< Matthew 16 >

1 And the Pharisees and Sadducees having come, tempting, questioned Him, to show to them a sign from Heaven,
tadānīṁ phirūśinaḥ sidūkinaścāgatya taṁ parīkṣituṁ nabhamīyaṁ kiñcana lakṣma darśayituṁ tasmai nivēdayāmāsuḥ|
2 and He answering said to them, “Evening having come, you say, Fair weather, for the sky is red,
tataḥ sa uktavān, sandhyāyāṁ nabhasō raktatvād yūyaṁ vadatha, śvō nirmmalaṁ dinaṁ bhaviṣyati;
3 and at morning, Foul weather today, for the sky is red—gloomy; hypocrites, you indeed know to discern the face of the sky, but the signs of the times you are not able!
prātaḥkālē ca nabhasō raktatvāt malinatvāñca vadatha, jhañbhśadya bhaviṣyati| hē kapaṭinō yadi yūyam antarīkṣasya lakṣma bōddhuṁ śaknutha, tarhi kālasyaitasya lakṣma kathaṁ bōddhuṁ na śaknutha?
4 An evil and adulterous generation seeks a sign, and a sign will not be given to it, except the sign of Jonah the prophet”; and having left them He went away.
ētatkālasya duṣṭō vyabhicārī ca vaṁśō lakṣma gavēṣayati, kintu yūnasō bhaviṣyadvādinō lakṣma vinānyat kimapi lakṣma tān na darśayiyyatē| tadānīṁ sa tān vihāya pratasthē|
5 And His disciples having come to the other side, forgot to take loaves,
anantaramanyapāragamanakālē tasya śiṣyāḥ pūpamānētuṁ vismr̥tavantaḥ|
6 and Jesus said to them, “Beware, and take heed of the leaven of the Pharisees and Sadducees”;
yīśustānavādīt, yūyaṁ phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāḥ satarkāśca bhavata|
7 and they were reasoning in themselves, saying, “Because we took no loaves.”
tēna tē parasparaṁ vivicya kathayitumārēbhirē, vayaṁ pūpānānētuṁ vismr̥tavanta ētatkāraṇād iti kathayati|
8 And Jesus having known, said to them, “Why reason you in yourselves, you of little faith, because you took no loaves?
kintu yīśustadvijñāya tānavōcat, hē stōkaviśvāsinō yūyaṁ pūpānānayanamadhi kutaḥ parasparamētad viviṁkya?
9 Do you not yet understand, nor remember the five loaves of the five thousand, and how many hand-baskets you took up?
yuṣmābhiḥ kimadyāpi na jñāyatē? pañcabhiḥ pūpaiḥ pañcasahasrapuruṣēṣu bhōjitēṣu bhakṣyōcchiṣṭapūrṇān kati ḍalakān samagr̥hlītaṁ;
10 Nor the seven loaves of the four thousand, and how many baskets you took up?
tathā saptabhiḥ pūpaiścatuḥsahasrapuruṣēṣu bhējitēṣu kati ḍalakān samagr̥hlīta, tat kiṁ yuṣmābhirna smaryyatē?
11 How do you not understand that I did not speak to you of bread—to take heed of the leaven of the Pharisees and Sadducees?”
tasmāt phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāstiṣṭhata, kathāmimām ahaṁ pūpānadhi nākathayaṁ, ētad yūyaṁ kutō na budhyadhvē?
12 Then they understood that He did not say to take heed of the leaven of the bread, but of the teaching of the Pharisees and Sadducees.
tadānīṁ pūpakiṇvaṁ prati sāvadhānāstiṣṭhatēti nōktvā phirūśināṁ sidūkināñca upadēśaṁ prati sāvadhānāstiṣṭhatēti kathitavān, iti tairabōdhi|
13 And Jesus, having come to the parts of Caesarea Philippi, was asking His disciples, saying, “Who do men say I am—the Son of Man?”
aparañca yīśuḥ kaisariyā-philipipradēśamāgatya śiṣyān apr̥cchat, yō'haṁ manujasutaḥ sō'haṁ kaḥ? lōkairahaṁ kimucyē?
14 And they said, “Some, John the Immerser, and others, Elijah, and others, Jeremiah, or one of the prophets.”
tadānīṁ tē kathitavantaḥ, kēcid vadanti tvaṁ majjayitā yōhan, kēcidvadanti, tvam ēliyaḥ, kēcicca vadanti, tvaṁ yirimiyō vā kaścid bhaviṣyadvādīti|
15 He says to them, “And you—who do you say I am?”
paścāt sa tān papraccha, yūyaṁ māṁ kaṁ vadatha? tataḥ śimōn pitara uvāca,
16 And Simon Peter answering said, “You are the Christ, the Son of the living God.”
tvamamarēśvarasyābhiṣiktaputraḥ|
17 And Jesus answering said to him, “Blessed are you, Simon Bar-Jona, because flesh and blood did not reveal [it] to you, but My Father who is in the heavens.
tatō yīśuḥ kathitavān, hē yūnasaḥ putra śimōn tvaṁ dhanyaḥ; yataḥ kōpi anujastvayyētajjñānaṁ nōdapādayat, kintu mama svargasyaḥ pitōdapādayat|
18 And I also say to you that you are Peter, and on this rock I will build My Assembly, and [the] gates of Hades will not prevail against it; (Hadēs g86)
atō'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyōpari svamaṇḍalīṁ nirmmāsyāmi, tēna nirayō balāt tāṁ parājētuṁ na śakṣyati| (Hadēs g86)
19 and I will give to you the keys of the kingdom of the heavens, and whatever you may bind on the earth will be having been bound in the heavens, and whatever you may loose on the earth will be having been loosed in the heavens.”
ahaṁ tubhyaṁ svargīyarājyasya kuñjikāṁ dāsyāmi, tēna yat kiñcana tvaṁ pr̥thivyāṁ bhaṁtsyasi tatsvargē bhaṁtsyatē, yacca kiñcana mahyāṁ mōkṣyasi tat svargē mōkṣyatē|
20 Then He charged His disciples that they may say to no one that He is Jesus the Christ.
paścāt sa śiṣyānādiśat, ahamabhiṣiktō yīśuriti kathāṁ kasmaicidapi yūyaṁ mā kathayata|
21 From that time Jesus began to show to His disciples that it is necessary for Him to go away to Jerusalem, and to suffer many things from the elders, and chief priests, and scribes, and to be put to death, and the third day to rise.
anyañca yirūśālamnagaraṁ gatvā prācīnalōkēbhyaḥ pradhānayājakēbhya upādhyāyēbhyaśca bahuduḥkhabhōgastai rhatatvaṁ tr̥tīyadinē punarutthānañca mamāvaśyakam ētāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān|
22 And having taken Him aside, Peter began to rebuke Him, saying, “Be kind to Yourself, Lord; this will not be to You”;
tadānīṁ pitarastasya karaṁ ghr̥tvā tarjayitvā kathayitumārabdhavān, hē prabhō, tat tvattō dūraṁ yātu, tvāṁ prati kadāpi na ghaṭiṣyatē|
23 and He having turned, said to Peter, “Get behind Me, Satan! You are a stumbling-block to Me, for you do not mind the things of God, but the things of men.”
kintu sa vadanaṁ parāvartya pitaraṁ jagāda, hē vighnakārin, matsammukhād dūrībhava, tvaṁ māṁ bādhasē, īśvarīyakāryyāt mānuṣīyakāryyaṁ tubhyaṁ rōcatē|
24 Then Jesus said to His disciples, “If anyone wills to come after Me, let him disown himself, and take up his cross, and follow Me,
anantaraṁ yīśuḥ svīyaśiṣyān uktavān yaḥ kaścit mama paścādgāmī bhavitum icchati, sa svaṁ dāmyatu, tathā svakruśaṁ gr̥hlan matpaścādāyātu|
25 for whoever may will to save his life will lose it, and whoever may lose his life for My sake will find it;
yatō yaḥ prāṇān rakṣitumicchati, sa tān hārayiṣyati, kintu yō madarthaṁ nijaprāṇān hārayati, sa tān prāpsyati|
26 for what is a man profited if he may gain the whole world, but of his life suffer loss? Or what will a man give as an exchange for his life?
mānuṣō yadi sarvvaṁ jagat labhatē nijapraṇān hārayati, tarhi tasya kō lābhaḥ? manujō nijaprāṇānāṁ vinimayēna vā kiṁ dātuṁ śaknōti?
27 For the Son of Man is about to come in the glory of His Father, with His messengers, and then He will reward each according to his work.
manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāvēṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|
28 Truly I say to you, there are certain of those standing here who will not taste of death until they may see the Son of Man coming in His kingdom.”
ahaṁ yuṣmān tathyaṁ vacmi, sarājyaṁ manujasutam āgataṁ na paśyantō mr̥tyuṁ na svādiṣyanti, ētādr̥śāḥ katipayajanā atrāpi daṇḍāyamānāḥ santi|

< Matthew 16 >