< Philippians 1 >

1 Paul and Timotheus, servants of Jesus Christ, to all the holy ones in Christ Jesus who are in Philippi, with overseers and servants:
paulatiimathinaamaanau yii"sukhrii. s.tasya daasau philipinagarasthaan khrii. s.tayii"so. h sarvvaan pavitralokaan samiteradhyak. saan paricaarakaa. m"sca prati patra. m likhata. h|
2 Grace to you and peace from God our Father and the Lord Jesus Christ!
asmaaka. m taata ii"svara. h prabhu ryii"sukhrii. s.ta"sca yu. smabhya. m prasaadasya "saante"sca bhoga. m deyaastaa. m|
3 I give thanks to my God on all the remembrance of you,
aha. m nirantara. m nijasarvvapraarthanaasu yu. smaaka. m sarvve. saa. m k. rte saananda. m praarthanaa. m kurvvan
4 always, in every supplication of mine for you all, with joy making the supplication,
yati vaaraan yu. smaaka. m smaraami tati vaaraan aa prathamaad adya yaavad
5 for your contribution to the good news from the first day until now,
yu. smaaka. m susa. mvaadabhaagitvakaara. naad ii"svara. m dhanya. m vadaami|
6 having been confident of this very thing, that He who began a good work in you, will complete [it] until [the] day of Jesus Christ,
yu. smanmadhye yenottama. m karmma karttum aarambhi tenaiva yii"sukhrii. s.tasya dina. m yaavat tat saadhayi. syata ityasmin d. r.dhavi"svaaso mamaaste|
7 according as it is righteous for me to think this in behalf of you all, because of my having you in the heart, both in my bonds, and [in] the defense and confirmation of the good news, all of you being fellow-partakers with me of grace.
yu. smaan sarvvaan adhi mama taad. r"so bhaavo yathaartho yato. aha. m kaaraavasthaayaa. m pratyuttarakara. ne susa. mvaadasya praamaa. nyakara. ne ca yu. smaan sarvvaan mayaa saarddham ekaanugrahasya bhaagino matvaa svah. rdaye dhaarayaami|
8 For God is my witness, how I long for you all with [the] yearnings of Jesus Christ,
aparam aha. m khrii. s.tayii"so. h snehavat snehena yu. smaan kiid. r"sa. m kaa"nk. saami tadadhii"svaro mama saak. sii vidyate|
9 and this I pray, that your love may abound yet more and more in full knowledge, and all discernment,
mayaa yat praarthyate tad ida. m yu. smaaka. m prema nitya. m v. rddhi. m gatvaa
10 for your proving the things that differ, that you may be pure and offenseless—to [the] Day of Christ,
j naanasya vi"si. s.taanaa. m pariik. sikaayaa"sca sarvvavidhabuddhe rbaahulya. m phalatu,
11 being filled with the fruit of righteousness, that [is] through Jesus Christ, to the glory and praise of God.
khrii. s.tasya dina. m yaavad yu. smaaka. m saaralya. m nirvighnatva nca bhavatu, ii"svarasya gauravaaya pra"sa. msaayai ca yii"sunaa khrii. s.tena pu. nyaphalaanaa. m puur. nataa yu. smabhya. m diiyataam iti|
12 And I intend you to know, brothers, that the things concerning me, rather have come to an advancement of the good news,
he bhraatara. h, maa. m prati yad yad gha. tita. m tena susa. mvaadapracaarasya baadhaa nahi kintu v. rddhireva jaataa tad yu. smaan j naapayitu. m kaamaye. aha. m|
13 so that my bonds have become evident in Christ in the whole Praetorium, and to all the other places,
aparam aha. m khrii. s.tasya k. rte baddho. asmiiti raajapuryyaam anyasthaane. su ca sarvve. saa. m nika. te suspa. s.tam abhavat,
14 and the greater part of the brothers in the LORD, having confidence by my bonds, are more abundantly bold to fearlessly speak the word.
prabhusambandhiiyaa aneke bhraatara"sca mama bandhanaad aa"svaasa. m praapya varddhamaanenotsaahena ni. hk. sobha. m kathaa. m pracaarayanti|
15 Certain, indeed, even through envy and contention, and certain also through goodwill, preach the Christ;
kecid dve. saad virodhaaccaapare kecicca sadbhaavaat khrii. s.ta. m gho. sayanti;
16 one, indeed, of rivalry proclaims the Christ, not purely, supposing to add affliction to my bonds,
ye virodhaat khrii. s.ta. m gho. sayanti te pavitrabhaavaat tanna kurvvanto mama bandhanaani bahutaraklo"sadaayiini karttum icchanti|
17 and the other out of love, having known that I am set for defense of the good news:
ye ca premnaa gho. sayanti te susa. mvaadasya praamaa. nyakara. ne. aha. m niyukto. asmiiti j naatvaa tat kurvvanti|
18 what then? In every way, whether in pretense or in truth, Christ is proclaimed—and I rejoice in this, indeed, and will rejoice.
ki. m bahunaa? kaapa. tyaat saralabhaavaad vaa bhavet, yena kenacit prakaare. na khrii. s.tasya gho. sa. naa bhavatiityasmin aham aanandaamyaanandi. syaami ca|
19 For I have known that this will turn out to me for salvation, through your supplication, and the supply of the Spirit of Christ Jesus,
yu. smaaka. m praarthanayaa yii"sukhrii. s.tasyaatmana"scopakaare. na tat mannistaarajanaka. m bhavi. syatiiti jaanaami|
20 according to my earnest expectation and hope, that I will be ashamed in nothing, and in all freedom, as always, also Christ will now be magnified in my body, whether through life or through death,
tatra ca mamaakaa"nk. saa pratyaa"saa ca siddhi. m gami. syati phalato. aha. m kenaapi prakaare. na na lajji. sye kintu gate sarvvasmin kaale yadvat tadvad idaaniimapi sampuur. notsaahadvaaraa mama "sariire. na khrii. s.tasya mahimaa jiivane mara. ne vaa prakaa"si. syate|
21 for to me to live [is] Christ, and to die [is] gain.
yato mama jiivana. m khrii. s.taaya mara. na nca laabhaaya|
22 And if to live in the flesh [is] to me a fruit of work, then what will I choose? I do not know;
kintu yadi "sariire mayaa jiivitavya. m tarhi tat karmmaphala. m phali. syati tasmaat ki. m varitavya. m tanmayaa na j naayate|
23 for I am pressed by the two, having the desire to depart, and to be with Christ, for it is far better,
dvaabhyaam aha. m sampii. dye, dehavaasatyajanaaya khrii. s.tena sahavaasaaya ca mamaabhilaa. so bhavati yatastat sarvvottama. m|
24 and to remain in the flesh is more necessary on your account,
kintu dehe mamaavasthityaa yu. smaakam adhikaprayojana. m|
25 and being persuaded of this, I have known that I will remain and continue with you all, to your advancement and joy of the faith,
aham avasthaasye yu. smaabhi. h sarvvai. h saarddham avasthiti. m kari. sye ca tayaa ca vi"svaase yu. smaaka. m v. rddhyaanandau jani. syete tadaha. m ni"scita. m jaanaami|
26 that your boasting may abound in Christ Jesus in me through my coming again to you.
tena ca matto. arthato yu. smatsamiipe mama punarupasthitatvaat yuuya. m khrii. s.tena yii"sunaa bahutaram aahlaada. m lapsyadhve|
27 Only conduct yourselves worthily of the good news of the Christ, that, whether having come and seen you, whether being absent I may hear of the things concerning you, that you stand fast in one spirit, with one soul, striving together for the faith of the good news,
yuuya. m saavadhaanaa bhuutvaa khrii. s.tasya susa. mvaadasyopayuktam aacaara. m kurudhva. m yato. aha. m yu. smaan upaagatya saak. saat kurvvan ki. m vaa duure ti. s.than yu. smaaka. m yaa. m vaarttaa. m "srotum icchaami seya. m yuuyam ekaatmaanasti. s.thatha, ekamanasaa susa. mvaadasambandhiiyavi"svaasasya pak. se yatadhve, vipak. sai"sca kenaapi prakaare. na na vyaakuliikriyadhva iti|
28 and not be terrified in anything by those opposing, which is indeed a token of destruction to them, and to you of salvation, and that from God;
tat te. saa. m vinaa"sasya lak. sa. na. m yu. smaaka nce"svaradatta. m paritraa. nasya lak. sa. na. m bhavi. syati|
29 because to you it was granted, on behalf of Christ, not only to believe in Him, but also to suffer on behalf of Him;
yato yena yu. smaabhi. h khrii. s.te kevalavi"svaasa. h kriyate tannahi kintu tasya k. rte kle"so. api sahyate taad. r"so vara. h khrii. s.tasyaanurodhaad yu. smaabhi. h praapi,
30 having the same conflict, such as you saw in me, and now hear of in me.
tasmaat mama yaad. r"sa. m yuddha. m yu. smaabhiradar"si saamprata. m "sruuyate ca taad. r"sa. m yuddha. m yu. smaakam api bhavati|

< Philippians 1 >