्रस्रवणः किम् एकस्मात् छिद्रात् मिष्टं तिक्तञ्च तोयं निर्गमयति?
12 Can a fig tree, my brothers, bear olives; or a grape-vine, figs? No more can salt water yield fresh water.
हे मम भ्रातरः, उडुम्बरतरुः किं जितफलानि द्राक्षालता वा किम् उडुम्बरफलानि फलितुं शक्नोति? तद्वद् एकः प्रस्रवणो लवणमिष्टे तोये निर्गमयितुं न शक्नोति।
13 Who among you is wise and intelligent? Let him show his deeds by his good life, in the meekness of wisdom.
युष्माकं मध्ये ज्ञानी सुबोधश्च क आस्ते? तस्य कर्म्माणि ज्ञानमूलकमृदुतायुक्तानीति सदाचारात् स प्रमाणयतु।
14 But if you have bitter jealousy and faction in your heart, do not be boasting of that, and be false to the truth.
किन्तु युष्मदन्तःकरणमध्ये यदि तिक्तेर्ष्या विवादेच्छा च विद्यते तर्हि सत्यमतस्य विरुद्धं न श्लाघध्वं नचानृतं कथयत।
15 Such wisdom is not that which is descending from on high, but is earthly, sensual, demonlike.
तादृशं ज्ञानम् ऊर्द्ध्वाद् आगतं नहि किन्तु पार्थिवं शरीरि भौतिकञ्च।
16 For wherever jealousy and faction exist, there is confusion and every evil deed.
यतो हेतोरीर्ष्या विवादेच्छा च यत्र वेद्येते तत्रैव कलहः सर्व्वं दुष्कृतञ्च विद्यते।
17 But the wisdom which comes from on high is first pure, then peaceable, gentle, conciliatory, overflowing with mercy and good fruits, without partiality and without insincerity.
किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।
18 And the fruit of righteousness is being sown in peace by those who are working peace.
शान्त्याचारिभिः शान्त्या धर्म्मफलं रोप्यते।

< James 3 >