< John 15 >

1 “I AM the true vine, and My Father is the vinedresser;
अहं सत्यद्राक्षालतास्वरूपो मम पिता तूद्यानपरिचारकस्वरूपञ्च।
2 every branch not bearing fruit in Me, He takes it away, and everyone bearing fruit, He cleanses by pruning it, that it may bear more fruit;
मम यासु शाखासु फलानि न भवन्ति ताः स छिनत्ति तथा फलवत्यः शाखा यथाधिकफलानि फलन्ति तदर्थं ताः परिष्करोति।
3 you are already clean, because of the word that I have spoken to you;
इदानीं मयोक्तोपदेशेन यूयं परिष्कृताः।
4 remain in Me, and I in you, as the branch is not able to bear fruit of itself, if it may not remain in the vine, so neither you, if you may not remain in Me.
अतः कारणात् मयि तिष्ठत तेनाहमपि युष्मासु तिष्ठामि, यतो हेतो र्द्राक्षालतायाम् असंलग्ना शाखा यथा फलवती भवितुं न शक्नोति तथा यूयमपि मय्यतिष्ठन्तः फलवन्तो भवितुं न शक्नुथ।
5 I AM the vine, you the branches; he who is remaining in Me, and I in him, this one bears much fruit, because apart from Me you are not able to do anything;
अहं द्राक्षालतास्वरूपो यूयञ्च शाखास्वरूपोः; यो जनो मयि तिष्ठति यत्र चाहं तिष्ठामि, स प्रचूरफलैः फलवान् भवति, किन्तु मां विना यूयं किमपि कर्त्तुं न शक्नुथ।
6 if anyone may not remain in Me, he was cast forth outside as the branch, and was withered, and they gather them, and cast into fire, and they are burned;
यः कश्चिन् मयि न तिष्ठति स शुष्कशाखेव बहि र्निक्षिप्यते लोकाश्च ता आहृत्य वह्नौ निक्षिप्य दाहयन्ति।
7 if you may remain in Me, and My sayings may remain in you, whatever you may wish you will ask, and it will be done to you.
यदि यूयं मयि तिष्ठथ मम कथा च युष्मासु तिष्ठति तर्हि यद् वाञ्छित्वा याचिष्यध्वे युष्माकं तदेव सफलं भविष्यति।
8 In this was My Father glorified, that you may bear much fruit, and you will become My disciples.
यदि यूयं प्रचूरफलवन्तो भवथ तर्हि तद्वारा मम पितु र्महिमा प्रकाशिष्यते तथा यूयं मम शिष्या इति परिक्षायिष्यध्वे।
9 According as the Father loved Me, I also loved you, remain in My love;
पिता यथा मयि प्रीतवान् अहमपि युष्मासु तथा प्रीतवान् अतो हेतो र्यूयं निरन्तरं मम प्रेमपात्राणि भूत्वा तिष्ठत।
10 if you may keep My commands, you will remain in My love, according as I have kept the commands of My Father, and remain in His love;
अहं यथा पितुराज्ञा गृहीत्वा तस्य प्रेमभाजनं तिष्ठामि तथैव यूयमपि यदि ममाज्ञा गुह्लीथ तर्हि मम प्रेमभाजनानि स्थास्यथ।
11 these things I have spoken to you, that My joy in you may remain, and your joy may be full.
युष्मन्निमित्तं मम य आह्लादः स यथा चिरं तिष्ठति युष्माकम् आनन्दश्च यथा पूर्य्यते तदर्थं युष्मभ्यम् एताः कथा अत्रकथम्।
12 This is My command, that you love one another, according as I loved you;
अहं युष्मासु यथा प्रीये यूयमपि परस्परं तथा प्रीयध्वम् एषा ममाज्ञा।
13 greater love has no one than this, that anyone may lay down his life for his friends;
मित्राणां कारणात् स्वप्राणदानपर्य्यन्तं यत् प्रेम तस्मान् महाप्रेम कस्यापि नास्ति।
14 you are My friends if you may do whatever I command you;
अहं यद्यद् आदिशामि तत्तदेव यदि यूयम् आचरत तर्हि यूयमेव मम मित्राणि।
15 I no longer call you servants, because the servant has not known what his lord does, and I have called you friends, because all things that I heard from My Father, I made known to you.
अद्यारभ्य युष्मान् दासान् न वदिष्यामि यत् प्रभु र्यत् करोति दासस्तद् न जानाति; किन्तु पितुः समीपे यद्यद् अशृणवं तत् सर्व्वं यूष्मान् अज्ञापयम् तत्कारणाद् युष्मान् मित्राणि प्रोक्तवान्।
16 You did not choose Me, but I chose you, and appointed you, that you might go away, and might bear fruit, and your fruit might remain, that whatever you may ask of the Father in My Name, He may give you.
यूयं मां रोचितवन्त इति न, किन्त्वहमेव युष्मान् रोचितवान् यूयं गत्वा यथा फलान्युत्पादयथ तानि फलानि चाक्षयाणि भवन्ति, तदर्थं युष्मान् न्यजुनजं तस्मान् मम नाम प्रोच्य पितरं यत् किञ्चिद् याचिष्यध्वे तदेव स युष्मभ्यं दास्यति।
17 These things I command you, that you love one another;
यूयं परस्परं प्रीयध्वम् अहम् इत्याज्ञापयामि।
18 if the world hates you, you know that it has hated Me before you;
जगतो लोकै र्युष्मासु ऋतीयितेषु ते पूर्व्वं मामेवार्त्तीयन्त इति यूयं जानीथ।
19 if you were of the world, the world would have been cherishing its own, but because you are not of the world, but I chose [you] out of the world—because of this the world hates you.
यदि यूयं जगतो लोका अभविष्यत तर्हि जगतो लोका युष्मान् आत्मीयान् बुद्ध्वाप्रेष्यन्त; किन्तु यूयं जगतो लोका न भवथ, अहं युष्मान् अस्माज्जगतोऽरोचयम् एतस्मात् कारणाज्जगतो लोका युष्मान् ऋतीयन्ते।
20 Remember the word that I said to you: A servant is not greater than his lord; if they persecuted Me, they will also persecute you; if they kept My word, they will also keep yours;
दासः प्रभो र्महान् न भवति ममैतत् पूर्व्वीयं वाक्यं स्मरत; ते यदि मामेवाताडयन् तर्हि युष्मानपि ताडयिष्यन्ति, यदि मम वाक्यं गृह्लन्ति तर्हि युष्माकमपि वाक्यं ग्रहीष्यन्ति।
21 but all these things will they do to you, because of My Name, because they have not known Him who sent Me;
किन्तु ते मम नामकारणाद् युष्मान् प्रति तादृशं व्यवहरिष्यन्ति यतो यो मां प्रेरितवान् तं ते न जानन्ति।
22 if I had not come and spoken to them, they were not having sin; but now they have no pretext for their sin.
तेषां सन्निधिम् आगत्य यद्यहं नाकथयिष्यं तर्हि तेषां पापं नाभविष्यत् किन्त्वधुना तेषां पापमाच्छादयितुम् उपायो नास्ति।
23 He who is hating Me, hates My Father also;
यो जनो माम् ऋतीयते स मम पितरमपि ऋतीयते।
24 if I did not do among them the works that no other has done, they were not having sin, and now they have both seen and hated both Me and My Father;
यादृशानि कर्म्माणि केनापि कदापि नाक्रियन्त तादृशानि कर्म्माणि यदि तेषां साक्षाद् अहं नाकरिष्यं तर्हि तेषां पापं नाभविष्यत् किन्त्वधुना ते दृष्ट्वापि मां मम पितरञ्चार्त्तीयन्त।
25 but—that the word may be fulfilled that was written in their law—They hated Me without a cause.
तस्मात् तेऽकारणं माम् ऋतीयन्ते यदेतद् वचनं तेषां शास्त्रे लिखितमास्ते तत् सफलम् अभवत्।
26 And when the Comforter may come, whom I will send to you from the Father—the Spirit of truth, who comes forth from the Father, He will testify of Me;
किन्तु पितु र्निर्गतं यं सहायमर्थात् सत्यमयम् आत्मानं पितुः समीपाद् युष्माकं समीपे प्रेषयिष्यामि स आगत्य मयि प्रमाणं दास्यति।
27 and you also testify, because you are with Me from the beginning.”
यूयं प्रथममारभ्य मया सार्द्धं तिष्ठथ तस्माद्धेतो र्यूयमपि प्रमाणं दास्यथ।

< John 15 >