< Luke 6 >

1 AND it came to pass on the second sabbath after the first, that he went through the corn fields; and his disciples plucked the ears of corn, and did eat, rubbing them in their hands.
acarañca parvvaṇō dvitīyadināt paraṁ prathamaviśrāmavārē śasyakṣētrēṇa yīśōrgamanakālē tasya śiṣyāḥ kaṇiśaṁ chittvā karēṣu marddayitvā khāditumārēbhirē|
2 And certain of the Pharisees said unto them, Why do ye that which is not lawful to do on the sabbath days?
tasmāt kiyantaḥ phirūśinastānavadan viśrāmavārē yat karmma na karttavyaṁ tat kutaḥ kurutha?
3 And Jesus answering them said, Have ye not read so much as this, what David did, when himself was an hungred, and they which were with him;
yīśuḥ pratyuvāca dāyūd tasya saṅginaśca kṣudhārttāḥ kiṁ cakruḥ sa katham īśvarasya mandiraṁ praviśya
4 How he went into the house of God, and did take and eat the shewbread, and gave also to them that were with him; which it is not lawful to eat but for the priests alone?
yē darśanīyāḥ pūpā yājakān vinānyasya kasyāpyabhōjanīyāstānānīya svayaṁ bubhajē saṅgibhyōpi dadau tat kiṁ yuṣmābhiḥ kadāpi nāpāṭhi?
5 And he said unto them, That the Son of man is Lord also of the sabbath.
paścāt sa tānavadat manujasutō viśrāmavārasyāpi prabhu rbhavati|
6 And it came to pass also on another sabbath, that he entered into the synagogue and taught: and there was a man whose right hand was withered.
anantaram anyaviśrāmavārē sa bhajanagēhaṁ praviśya samupadiśati| tadā tatsthānē śuṣkadakṣiṇakara ēkaḥ pumān upatasthivān|
7 And the scribes and Pharisees watched him, whether he would heal on the sabbath day; that they might find an accusation against him.
tasmād adhyāpakāḥ phirūśinaśca tasmin dōṣamārōpayituṁ sa viśrāmavārē tasya svāsthyaṁ karōti navēti pratīkṣitumārēbhirē|
8 But he knew their thoughts, and said to the man which had the withered hand, Rise up, and stand forth in the midst. And he arose and stood forth.
tadā yīśustēṣāṁ cintāṁ viditvā taṁ śuṣkakaraṁ pumāṁsaṁ prōvāca, tvamutthāya madhyasthānē tiṣṭha|
9 Then said Jesus unto them, I will ask you one thing; Is it lawful on the sabbath days to do good, or to do evil? to save life, or to destroy it?
tasmāt tasmin utthitavati yīśustān vyājahāra, yuṣmān imāṁ kathāṁ pr̥cchāmi, viśrāmavārē hitam ahitaṁ vā, prāṇarakṣaṇaṁ prāṇanāśanaṁ vā, ētēṣāṁ kiṁ karmmakaraṇīyam?
10 And looking round about upon them all, he said unto the man, Stretch forth thy hand. And he did so: and his hand was restored whole as the other.
paścāt caturdikṣu sarvvān vilōkya taṁ mānavaṁ babhāṣē, nijakaraṁ prasāraya; tatastēna tathā kr̥ta itarakaravat tasya hastaḥ svasthōbhavat|
11 And they were filled with madness; and communed one with another what they might do to Jesus.
tasmāt tē pracaṇḍakōpānvitā yīśuṁ kiṁ kariṣyantīti parasparaṁ pramantritāḥ|
12 And it came to pass in those days, that he went out into a mountain to pray, and continued all night in prayer to God.
tataḥ paraṁ sa parvvatamāruhyēśvaramuddiśya prārthayamānaḥ kr̥tsnāṁ rātriṁ yāpitavān|
13 And when it was day, he called unto him his disciples: and of them he chose twelve, whom also he named apostles;
atha dinē sati sa sarvvān śiṣyān āhūtavān tēṣāṁ madhyē
14 Simon, (whom he also named Peter, ) and Andrew his brother, James and John, Philip and Bartholomew,
pitaranāmnā khyātaḥ śimōn tasya bhrātā āndriyaśca yākūb yōhan ca philip barthalamayaśca
15 Matthew and Thomas, James the son of Alphæus, and Simon called Zelotes,
mathiḥ thōmā ālphīyasya putrō yākūb jvalantanāmnā khyātaḥ śimōn
16 And Judas the brother of James, and Judas Iscariot, which also was the traitor.
ca yākūbō bhrātā yihūdāśca taṁ yaḥ parakarēṣu samarpayiṣyati sa īṣkarīyōtīyayihūdāścaitān dvādaśa janān manōnītān kr̥tvā sa jagrāha tathā prērita iti tēṣāṁ nāma cakāra|
17 And he came down with them, and stood in the plain, and the company of his disciples, and a great multitude of people out of all Judæa and Jerusalem, and from the sea coast of Tyre and Sidon, which came to hear him, and to be healed of their diseases;
tataḥ paraṁ sa taiḥ saha parvvatādavaruhya upatyakāyāṁ tasthau tatastasya śiṣyasaṅghō yihūdādēśād yirūśālamaśca sōraḥ sīdōnaśca jaladhē rōdhasō jananihāśca ētya tasya kathāśravaṇārthaṁ rōgamuktyarthañca tasya samīpē tasthuḥ|
18 And they that were vexed with unclean spirits: and they were healed.
amēdhyabhūtagrastāśca tannikaṭamāgatya svāsthyaṁ prāpuḥ|
19 And the whole multitude sought to touch him: for there went virtue out of him, and healed them all.
sarvvēṣāṁ svāsthyakaraṇaprabhāvasya prakāśitatvāt sarvvē lōkā ētya taṁ spraṣṭuṁ yētirē|
20 And he lifted up his eyes on his disciples, and said, Blessed be ye poor: for yours is the kingdom of God.
paścāt sa śiṣyān prati dr̥ṣṭiṁ kutvā jagāda, hē daridrā yūyaṁ dhanyā yata īśvarīyē rājyē vō'dhikārōsti|
21 Blessed are ye that hunger now: for ye shall be filled. Blessed are ye that weep now: for ye shall laugh.
hē adhunā kṣudhitalōkā yūyaṁ dhanyā yatō yūyaṁ tarpsyatha; hē iha rōdinō janā yūyaṁ dhanyā yatō yūyaṁ hasiṣyatha|
22 Blessed are ye, when men shall hate you, and when they shall separate you from their company, and shall reproach you, and cast out your name as evil, for the Son of man’s sake.
yadā lōkā manuṣyasūnō rnāmahētō ryuṣmān r̥tīyiṣyantē pr̥thak kr̥tvā nindiṣyanti, adhamāniva yuṣmān svasamīpād dūrīkariṣyanti ca tadā yūyaṁ dhanyāḥ|
23 Rejoice ye in that day, and leap for joy: for, behold, your reward is great in heaven: for in the like manner did their fathers unto the prophets.
svargē yuṣmākaṁ yathēṣṭaṁ phalaṁ bhaviṣyati, ētadarthaṁ tasmin dinē prōllasata ānandēna nr̥tyata ca, tēṣāṁ pūrvvapuruṣāśca bhaviṣyadvādinaḥ prati tathaiva vyavāharan|
24 But woe unto you that are rich! for ye have received your consolation.
kintu hā hā dhanavantō yūyaṁ sukhaṁ prāpnuta| hanta paritr̥ptā yūyaṁ kṣudhitā bhaviṣyatha;
25 Woe unto you that are full! for ye shall hunger. Woe unto you that laugh now! for ye shall mourn and weep.
iha hasantō yūyaṁ vata yuṣmābhiḥ śōcitavyaṁ rōditavyañca|
26 Woe unto you, when all men shall speak well of you! for so did their fathers to the false prophets.
sarvvailākai ryuṣmākaṁ sukhyātau kr̥tāyāṁ yuṣmākaṁ durgati rbhaviṣyati yuṣmākaṁ pūrvvapuruṣā mr̥ṣābhaviṣyadvādinaḥ prati tadvat kr̥tavantaḥ|
27 But I say unto you which hear, Love your enemies, do good to them which hate you,
hē śrōtārō yuṣmabhyamahaṁ kathayāmi, yūyaṁ śatruṣu prīyadhvaṁ yē ca yuṣmān dviṣanti tēṣāmapi hitaṁ kuruta|
28 Bless them that curse you, and pray for them which despitefully use you.
yē ca yuṣmān śapanti tēbhya āśiṣaṁ datta yē ca yuṣmān avamanyantē tēṣāṁ maṅgalaṁ prārthayadhvaṁ|
29 And unto him that smiteth thee on the one cheek offer also the other; and him that taketh away thy cloke forbid not to take thy coat also.
yadi kaścit tava kapōlē capēṭāghātaṁ karōti tarhi taṁ prati kapōlam anyaṁ parāvarttya sammukhīkuru punaśca yadi kaścit tava gātrīyavastraṁ harati tarhi taṁ paridhēyavastram api grahītuṁ mā vāraya|
30 Give to every man that asketh of thee; and of him that taketh away thy goods ask them not again.
yastvāṁ yācatē tasmai dēhi, yaśca tava sampattiṁ harati taṁ mā yācasva|
31 And as ye would that men should do to you, do ye also to them likewise.
parēbhyaḥ svān prati yathācaraṇam apēkṣadhvē parān prati yūyamapi tathācarata|
32 For if ye love them which love you, what thank have ye? for sinners also love those that love them.
yē janā yuṣmāsu prīyantē kēvalaṁ tēṣu prīyamāṇēṣu yuṣmākaṁ kiṁ phalaṁ? pāpilōkā api svēṣu prīyamāṇēṣu prīyantē|
33 And if ye do good to them which do good to you, what thank have ye? for sinners also do even the same.
yadi hitakāriṇa ēva hitaṁ kurutha tarhi yuṣmākaṁ kiṁ phalaṁ? pāpilōkā api tathā kurvvanti|
34 And if ye lend to them of whom ye hope to receive, what thank have ye? for sinners also lend to sinners, to receive as much again.
yēbhya r̥ṇapariśōdhasya prāptipratyāśāstē kēvalaṁ tēṣu r̥ṇē samarpitē yuṣmākaṁ kiṁ phalaṁ? punaḥ prāptyāśayā pāpīlōkā api pāpijanēṣu r̥ṇam arpayanti|
35 But love ye your enemies, and do good, and lend, hoping for nothing again; and your reward shall be great, and ye shall be the children of the Highest: for he is kind unto the unthankful and to the evil.
atō yūyaṁ ripuṣvapi prīyadhvaṁ, parahitaṁ kuruta ca; punaḥ prāptyāśāṁ tyaktvā r̥ṇamarpayata, tathā kr̥tē yuṣmākaṁ mahāphalaṁ bhaviṣyati, yūyañca sarvvapradhānasya santānā iti khyātiṁ prāpsyatha, yatō yuṣmākaṁ pitā kr̥taghnānāṁ durvṭattānāñca hitamācarati|
36 Be ye therefore merciful, as your Father also is merciful.
ata ēva sa yathā dayālu ryūyamapi tādr̥śā dayālavō bhavata|
37 Judge not, and ye shall not be judged: condemn not, and ye shall not be condemned: forgive, and ye shall be forgiven:
aparañca parān dōṣiṇō mā kuruta tasmād yūyaṁ dōṣīkr̥tā na bhaviṣyatha; adaṇḍyān mā daṇḍayata tasmād yūyamapi daṇḍaṁ na prāpsyatha; parēṣāṁ dōṣān kṣamadhvaṁ tasmād yuṣmākamapi dōṣāḥ kṣamiṣyantē|
38 Give, and it shall be given unto you; good measure, pressed down, and shaken together, and running over, shall men give into your bosom. For with the same measure that ye mete withal it shall be measured to you again.
dānānidatta tasmād yūyaṁ dānāni prāpsyatha, varañca lōkāḥ parimāṇapātraṁ pradalayya sañcālya prōñcālya paripūryya yuṣmākaṁ krōḍēṣu samarpayiṣyanti; yūyaṁ yēna parimāṇēna parimātha tēnaiva parimāṇēna yuṣmatkr̥tē parimāsyatē|
39 And he spake a parable unto them, Can the blind lead the blind? shall they not both fall into the ditch?
atha sa tēbhyō dr̥ṣṭāntakathāmakathayat, andhō janaḥ kimandhaṁ panthānaṁ darśayituṁ śaknōti? tasmād ubhāvapi kiṁ garttē na patiṣyataḥ?
40 The disciple is not above his master: but every one that is perfect shall be as his master.
gurōḥ śiṣyō na śrēṣṭhaḥ kintu śiṣyē siddhē sati sa gurutulyō bhavituṁ śaknōti|
41 And why beholdest thou the mote that is in thy brother’s eye, but perceivest not the beam that is in thine own eye?
aparañca tvaṁ svacakṣuṣi nāsām adr̥ṣṭvā tava bhrātuścakṣuṣi yattr̥ṇamasti tadēva kutaḥ paśyami?
42 Either how canst thou say to thy brother, Brother, let me pull out the mote that is in thine eye, when thou thyself beholdest not the beam that is in thine own eye? Thou hypocrite, cast out first the beam out of thine own eye, and then shalt thou see clearly to pull out the mote that is in thy brother’s eye.
svacakṣuṣi yā nāsā vidyatē tām ajñātvā, bhrātastava nētrāt tr̥ṇaṁ bahiḥ karōmīti vākyaṁ bhrātaraṁ kathaṁ vaktuṁ śaknōṣi? hē kapaṭin pūrvvaṁ svanayanāt nāsāṁ bahiḥ kuru tatō bhrātuścakṣuṣastr̥ṇaṁ bahiḥ karttuṁ sudr̥ṣṭiṁ prāpsyasi|
43 For a good tree bringeth not forth corrupt fruit; neither doth a corrupt tree bring forth good fruit.
anyañca uttamastaruḥ kadāpi phalamanuttamaṁ na phalati, anuttamataruśca phalamuttamaṁ na phalati kāraṇādataḥ phalaistaravō jñāyantē|
44 For every tree is known by his own fruit. For of thorns men do not gather figs, nor of a bramble bush gather they grapes.
kaṇṭakipādapāt kōpi uḍumbaraphalāni na pātayati tathā śr̥gālakōlivr̥kṣādapi kōpi drākṣāphalaṁ na pātayati|
45 A good man out of the good treasure of his heart bringeth forth that which is good; and an evil man out of the evil treasure of his heart bringeth forth that which is evil: for of the abundance of the heart his mouth speaketh.
tadvat sādhulōkō'ntaḥkaraṇarūpāt subhāṇḍāgārād uttamāni dravyāṇi bahiḥ karōti, duṣṭō lōkaścāntaḥkaraṇarūpāt kubhāṇḍāgārāt kutsitāni dravyāṇi nirgamayati yatō'ntaḥkaraṇānāṁ pūrṇabhāvānurūpāṇi vacāṁsi mukhānnirgacchanti|
46 And why call ye me, Lord, Lord, and do not the things which I say?
aparañca mamājñānurūpaṁ nācaritvā kutō māṁ prabhō prabhō iti vadatha?
47 Whosoever cometh to me, and heareth my sayings, and doeth them, I will shew you to whom he is like:
yaḥ kaścin mama nikaṭam āgatya mama kathā niśamya tadanurūpaṁ karmma karōti sa kasya sadr̥śō bhavati tadahaṁ yuṣmān jñāpayāmi|
48 He is like a man which built an house, and digged deep, and laid the foundation on a rock: and when the flood arose, the stream beat vehemently upon that house, and could not shake it: for it was founded upon a rock.
yō janō gabhīraṁ khanitvā pāṣāṇasthalē bhittiṁ nirmmāya svagr̥haṁ racayati tēna saha tasyōpamā bhavati; yata āplāvijalamētya tasya mūlē vēgēna vahadapi tadgēhaṁ lāḍayituṁ na śaknōti yatastasya bhittiḥ pāṣāṇōpari tiṣṭhati|
49 But he that heareth, and doeth not, is like a man that without a foundation built an house upon the earth; against which the stream did beat vehemently, and immediately it fell; and the ruin of that house was great.
kintu yaḥ kaścin mama kathāḥ śrutvā tadanurūpaṁ nācarati sa bhittiṁ vinā mr̥dupari gr̥hanirmmātrā samānō bhavati; yata āplāvijalamāgatya vēgēna yadā vahati tadā tadgr̥haṁ patati tasya mahat patanaṁ jāyatē|

< Luke 6 >