< Mark 11 >

1 And when they come near to Jerusalem, to Bethphage, and Bethany, to the Mount of Olives, He sends forth two of His disciples,
anantaraṁ tēṣu yirūśālamaḥ samīpasthayō rbaitphagībaithanīyapurayōrantikasthaṁ jaitunanāmādrimāgatēṣu yīśuḥ prēṣaṇakālē dvau śiṣyāvidaṁ vākyaṁ jagāda,
2 and says to them, “Go away into the village that is in front of you, and immediately, entering into it, you will find a colt tied, on which no one of men has sat, having loosed it, bring [it]:
yuvāmamuṁ sammukhasthaṁ grāmaṁ yātaṁ, tatra praviśya yō naraṁ nāvahat taṁ garddabhaśāvakaṁ drakṣyathastaṁ mōcayitvānayataṁ|
3 and if anyone may say to you, Why do you do this? Say that the LORD has need of it, and immediately He will send it here.”
kintu yuvāṁ karmmēdaṁ kutaḥ kuruthaḥ? kathāmimāṁ yadi kōpi pr̥cchati tarhi prabhōratra prayōjanamastīti kathitē sa śīghraṁ tamatra prēṣayiṣyati|
4 And they went away, and found the colt tied at the door outside, by the two ways, and they loose it,
tatastau gatvā dvimārgamēlanē kasyacid dvārasya pārśvē taṁ garddabhaśāvakaṁ prāpya mōcayataḥ,
5 and certain of those standing there said to them, “What do you—loosing the colt?”
ētarhi tatrōpasthitalōkānāṁ kaścid apr̥cchat, garddabhaśiśuṁ kutō mōcayathaḥ?
6 And they said to them as Jesus commanded, and they permitted them.
tadā yīśōrājñānusārēṇa tēbhyaḥ pratyuditē tatkṣaṇaṁ tamādātuṁ tē'nujajñuḥ|
7 And they brought the colt to Jesus, and cast their garments on it, and He sat on it,
atha tau yīśōḥ sannidhiṁ garddabhaśiśum ānīya tadupari svavastrāṇi pātayāmāsatuḥ; tataḥ sa tadupari samupaviṣṭaḥ|
8 and many spread their garments in the way, and others were cutting down branches from the trees, and were strewing in the way.
tadānēkē pathi svavāsāṁsi pātayāmāsuḥ, paraiśca taruśākhāśchitavā mārgē vikīrṇāḥ|
9 And those going before and those following were crying out, saying, “Hosanna! Blessed [is] He who is coming in the Name of the LORD;
aparañca paścādgāminō'gragāminaśca sarvvē janā ucaiḥsvarēṇa vaktumārēbhirē, jaya jaya yaḥ paramēśvarasya nāmnāgacchati sa dhanya iti|
10 blessed is the coming kingdom, in the Name of the LORD, of our father David; Hosanna in the highest!”
tathāsmākamaṁ pūrvvapuruṣasya dāyūdō yadrājyaṁ paramēśvaranāmnāyāti tadapi dhanyaṁ, sarvvasmāducchrāyē svargē īśvarasya jayō bhavēt|
11 And Jesus entered into Jerusalem, and into the temple, and having looked around on all things, it being now evening, He went forth to Bethany with the Twelve.
itthaṁ yīśu ryirūśālami mandiraṁ praviśya caturdiksthāni sarvvāṇi vastūni dr̥ṣṭavān; atha sāyaṁkāla upasthitē dvādaśaśiṣyasahitō baithaniyaṁ jagāma|
12 And on the next day, they having come forth from Bethany, He hungered,
aparēhani baithaniyād āgamanasamayē kṣudhārttō babhūva|
13 and having seen a fig tree far off having leaves, He came, if perhaps He will find anything in it, and having come to it, He found nothing except leaves, for it was not a time of figs,
tatō dūrē sapatramuḍumbarapādapaṁ vilōkya tatra kiñcit phalaṁ prāptuṁ tasya sannikr̥ṣṭaṁ yayau, tadānīṁ phalapātanasya samayō nāgacchati| tatastatrōpasthitaḥ patrāṇi vinā kimapyaparaṁ na prāpya sa kathitavān,
14 and Jesus answering said to it, “No longer from you—throughout the age—may any eat fruit”; and His disciples were hearing. (aiōn g165)
adyārabhya kōpi mānavastvattaḥ phalaṁ na bhuñjīta; imāṁ kathāṁ tasya śiṣyāḥ śuśruvuḥ| (aiōn g165)
15 And they come to Jerusalem, and Jesus having gone into the temple, began to cast forth those selling and buying in the temple, and He overthrew the tables of the money-changers and the seats of those selling the doves,
tadanantaraṁ tēṣu yirūśālamamāyātēṣu yīśu rmandiraṁ gatvā tatrasthānāṁ baṇijāṁ mudrāsanāni pārāvatavikrētr̥ṇām āsanāni ca nyubjayāñcakāra sarvvān krētr̥n vikrētr̥ṁśca bahiścakāra|
16 and He did not permit that any might carry a vessel through the temple,
aparaṁ mandiramadhyēna kimapi pātraṁ vōḍhuṁ sarvvajanaṁ nivārayāmāsa|
17 and He was teaching, saying to them, “Has it not been written: My house will be called a house of prayer for all the nations? And you made it a den of robbers!”
lōkānupadiśan jagāda, mama gr̥haṁ sarvvajātīyānāṁ prārthanāgr̥ham iti nāmnā prathitaṁ bhaviṣyati ētat kiṁ śāstrē likhitaṁ nāsti? kintu yūyaṁ tadēva cōrāṇāṁ gahvaraṁ kurutha|
18 And the scribes and the chief priests heard, and they were seeking how they will destroy Him, for they were afraid of Him, because all the multitude was astonished at His teaching;
imāṁ vāṇīṁ śrutvādhyāpakāḥ pradhānayājakāśca taṁ yathā nāśayituṁ śaknuvanti tathōpāyaṁ mr̥gayāmāsuḥ, kintu tasyōpadēśāt sarvvē lōkā vismayaṁ gatā atastē tasmād bibhyuḥ|
19 and when evening came, He was going forth outside the city.
atha sāyaṁsamaya upasthitē yīśurnagarād bahirvavrāja|
20 And in the morning, passing by, they saw the fig tree having been dried up from the roots,
anantaraṁ prātaḥkālē tē tēna mārgēṇa gacchantastamuḍumbaramahīruhaṁ samūlaṁ śuṣkaṁ dadr̥śuḥ|
21 and Peter having remembered says to Him, “Rabbi, behold, the fig tree that You cursed is dried up.”
tataḥ pitaraḥ pūrvvavākyaṁ smaran yīśuṁ babhāṣaṁ, hē gurō paśyatu ya uḍumbaraviṭapī bhavatā śaptaḥ sa śuṣkō babhūva|
22 And Jesus answering says to them, “Have faith from God;
tatō yīśuḥ pratyavādīt, yūyamīśvarē viśvasita|
23 for truly I say to you that whoever may say to this mountain, Be taken up, and be cast into the sea, and may not doubt in his heart, but may believe that the things that he says come to pass, it will be to him whatever he may say.
yuṣmānahaṁ yathārthaṁ vadāmi kōpi yadyētadgiriṁ vadati, tvamutthāya gatvā jaladhau pata, prōktamidaṁ vākyamavaśyaṁ ghaṭiṣyatē, manasā kimapi na sandihya cēdidaṁ viśvasēt tarhi tasya vākyānusārēṇa tad ghaṭiṣyatē|
24 Because of this I say to you, all whatever—praying—you ask, believe that you receive, and it will be to you.
atō hētōrahaṁ yuṣmān vacmi, prārthanākālē yadyadākāṁkṣiṣyadhvē tattadavaśyaṁ prāpsyatha, itthaṁ viśvasita, tataḥ prāpsyatha|
25 And whenever you may stand praying, forgive, if you have anything against anyone, that your Father who is in the heavens may also forgive you your trespasses;
aparañca yuṣmāsu prārthayituṁ samutthitēṣu yadi kōpi yuṣmākam aparādhī tiṣṭhati, tarhi taṁ kṣamadhvaṁ, tathā kr̥tē yuṣmākaṁ svargasthaḥ pitāpi yuṣmākamāgāṁmi kṣamiṣyatē|
26 [[and, if you do not forgive, neither will your Father who is in the heavens forgive your trespasses.”]]
kintu yadi na kṣamadhvē tarhi vaḥ svargasthaḥ pitāpi yuṣmākamāgāṁsi na kṣamiṣyatē|
27 And they come again to Jerusalem, and in the temple, as He is walking, there come to Him the chief priests, and the scribes, and the elders,
anantaraṁ tē puna ryirūśālamaṁ praviviśuḥ, yīśu ryadā madhyēmandiram itastatō gacchati, tadānīṁ pradhānayājakā upādhyāyāḥ prāñcaśca tadantikamētya kathāmimāṁ papracchuḥ,
28 and they say to Him, “By what authority do You do these things? And who gave You this authority that You may do these things?”
tvaṁ kēnādēśēna karmmāṇyētāni karōṣi? tathaitāni karmmāṇi karttāṁ kēnādiṣṭōsi?
29 And Jesus answering said to them, “I will question you—I also—one word; and answer Me, and I will tell you by what authority I do these things;
tatō yīśuḥ pratigaditavān ahamapi yuṣmān ēkakathāṁ pr̥cchāmi, yadi yūyaṁ tasyā uttaraṁ kurutha, tarhi kayājñayāhaṁ karmmāṇyētāni karōmi tad yuṣmabhyaṁ kathayiṣyāmi|
30 the immersion of John—was it from Heaven or from men? Answer Me.”
yōhanō majjanam īśvarāt jātaṁ kiṁ mānavāt? tanmahyaṁ kathayata|
31 And they were reasoning with themselves, saying, “If we may say, From Heaven, He will say, Why then did you not believe him?
tē parasparaṁ vivēktuṁ prārēbhirē, tad īśvarād babhūvēti cēd vadāmastarhi kutastaṁ na pratyaita? kathamētāṁ kathayiṣyati|
32 But if we may say, From men…” They were fearing the people, for all were holding that John was indeed a prophet;
mānavād abhavaditi cēd vadāmastarhi lōkēbhyō bhayamasti yatō hētōḥ sarvvē yōhanaṁ satyaṁ bhaviṣyadvādinaṁ manyantē|
33 and answering they say to Jesus, “We have not known”; and Jesus answering says to them, “Neither do I tell you by what authority I do these things.”
ataēva tē yīśuṁ pratyavādiṣu rvayaṁ tad vaktuṁ na śaknumaḥ| yīśuruvāca, tarhi yēnādēśēna karmmāṇyētāni karōmi, ahamapi yuṣmabhyaṁ tanna kathayiṣyāmi|

< Mark 11 >