< 2 Timothy 1 >
1 Paul, an apostle of Jesus Christ, through the will of God, according to a promise of life that [is] in Christ Jesus,
ख्रीष्टेन यीशुना या जीवनस्य प्रतिज्ञा तामधीश्वरस्येच्छया यीशोः ख्रीष्टस्यैकः प्रेरितः पौलोऽहं स्वकीयं प्रियं धर्म्मपुत्रं तीमथियं प्रति पत्रं लिखामि।
2 to Timotheus, beloved child: Grace, kindness, peace, from God the Father and Christ Jesus our Lord!
तात ईश्वरोऽस्माकं प्रभु र्यीशुख्रीष्टश्च त्वयि प्रसादं दयां शान्तिञ्च क्रियास्तां।
3 I am thankful to God, whom I serve from progenitors in a pure conscience, that I unceasingly have remembrance concerning you in my supplications night and day,
अहम् आ पूर्व्वपुरुषात् यम् ईश्वरं पवित्रमनसा सेवे तं धन्यं वदनं कथयामि, अहम् अहोरात्रं प्रार्थनासमये त्वां निरन्तरं स्मरामि।
4 desiring to see you greatly, being mindful of your tears, that I may be filled with joy,
यश्च विश्वासः प्रथमे लोयीनामिकायां तव मातामह्याम् उनीकीनामिकायां मातरि चातिष्ठत् तवान्तरेऽपि तिष्ठतीति मन्ये
5 taking remembrance of the unhypocritical faith that is in you, that first dwelt in your grandmother Lois, and your mother Eunice, and I am persuaded that also in you.
तव तं निष्कपटं विश्वासं मनसि कुर्व्वन् तवाश्रुपातं स्मरन् यथानन्देन प्रफल्लो भवेयं तदर्थं तव दर्शनम् आकाङ्क्षे।
6 For which cause I remind you to stir up the gift of God that is in you through the putting on of my hands,
अतो हेतो र्मम हस्तार्पणेन लब्धो य ईश्वरस्य वरस्त्वयि विद्यते तम् उज्ज्वालयितुं त्वां स्मारयामि।
7 for God did not give us a spirit of fear, but of power, and of love, and of a sound mind;
यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।
8 therefore you may not be ashamed of the testimony of our Lord, nor of me His prisoner, but you suffer evil along with the good news according to the power of God,
अतएवास्माकं प्रभुमधि तस्य वन्दिदासं मामधि च प्रमाणं दातुं न त्रपस्व किन्त्वीश्वरीयशक्त्या सुसंवादस्य कृते दुःखस्य सहभागी भव।
9 who saved us, and called with a holy calling, not according to our works, but according to His own purpose and grace, that was given to us in Christ Jesus, before the times of the ages, (aiōnios )
सोऽस्मान् परित्राणपात्राणि कृतवान् पवित्रेणाह्वानेनाहूतवांश्च; अस्मत्कर्म्महेतुनेति नहि स्वीयनिरूपाणस्य प्रसादस्य च कृते तत् कृतवान्। स प्रसादः सृष्टेः पूर्व्वकाले ख्रीष्टेन यीशुनास्मभ्यम् अदायि, (aiōnios )
10 and was made visible now through the appearing of our Savior Jesus Christ, who indeed abolished death, and enlightened life and immortality through the good news,
किन्त्वधुनास्माकं परित्रातु र्यीशोः ख्रीष्टस्यागमनेन प्राकाशत। ख्रीष्टो मृत्युं पराजितवान् सुसंवादेन च जीवनम् अमरताञ्च प्रकाशितवान्।
11 to which I was placed a preacher and an apostle, and a teacher of nations,
तस्य घोषयिता दूतश्चान्यजातीयानां शिक्षकश्चाहं नियुक्तोऽस्मि।
12 for which cause these things I also suffer, but I am not ashamed, for I have known in whom I have believed, and have been persuaded that He is able to guard that which I have committed to Him—to that day.
तस्मात् कारणात् ममायं क्लेशो भवति तेन मम लज्जा न जायते यतोऽहं यस्मिन् विश्वसितवान् तमवगतोऽस्मि महादिनं यावत् ममोपनिधे र्गोपनस्य शक्तिस्तस्य विद्यत इति निश्चितं जानामि।
13 Hold the pattern of sound words, which you heard from me, in faith and love that [is] in Christ Jesus;
हितदायकानां वाक्यानाम् आदर्शरूपेण मत्तः श्रुताः ख्रीष्टे यीशौ विश्वासप्रेम्नोः कथा धारय।
14 guard the good thing committed through the Holy Spirit that is dwelling in us;
अपरम् अस्मदन्तर्वासिना पवित्रेणात्मना तामुत्तमाम् उपनिधिं गोपय।
15 you have known this, that they turned from me—all those in Asia, of whom are Phygellus and Hermogenes;
आशियादेशीयाः सर्व्वे मां त्यक्तवन्त इति त्वं जानासि तेषां मध्ये फूगिल्लो हर्म्मगिनिश्च विद्येते।
16 may the LORD give kindness to the house of Onesiphorus, because he refreshed me many times, and was not ashamed of my chain,
प्रभुरनीषिफरस्य परिवारान् प्रति कृपां विदधातु यतः स पुनः पुन र्माम् आप्यायितवान्
17 but being in Rome, he sought me very diligently and found [me];
मम शृङ्खलेन न त्रपित्वा रोमानगरे उपस्थितिसमये यत्नेन मां मृगयित्वा ममोद्देशं प्राप्तवान्।
18 may the LORD give to him to find kindness from the LORD in that day; and you very well know how much he ministered in Ephesus.
अतो विचारदिने स यथा प्रभोः कृपाभाजनं भवेत् तादृशं वरं प्रभुस्तस्मै देयात्। इफिषनगरेऽपि स कति प्रकारै र्माम् उपकृतवान् तत् त्वं सम्यग् वेत्सि।