< 2 Corinthians 4 >

1 Because of this, having this ministry, according as we received kindness, we do not faint,
aparañca vayaṁ karuṇābhājō bhūtvā yad ētat paricārakapadam alabhāmahi nātra klāmyāmaḥ,
2 but renounced for ourselves the hidden things of shame, not walking in craftiness, nor deceitfully using the word of God, but by the manifestation of the truth recommending ourselves to every conscience of men, before God;
kintu trapāyuktāni pracchannakarmmāṇi vihāya kuṭilatācaraṇamakurvvanta īśvarīyavākyaṁ mithyāvākyairamiśrayantaḥ satyadharmmasya prakāśanēnēśvarasya sākṣāt sarvvamānavānāṁ saṁvēdagōcarē svān praśaṁsanīyān darśayāmaḥ|
3 and if our good news is also veiled, it is veiled in those perishing,
asmābhi rghōṣitaḥ susaṁvādō yadi pracchannaḥ; syāt tarhi yē vinaṁkṣyanti tēṣāmēva dr̥ṣṭitaḥ sa pracchannaḥ;
4 in whom the god of this age blinded the minds of the unbelieving, that there does not shine forth to them the enlightening of the good news of the glory of the Christ, who is the image of God; (aiōn g165)
yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tējasaḥ susaṁvādasya prabhā yat tān na dīpayēt tadartham iha lōkasya dēvō'viśvāsināṁ jñānanayanam andhīkr̥tavān ētasyōdāharaṇaṁ tē bhavanti| (aiōn g165)
5 for we do not preach ourselves, but Christ Jesus—LORD, and [we are] ourselves your servants because of Jesus;
vayaṁ svān ghōṣayāma iti nahi kintu khrīṣṭaṁ yīśuṁ prabhumēvāsmāṁśca yīśōḥ kr̥tē yuṣmākaṁ paricārakān ghōṣayāmaḥ|
6 because [it is] God who said, “Light will shine out of darkness,” who shined in our hearts, for the enlightening of the knowledge of the glory of God in the face of Jesus Christ.
ya īśvarō madhyētimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatējasō jñānaprabhāyā udayārtham asmākam antaḥkaraṇēṣu dīpitavān|
7 And we have this treasure in earthen vessels, that the excellence of the power may be of God, and not of us,
aparaṁ tad dhanam asmābhi rmr̥ṇmayēṣu bhājanēṣu dhāryyatē yataḥ sādbhutā śakti rnāsmākaṁ kintvīśvarasyaivēti jñātavyaṁ|
8 being in tribulation in every [way], but not crushed; perplexed, but not despairing;
vayaṁ padē padē pīḍyāmahē kintu nāvasīdāmaḥ, vayaṁ vyākulāḥ santō'pi nirupāyā na bhavāmaḥ;
9 persecuted, but not forsaken; cast down, but not destroyed;
vayaṁ pradrāvyamānā api na klāmyāmaḥ, nipātitā api na vinaśyāmaḥ|
10 at all times carrying around in the body the dying of the Lord Jesus, that the life of Jesus may also be revealed in our body,
asmākaṁ śarīrē khrīṣṭasya jīvanaṁ yat prakāśēta tadarthaṁ tasmin śarīrē yīśō rmaraṇamapi dhārayāmaḥ|
11 for we who are living are always delivered up to death because of Jesus, that the life of Jesus may also be revealed in our dying flesh,
yīśō rjīvanaṁ yad asmākaṁ marttyadēhē prakāśēta tadarthaṁ jīvantō vayaṁ yīśōḥ kr̥tē nityaṁ mr̥tyau samarpyāmahē|
12 so that, death indeed works in us, and life in you.
itthaṁ vayaṁ mr̥tyākrāntā yūyañca jīvanākrāntāḥ|
13 And having the same spirit of faith, according to that which has been written: “I believed, therefore I spoke”; we also believe, therefore we also speak;
viśvāsakāraṇādēva samabhāṣi mayā vacaḥ| iti yathā śāstrē likhitaṁ tathaivāsmābhirapi viśvāsajanakam ātmānaṁ prāpya viśvāsaḥ kriyatē tasmācca vacāṁsi bhāṣyantē|
14 knowing that He who raised up the Lord Jesus, will also raise us up through Jesus, and will present [us] with you,
prabhu ryīśu ryēnōtthāpitaḥ sa yīśunāsmānapyutthāpayiṣyati yuṣmābhiḥ sārddhaṁ svasamīpa upasthāpayiṣyati ca, vayam ētat jānīmaḥ|
15 for all things [are] because of you, that the grace having been multiplied, because of the thanksgiving of the more, may abound to the glory of God;
ataēva yuṣmākaṁ hitāya sarvvamēva bhavati tasmād bahūnāṁ pracurānugrahaprāptē rbahulōkānāṁ dhanyavādēnēśvarasya mahimā samyak prakāśiṣyatē|
16 for this reason, we do not faint, but if our outward man also decays, yet the inward is renewed day by day;
tatō hētō rvayaṁ na klāmyāmaḥ kintu bāhyapuruṣō yadyapi kṣīyatē tathāpyāntarikaḥ puruṣō dinē dinē nūtanāyatē|
17 for the momentary light matter of our tribulation works out for us more and more an exceedingly continuous weight of glory— (aiōnios g166)
kṣaṇamātrasthāyi yadētat laghiṣṭhaṁ duḥkhaṁ tad atibāhulyēnāsmākam anantakālasthāyi gariṣṭhasukhaṁ sādhayati, (aiōnios g166)
18 we [are] not looking to the things seen, but to the things not seen; for the things seen [are] temporary, but the things not seen [are] continuous. (aiōnios g166)
yatō vayaṁ pratyakṣān viṣayān anuddiśyāpratyakṣān uddiśāmaḥ| yatō hētōḥ pratyakṣaviṣayāḥ kṣaṇamātrasthāyinaḥ kintvapratyakṣā anantakālasthāyinaḥ| (aiōnios g166)

< 2 Corinthians 4 >