< 2 Corinthians 9 >

1 For indeed, concerning the ministry that [is] for the holy ones, it is superfluous for me to write to you,
pavitralokaanaam upakaaraarthakasevaamadhi yu. smaan prati mama likhana. m ni. sprayojana. m|
2 for I have known your readiness of mind, which in your behalf I boast of to Macedonians, that Achaia has been prepared a year ago, and your zeal stirred up the greater part,
yata aakhaayaade"sasthaa lokaa gatavar. sam aarabhya tatkaaryya udyataa. h santiiti vaakyenaaha. m maakidaniiyalokaanaa. m samiipe yu. smaaka. m yaam icchukataamadhi "slaaghe taam avagato. asmi yu. smaaka. m tasmaad utsaahaaccaapare. saa. m bahuunaam udyogo jaata. h|
3 and I sent the brothers, that our boasting on your behalf may not be made vain in this respect; that, according as I said, you may be ready,
ki ncaitasmin yu. smaan adhyasmaaka. m "slaaghaa yad atathyaa na bhavet yuuya nca mama vaakyaanusaaraad yad udyataasti. s.theta tadarthameva te bhraataro mayaa pre. sitaa. h|
4 lest if Macedonians may come with me, and find you unprepared, we may be put to shame (that we do not say—you) in this same confidence of boasting.
yasmaat mayaa saarddha. m kai"scit maakidaniiyabhraat. rbhiraagatya yuuyamanudyataa iti yadi d. r"syate tarhi tasmaad d. r.dhavi"svaasaad yu. smaaka. m lajjaa jani. syata ityasmaabhi rna vaktavya. m kintvasmaakameva lajjaa jani. syate|
5 Therefore I thought [it] necessary to exhort the brothers, that they may go before to you, and may make up before your formerly announced blessing, that this be ready, as a blessing, and not as covetousness.
ata. h praak pratij naata. m yu. smaaka. m daana. m yat sa ncita. m bhavet tacca yad graahakataayaa. h phalam abhuutvaa daana"siilataayaa eva phala. m bhavet tadartha. m mamaagre gamanaaya tatsa ncayanaaya ca taan bhraat. rn aade. s.tumaha. m prayojanam amanye|
6 And [remember] this: he who is sowing sparingly, will also reap sparingly; and he who is sowing in blessings, will also reap in blessings;
aparamapi vyaaharaami kenacit k. sudrabhaavena biije. suupte. su svalpaani "sasyaani kartti. syante, ki nca kenacid bahudabhavena biije. suupte. su bahuuni "sasyaani kartti. syante|
7 each one, according as he purposes in heart, not out of sorrow or out of necessity, for God loves a cheerful giver,
ekaikena svamanasi yathaa ni"sciiyate tathaiva diiyataa. m kenaapi kaatare. na bhiitena vaa na diiyataa. m yata ii"svaro h. r.s. tamaanase daatari priiyate|
8 and God [is] able to cause all grace to abound to you, that in everything always having all sufficiency, you may abound to every good work,
aparam ii"svaro yu. smaan prati sarvvavidha. m bahuprada. m prasaada. m prakaa"sayitum arhati tena yuuya. m sarvvavi. saye yathe. s.ta. m praapya sarvve. na satkarmma. naa bahuphalavanto bhavi. syatha|
9 according as it has been written: “He dispersed abroad, He gave to the poor, His righteousness remains throughout the age,” (aiōn g165)
etasmin likhitamaaste, yathaa, vyayate sa jano raaya. m durgatebhyo dadaati ca| nityasthaayii ca taddharmma. h (aiōn g165)
10 and may He who is supplying seed to the sower, and bread for food, supply and multiply your seed sown, and increase the fruits of your righteousness,
biija. m bhejaniiyam anna nca vaptre yena vi"sraa. nyate sa yu. smabhyam api biija. m vi"sraa. nya bahuliikari. syati yu. smaaka. m dharmmaphalaani varddhayi. syati ca|
11 being enriched to all liberality in everything, which works thanksgiving through us to God,
tena sarvvavi. saye sadhaniibhuutai ryu. smaabhi. h sarvvavi. saye daana"siilataayaa. m prakaa"sitaayaam asmaabhirii"svarasya dhanyavaada. h saadhayi. syate|
12 because the ministry of this service not only is supplying the wants of the holy ones, but is also abounding through many thanksgivings to God,
etayopakaarasevayaa pavitralokaanaam arthaabhaavasya pratiikaaro jaayata iti kevala. m nahi kintvii"scarasya dhanyavaado. api baahulyenotpaadyate|
13 through the proof of this ministry glorifying God for the subjection of your confession to the good news of the Christ, and [for] the liberality of the fellowship to them and to all,
yata etasmaad upakaarakara. naad yu. smaaka. m pariik. sitatva. m buddhvaa bahubhi. h khrii. s.tasusa. mvaadaa"ngiikara. ne yu. smaakam aaj naagraahitvaat tadbhaagitve ca taan aparaa. m"sca prati yu. smaaka. m daat. rtvaad ii"svarasya dhanyavaada. h kaari. syate,
14 and by their supplication in your behalf, longing after you because of the exceeding grace of God on you;
yu. smadartha. m praarthanaa. m k. rtvaa ca yu. smaasvii"svarasya gari. s.thaanugrahaad yu. smaasu tai. h prema kaari. syate|
15 thanks also to God for His unspeakable gift!
aparam ii"svarasyaanirvvacaniiyadaanaat sa dhanyo bhuuyaat|

< 2 Corinthians 9 >