< Matthew 10 >
1 And having called His twelve disciples to Himself, He gave to them power over unclean spirits, so as to be casting them out, and to be healing every disease and every sickness.
अनन्तरं यीशु र्द्वादशशिष्यान् आहूयामेध्यभूतान् त्याजयितुं सर्व्वप्रकाररोगान् पीडाश्च शमयितुं तेभ्यः सामर्थ्यमदात्।
2 And of the twelve apostles the names are these: first, Simon, who is called Peter, and his brother Andrew; James of Zebedee, and his brother John;
तेषां द्वादशप्रेष्याणां नामान्येतानि। प्रथमं शिमोन् यं पितरं वदन्ति, ततः परं तस्य सहज आन्द्रियः, सिवदियस्य पुत्रो याकूब्
3 Philip, and Bartholomew; Thomas, and Matthew the tax collector; James of Alpheus, and Lebbeus who was surnamed Thaddeus;
तस्य सहजो योहन्; फिलिप् बर्थलमय् थोमाः करसंग्राही मथिः, आल्फेयपुत्रो याकूब्,
4 Simon the Zealot, and Judas Iscariot, who also delivered Him up.
किनानीयः शिमोन्, य ईष्करियोतीययिहूदाः ख्रीष्टं परकरेऽर्पयत्।
5 These twelve Jesus sent forth, having given command to them, saying, “Do not go away to the way of the nations, and do not go into a city of the Samaritans,
एतान् द्वादशशिष्यान् यीशुः प्रेषयन् इत्याज्ञापयत्, यूयम् अन्यदेशीयानां पदवीं शेमिरोणीयानां किमपि नगरञ्च न प्रविश्ये
6 and be going rather to the lost sheep of the house of Israel.
इस्रायेल्गोत्रस्य हारिता ये ये मेषास्तेषामेव समीपं यात।
7 And going on, proclaim, saying that the kingdom of the heavens has come near;
गत्वा गत्वा स्वर्गस्य राजत्वं सविधमभवत्, एतां कथां प्रचारयत।
8 be healing [those] ailing, raising the dead, cleansing lepers, casting out demons—freely you received, freely give.
आमयग्रस्तान् स्वस्थान् कुरुत, कुष्ठिनः परिष्कुरुत, मृतलोकान् जीवयत, भूतान् त्याजयत, विना मूल्यं यूयम् अलभध्वं विनैव मूल्यं विश्राणयत।
9 Do not provide gold, nor silver, nor brass in your girdles,
किन्तु स्वेषां कटिबन्धेषु स्वर्णरूप्यताम्राणां किमपि न गृह्लीत।
10 nor leather pouch for the way, nor two coats, nor sandals, nor staff—for the workman is worthy of his nourishment.
अन्यच्च यात्रायै चेलसम्पुटं वा द्वितीयवसनं वा पादुके वा यष्टिः, एतान् मा गृह्लीत, यतः कार्य्यकृत् भर्त्तुं योग्यो भवति।
11 And into whatever city or village you may enter, inquire who in it is worthy, and abide there, until you may go forth.
अपरं यूयं यत् पुरं यञ्च ग्रामं प्रविशथ, तत्र यो जनो योग्यपात्रं तमवगत्य यानकालं यावत् तत्र तिष्ठत।
12 And coming into the house greet it,
यदा यूयं तद्गेहं प्रविशथ, तदा तमाशिषं वदत।
13 and if indeed the house is worthy, let your peace come on it; and if it is not worthy, let your peace return to you.
यदि स योग्यपात्रं भवति, तर्हि तत्कल्याणं तस्मै भविष्यति, नोचेत् साशीर्युष्मभ्यमेव भविष्यति।
14 And whoever may not receive you nor hear your words, coming forth from that house or city, shake off the dust of your feet,
किन्तु ये जना युष्माकमातिथ्यं न विदधति युष्माकं कथाञ्च न शृण्वन्ति तेषां गेहात् पुराद्वा प्रस्थानकाले स्वपदूलीः पातयत।
15 truly I say to you, it will be more tolerable for the land of Sodom and Gomorrah in the day of judgment than for that city.
युष्मानहं तथ्यं वच्मि विचारदिने तत्पुरस्य दशातः सिदोममोरापुरयोर्दशा सह्यतरा भविष्यति।
16 Behold, I send you forth as sheep in the midst of wolves, therefore be wise as the serpents, and pure as the doves.
पश्यत, वृकयूथमध्ये मेषः यथाविस्तथा युष्मान प्रहिणोमि, तस्माद् यूयम् अहिरिव सतर्काः कपोताइवाहिंसका भवत।
17 And take heed of men, for they will give you up to Sanhedrins, and in their synagogues they will scourge you,
नृभ्यः सावधाना भवत; यतस्तै र्यूयं राजसंसदि समर्पिष्यध्वे तेषां भजनगेहे प्रहारिष्यध्वे।
18 and before governors and kings you will be brought for My sake, for a testimony to them and to the nations.
यूयं मन्नामहेतोः शास्तृणां राज्ञाञ्च समक्षं तानन्यदेशिनश्चाधि साक्षित्वार्थमानेष्यध्वे।
19 And whenever they may deliver you up, do not be anxious how or what you may speak, for it will be given you in that hour what you will speak;
किन्त्वित्थं समर्पिता यूयं कथं किमुत्तरं वक्ष्यथ तत्र मा चिन्तयत, यतस्तदा युष्माभि र्यद् वक्तव्यं तत् तद्दण्डे युष्मन्मनः सु समुपस्थास्यति।
20 for you are not the speakers, but the Spirit of your Father that is speaking in you.
यस्मात् तदा यो वक्ष्यति स न यूयं किन्तु युष्माकमन्तरस्थः पित्रात्मा।
21 And brother will deliver up brother to death, and father child, and children will rise up against parents, and will put them to death,
सहजः सहजं तातः सुतञ्च मृतौ समर्पयिष्यति, अपत्यागि स्वस्वपित्रोे र्विपक्षीभूय तौ घातयिष्यन्ति।
22 and you will be hated by all because of My Name, but he who has endured to the end, he will be saved.
मन्नमहेतोः सर्व्वे जना युष्मान् ऋृतीयिष्यन्ते, किन्तु यः शेषं यावद् धैर्य्यं घृत्वा स्थास्यति, स त्रायिष्यते।
23 And whenever they may persecute you in this city, flee to the other, for truly I say to you, you may not have finished [going through] the cities of Israel until the Son of Man may come.
तै र्यदा यूयमेकपुरे ताडिष्यध्वे, तदा यूयमन्यपुरं पलायध्वं युष्मानहं तथ्यं वच्मि यावन्मनुजसुतो नैति तावद् इस्रायेल्देशीयसर्व्वनगरभ्रमणं समापयितुं न शक्ष्यथ।
24 A disciple is not above the teacher, nor a servant above his lord;
गुरोः शिष्यो न महान्, प्रभोर्दासो न महान्।
25 sufficient to the disciple that he may be as his teacher, and the servant as his lord; if the master of the house they called Beelzebul, how much more those of his household?
यदि शिष्यो निजगुरो र्दासश्च स्वप्रभोः समानो भवति तर्हि तद् यथेष्टं। चेत्तैर्गृहपतिर्भूतराज उच्यते, तर्हि परिवाराः किं तथा न वक्ष्यन्ते?
26 You may not, therefore, fear them, for there is nothing covered that will not be revealed, and hid that will not be known;
किन्तु तेभ्यो यूयं मा बिभीत, यतो यन्न प्रकाशिष्यते, तादृक् छादितं किमपि नास्ति, यच्च न व्यञ्चिष्यते, तादृग् गुप्तं किमपि नास्ति।
27 that which I tell you in the darkness, speak in the light, and that which you hear at the ear, proclaim on the housetops.
यदहं युष्मान् तमसि वच्मि तद् युष्माभिर्दीप्तौ कथ्यतां; कर्णाभ्यां यत् श्रूयते तद् गेहोपरि प्रचार्य्यतां।
28 And do not be afraid of those killing the body, and are not able to kill the soul, but rather fear Him who is able to destroy both soul and body in Gehenna. (Geenna )
ये कायं हन्तुं शक्नुवन्ति नात्मानं, तेभ्यो मा भैष्ट; यः कायात्मानौ निरये नाशयितुं, शक्नोति, ततो बिभीत। (Geenna )
29 Are not two sparrows sold for an assarion? And one of them will not fall on the ground without your Father;
द्वौ चटकौ किमेकताम्रमुद्रया न विक्रीयेते? तथापि युष्मत्तातानुमतिं विना तेषामेकोपि भुवि न पतति।
30 and of you—even the hairs of the head are all numbered;
युष्मच्छिरसां सर्व्वकचा गणितांः सन्ति।
31 therefore, do not be afraid, you are better than many sparrows.
अतो मा बिभीत, यूयं बहुचटकेभ्यो बहुमूल्याः।
32 Everyone, therefore, who will confess in Me before men, I also will confess in him before My Father who is in the heavens;
यो मनुजसाक्षान्मामङ्गीकुरुते तमहं स्वर्गस्थतातसाक्षादङ्गीकरिष्ये।
33 and whoever will deny Me before men, I also will deny him before My Father who is in the heavens.
पृथ्व्यामहं शान्तिं दातुमागतइति मानुभवत, शान्तिं दातुं न किन्त्वसिं।
34 You may not suppose that I came to put peace on the earth; I did not come to put peace, but a sword;
पितृमातृश्चश्रूभिः साकं सुतसुताबधू र्विरोधयितुञ्चागतेास्मि।
35 for I came to set a man at variance against his father, and a daughter against her mother, and a daughter-in-law against her mother-in-law,
ततः स्वस्वपरिवारएव नृशत्रु र्भविता।
36 and the enemies of a man are those of his household.
यः पितरि मातरि वा मत्तोधिकं प्रीयते, स न मदर्हः;
37 He who is cherishing father or mother above Me, is not worthy of Me, and he who is cherishing son or daughter above Me, is not worthy of Me,
यश्च सुते सुतायां वा मत्तोधिकं प्रीयते, सेापि न मदर्हः।
38 and whoever does not receive his cross and follow after Me, is not worthy of Me.
यः स्वक्रुशं गृह्लन् मत्पश्चान्नैति, सेापि न मदर्हः।
39 He who found his life will lose it, and he who lost his life for My sake will find it.
यः स्वप्राणानवति, स तान् हारयिष्यते, यस्तु मत्कृते स्वप्राणान् हारयति, स तानवति।
40 He who is receiving you receives Me, and he who is receiving Me receives Him who sent Me;
यो युष्माकमातिथ्यं विदधाति, स ममातिथ्यं विदधाति, यश्च ममातिथ्यं विदधाति, स मत्प्रेरकस्यातिथ्यं विदधाति।
41 he who is receiving a prophet in the name of a prophet, will receive a prophet’s reward, and he who is receiving a righteous man in the name of a righteous man, will receive a righteous man’s reward,
यो भविष्यद्वादीति ज्ञात्वा तस्यातिथ्यं विधत्ते, स भविष्यद्वादिनः फलं लप्स्यते, यश्च धार्म्मिक इति विदित्वा तस्यातिथ्यं विधत्ते स धार्म्मिकमानवस्य फलं प्राप्स्यति।
42 and whoever may give to drink to one of these little ones a cup of cold water only in the name of a disciple, truly I say to you, he may not lose his reward.”
यश्च कश्चित् एतेषां क्षुद्रनराणाम् यं कञ्चनैकं शिष्य इति विदित्वा कंसैकं शीतलसलिलं तस्मै दत्ते, युष्मानहं तथ्यं वदामि, स केनापि प्रकारेण फलेन न वञ्चिष्यते।