< Revelation 19 >

1 And after these things I heard a great voice of much people in heaven, saying, Alleluia; Salvation, and glory, and honour, and power, unto the Lord our God:
tataḥ paraṁ svargasthānāṁ mahājanatāyā mahāśabdo 'yaṁ mayā śrūtaḥ, brūta pareśvaraṁ dhanyam asmadīyo ya īśvaraḥ| tasyābhavat paritrāṇāṁ prabhāvaśca parākramaḥ|
2 For true and righteous [are] his judgments: for he hath judged the great whore, which did corrupt the earth with her fornication, and hath avenged the blood of his servants at her hand.
vicārājñāśca tasyaiva satyā nyāyyā bhavanti ca| yā svaveśyākriyābhiśca vyakarot kṛtsnamedinīṁ| tāṁ sa daṇḍitavān veśyāṁ tasyāśca karatastathā| śoṇitasya svadāsānāṁ saṁśodhaṁ sa gṛhītavān||
3 And again they said, Alleluia. And her smoke rose up for ever and ever. (aiōn g165)
punarapi tairidamuktaṁ yathā, brūta pareśvaraṁ dhanyaṁ yannityaṁ nityameva ca| tasyā dāhasya dhūmo 'sau diśamūrddhvamudeṣyati|| (aiōn g165)
4 And the four and twenty elders and the four beasts fell down and worshipped God that sat on the throne, saying, Amen; Alleluia.
tataḥ paraṁ caturvviṁśatiprācīnāścatvāraḥ prāṇinaśca praṇipatya siṁhāsanopaviṣṭam īśvaraṁ praṇamyāvadan, tathāstu parameśaśca sarvvaireva praśasyatāṁ||
5 And a voice came out of the throne, saying, Praise our God, all ye his servants, and ye that fear him, both small and great.
anantaraṁ siṁhāsanamadhyād eṣa ravo nirgato, yathā, he īśvarasya dāseyāstadbhaktāḥ sakalā narāḥ| yūyaṁ kṣudrā mahāntaśca praśaṁsata va īśvaraṁ||
6 And I heard as it were the voice of a great multitude, and as the voice of many waters, and as the voice of mighty thunderings, saying, Alleluia: for the Lord God omnipotent reigneth.
tataḥ paraṁ mahājanatāyāḥ śabda iva bahutoyānāñca śabda iva gṛrutarastanitānāñca śabda iva śabdo 'yaṁ mayā śrutaḥ, brūta pareśvaraṁ dhanyaṁ rājatvaṁ prāptavān yataḥ| sa parameśvaro 'smākaṁ yaḥ sarvvaśaktimān prabhuḥ|
7 Let us be glad and rejoice, and give honour to him: for the marriage of the Lamb is come, and his wife hath made herself ready.
kīrttayāmaḥ stavaṁ tasya hṛṣṭāścollāsitā vayaṁ| yanmeṣaśāvakasyaiva vivāhasamayo 'bhavat| vāgdattā cābhavat tasmai yā kanyā sā susajjitā|
8 And to her was granted that she should be arrayed in fine linen, clean and white: for the fine linen is the righteousness of saints.
paridhānāya tasyai ca dattaḥ śubhraḥ sucelakaḥ||
9 And he saith unto me, Write, Blessed [are] they which are called unto the marriage supper of the Lamb. And he saith unto me, These are the true sayings of God.
sa sucelakaḥ pavitralokānāṁ puṇyāni| tataḥ sa mām uktavān tvamidaṁ likha meṣaśāvakasya vivāhabhojyāya ye nimantritāste dhanyā iti| punarapi mām avadat, imānīśvarasya satyāni vākyāni|
10 And I fell at his feet to worship him. And he said unto me, See [thou do it] not: I am thy fellowservant, and of thy brethren that have the testimony of Jesus: worship God: for the testimony of Jesus is the spirit of prophecy.
anantaraṁ ahaṁ tasya caraṇayorantike nipatya taṁ praṇantumudyataḥ|tataḥ sa mām uktavān sāvadhānastiṣṭha maivaṁ kuru yīśoḥ sākṣyaviśiṣṭaistava bhrātṛbhistvayā ca sahadāso 'haṁ| īśvarameva praṇama yasmād yīśoḥ sākṣyaṁ bhaviṣyadvākyasya sāraṁ|
11 And I saw heaven opened, and behold a white horse; and he that sat upon him [was] called Faithful and True, and in righteousness he doth judge and make war.
anantaraṁ mayā muktaḥ svargo dṛṣṭaḥ, ekaḥ śvetavarṇo 'śvo 'pi dṛṣṭastadārūḍho jano viśvāsyaḥ satyamayaśceti nāmnā khyātaḥ sa yāthārthyena vicāraṁ yuddhañca karoti|
12 His eyes [were] as a flame of fire, and on his head [were] many crowns; and he had a name written, that no man knew, but he himself.
tasya netre 'gniśikhātulye śirasi ca bahukirīṭāni vidyante tatra tasya nāma likhitamasti tameva vinā nāparaḥ ko 'pi tannāma jānāti|
13 And he [was] clothed with a vesture dipped in blood: and his name is called The Word of God.
sa rudhiramagnena paricchadenācchādita īśvaravāda iti nāmnābhidhīyate ca|
14 And the armies [which were] in heaven followed him upon white horses, clothed in fine linen, white and clean.
aparaṁ svargasthasainyāni śvetāśvārūḍhāni parihitanirmmalaśvetasūkṣmavastrāṇi ca bhūtvā tamanugacchanti|
15 And out of his mouth goeth a sharp sword, that with it he should smite the nations: and he shall rule them with a rod of iron: and he treadeth the winepress of the fierceness and wrath of Almighty God.
tasya vaktrād ekastīkṣaṇaḥ khaṅgo nirgacchati tena khaṅgena sarvvajātīyāstenāghātitavyāḥ sa ca lauhadaṇḍena tān cārayiṣyati sarvvaśaktimata īśvarasya pracaṇḍakoparasotpādakadrākṣākuṇḍe yadyat tiṣṭhati tat sarvvaṁ sa eva padābhyāṁ pinaṣṭi|
16 And he hath on [his] vesture and on his thigh a name written, KING OF KINGS, AND LORD OF LORDS.
aparaṁ tasya paricchada urasi ca rājñāṁ rājā prabhūnāṁ prabhuśceti nāma nikhitamasti|
17 And I saw an angel standing in the sun; and he cried with a loud voice, saying to all the fowls that fly in the midst of heaven, Come and gather yourselves together unto the supper of the great God;
anantaraṁ sūryye tiṣṭhan eko dūto mayā dṛṣṭaḥ, ākāśamadhya uḍḍīyamānān sarvvān pakṣiṇaḥ prati sa uccaiḥsvareṇedaṁ ghoṣayati, atrāgacchata|
18 That ye may eat the flesh of kings, and the flesh of captains, and the flesh of mighty men, and the flesh of horses, and of them that sit on them, and the flesh of all [men, both] free and bond, both small and great.
īśvarasya mahābhojye milata, rājñāṁ kravyāṇi senāpatīnāṁ kravyāṇi vīrāṇāṁ kravyāṇyaśvānāṁ tadārūḍhānāñca kravyāṇi dāsamuktānāṁ kṣudramahatāṁ sarvveṣāmeva kravyāṇi ca yuṣmābhi rbhakṣitavyāni|
19 And I saw the beast, and the kings of the earth, and their armies, gathered together to make war against him that sat on the horse, and against his army.
tataḥ paraṁ tenāśvārūḍhajanena tadīyasainyaiśca sārddhaṁ yuddhaṁ karttuṁ sa paśuḥ pṛthivyā rājānasteṣāṁ sainyāni ca samāgacchantīti mayā dṛṣṭaṁ|
20 And the beast was taken, and with him the false prophet that wrought miracles before him, with which he deceived them that had received the mark of the beast, and them that worshipped his image. These both were cast alive into a lake of fire burning with brimstone. (Limnē Pyr g3041 g4442)
tataḥ sa paśu rdhṛto yaśca mithyābhaviṣyadvaktā tasyāntike citrakarmmāṇi kurvvan taireva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān so 'pi tena sārddhaṁ dhṛtaḥ| tau ca vahnigandhakajvalitahrade jīvantau nikṣiptau| (Limnē Pyr g3041 g4442)
21 And the remnant were slain with the sword of him that sat upon the horse, which [sword] proceeded out of his mouth: and all the fowls were filled with their flesh.
avaśiṣṭāśca tasyāśvārūḍhasya vaktranirgatakhaṅgena hatāḥ, teṣāṁ kravyaiśca pakṣiṇaḥ sarvve tṛptiṁ gatāḥ|

< Revelation 19 >