< Acts 10 >

1 THERE was a certain man in Cæsarea called Cornelius, a centurion of the band called the Italian band,
kaisariyānagara itāliyākhyasainyāntargataḥ karṇīliyanāmā sēnāpatirāsīt
2 A devout man, and one that feared God with all his house, which gave much alms to the people, and prayed to God alway.
sa saparivārō bhakta īśvaraparāyaṇaścāsīt; lōkēbhyō bahūni dānādīni datvā nirantaram īśvarē prārthayāñcakrē|
3 He saw in a vision evidently about the ninth hour of the day an angel of God coming in to him, and saying unto him, Cornelius.
ēkadā tr̥tīyapraharavēlāyāṁ sa dr̥ṣṭavān īśvarasyaikō dūtaḥ saprakāśaṁ tatsamīpam āgatya kathitavān, hē karṇīliya|
4 And when he looked on him, he was afraid, and said, What is it, Lord? And he said unto him, Thy prayers and thine alms are come up for a memorial before God.
kintu sa taṁ dr̥ṣṭvā bhītō'kathayat, hē prabhō kiṁ? tadā tamavadat tava prārthanā dānādi ca sākṣisvarūpaṁ bhūtvēśvarasya gōcaramabhavat|
5 And now send men to Joppa, and call for one Simon, whose surname is Peter:
idānīṁ yāphōnagaraṁ prati lōkān prēṣya samudratīrē śimōnnāmnaścarmmakārasya gr̥hē pravāsakārī pitaranāmnā vikhyātō yaḥ śimōn tam āhvāyaya;
6 He lodgeth with one Simon a tanner, whose house is by the sea side: he shall tell thee what thou oughtest to do.
tasmāt tvayā yadyat karttavyaṁ tattat sa vadiṣyati|
7 And when the angel which spake unto Cornelius was departed, he called two of his household servants, and a devout soldier of them that waited on him continually;
ityupadiśya dūtē prasthitē sati karṇīliyaḥ svagr̥hasthānāṁ dāsānāṁ dvau janau nityaṁ svasaṅgināṁ sainyānām ēkāṁ bhaktasēnāñcāhūya
8 And when he had declared all these things unto them, he sent them to Joppa.
sakalamētaṁ vr̥ttāntaṁ vijñāpya yāphōnagaraṁ tān prāhiṇōt|
9 On the morrow, as they went on their journey, and drew nigh unto the city, Peter went up upon the housetop to pray about the sixth hour:
parasmin dinē tē yātrāṁ kr̥tvā yadā nagarasya samīpa upātiṣṭhan, tadā pitarō dvitīyapraharavēlāyāṁ prārthayituṁ gr̥hapr̥ṣṭham ārōhat|
10 And he became very hungry, and would have eaten: but while they made ready, he fell into a trance,
ētasmin samayē kṣudhārttaḥ san kiñcid bhōktum aicchat kintu tēṣām annāsādanasamayē sa mūrcchitaḥ sannapatat|
11 And saw heaven opened, and a certain vessel descending unto him, as it had been a great sheet knit at the four corners, and let down to the earth:
tatō mēghadvāraṁ muktaṁ caturbhiḥ kōṇai rlambitaṁ br̥hadvastramiva kiñcana bhājanam ākāśāt pr̥thivīm avārōhatīti dr̥ṣṭavān|
12 Wherein were all manner of fourfooted beasts of the earth, and wild beasts, and creeping things, and fowls of the air.
tanmadhyē nānaprakārā grāmyavanyapaśavaḥ khēcarōrōgāmiprabhr̥tayō jantavaścāsan|
13 And there came a voice to him, Rise, Peter; kill, and eat.
anantaraṁ hē pitara utthāya hatvā bhuṁkṣva tampratīyaṁ gagaṇīyā vāṇī jātā|
14 But Peter said, Not so, Lord; for I have never eaten any thing that is common or unclean.
tadā pitaraḥ pratyavadat, hē prabhō īdr̥śaṁ mā bhavatu, aham ētat kālaṁ yāvat niṣiddham aśuci vā dravyaṁ kiñcidapi na bhuktavān|
15 And the voice spake unto him again the second time, What God hath cleansed, that call not thou common.
tataḥ punarapi tādr̥śī vihayasīyā vāṇī jātā yad īśvaraḥ śuci kr̥tavān tat tvaṁ niṣiddhaṁ na jānīhi|
16 This was done thrice: and the vessel was received up again into heaven.
itthaṁ triḥ sati tat pātraṁ punarākr̥ṣṭaṁ ākāśam agacchat|
17 Now while Peter doubted in himself what this vision which he had seen should mean, behold, the men which were sent from Cornelius had made inquiry for Simon’s house, and stood before the gate,
tataḥ paraṁ yad darśanaṁ prāptavān tasya kō bhāva ityatra pitarō manasā sandēgdhi, ētasmin samayē karṇīliyasya tē prēṣitā manuṣyā dvārasya sannidhāvupasthāya,
18 And called, and asked whether Simon, which was surnamed Peter, were lodged there.
śimōnō gr̥hamanvicchantaḥ sampr̥chyāhūya kathitavantaḥ pitaranāmnā vikhyātō yaḥ śimōn sa kimatra pravasati?
19 While Peter thought on the vision, the Spirit said unto him, Behold, three men seek thee.
yadā pitarastaddarśanasya bhāvaṁ manasāndōlayati tadātmā tamavadat, paśya trayō janāstvāṁ mr̥gayantē|
20 Arise therefore, and get thee down, and go with them, doubting nothing: for I have sent them.
tvam utthāyāvaruhya niḥsandēhaṁ taiḥ saha gaccha mayaiva tē prēṣitāḥ|
21 Then Peter went down to the men which were sent unto him from Cornelius; and said, Behold, I am he whom ye seek: what is the cause wherefore ye are come?
tasmāt pitarō'varuhya karṇīliyaprēritalōkānāṁ nikaṭamāgatya kathitavān paśyata yūyaṁ yaṁ mr̥gayadhvē sa janōhaṁ, yūyaṁ kinnimittam āgatāḥ?
22 And they said, Cornelius the centurion, a just man, and one that feareth God, and of good report among all the nation of the Jews, was warned from God by an holy angel to send for thee into his house, and to hear words of thee.
tatastē pratyavadan karṇīliyanāmā śuddhasattva īśvaraparāyaṇō yihūdīyadēśasthānāṁ sarvvēṣāṁ sannidhau sukhyātyāpanna ēkaḥ sēnāpati rnijagr̥haṁ tvāmāhūya nētuṁ tvattaḥ kathā śrōtuñca pavitradūtēna samādiṣṭaḥ|
23 Then called he them in, and lodged them. And on the morrow Peter went away with them, and certain brethren from Joppa accompanied him.
tadā pitarastānabhyantaraṁ nītvā tēṣāmātithyaṁ kr̥tavān, parē'hani taiḥ sārddhaṁ yātrāmakarōt, yāphōnivāsināṁ bhrātr̥ṇāṁ kiyantō janāśca tēna saha gatāḥ|
24 And the morrow after they entered into Cæsarea. And Cornelius waited for them, and had called together his kinsmen and near friends.
parasmin divasē kaisariyānagaramadhyapravēśasamayē karṇīliyō jñātibandhūn āhūyānīya tān apēkṣya sthitaḥ|
25 And as Peter was coming in, Cornelius met him, and fell down at his feet, and worshipped him.
pitarē gr̥ha upasthitē karṇīliyastaṁ sākṣātkr̥tya caraṇayōḥ patitvā prāṇamat|
26 But Peter took him up, saying, Stand up; I myself also am a man.
pitarastamutthāpya kathitavān, uttiṣṭhāhamapi mānuṣaḥ|
27 And as he talked with him, he went in, and found many that were come together.
tadā karṇīliyēna sākam ālapan gr̥haṁ prāviśat tanmadhyē ca bahulōkānāṁ samāgamaṁ dr̥ṣṭvā tān avadat,
28 And he said unto them, Ye know how that it is an unlawful thing for a man that is a Jew to keep company, or come unto one of another nation; but God hath shewed me that I should not call any man common or unclean.
anyajātīyalōkaiḥ mahālapanaṁ vā tēṣāṁ gr̥hamadhyē pravēśanaṁ yihūdīyānāṁ niṣiddham astīti yūyam avagacchatha; kintu kamapi mānuṣam avyavahāryyam aśuciṁ vā jñātuṁ mama nōcitam iti paramēśvarō māṁ jñāpitavān|
29 Therefore came I unto you without gainsaying, as soon as I was sent for: I ask therefore for what intent ye have sent for me?
iti hētōrāhvānaśravaṇamātrāt kāñcanāpattim akr̥tvā yuṣmākaṁ samīpam āgatōsmi; pr̥cchāmi yūyaṁ kinnimittaṁ mām āhūyata?
30 And Cornelius said, Four days ago I was fasting until this hour; and at the ninth hour I prayed in my house, and, behold, a man stood before me in bright clothing,
tadā karṇīliyaḥ kathitavān, adya catvāri dināni jātāni ētāvadvēlāṁ yāvad aham anāhāra āsan tatastr̥tīyapraharē sati gr̥hē prārthanasamayē tējōmayavastrabhr̥d ēkō janō mama samakṣaṁ tiṣṭhan ētāṁ kathām akathayat,
31 And said, Cornelius, thy prayer is heard, and thine alms are had in remembrance in the sight of God.
hē karṇīliya tvadīyā prārthanā īśvarasya karṇagōcarībhūtā tava dānādi ca sākṣisvarūpaṁ bhūtvā tasya dr̥ṣṭigōcaramabhavat|
32 Send therefore to Joppa, and call hither Simon, whose surname is Peter; he is lodged in the house of one Simon a tanner by the sea side: who, when he cometh, shall speak unto thee.
atō yāphōnagaraṁ prati lōkān prahitya tatra samudratīrē śimōnnāmnaḥ kasyaciccarmmakārasya gr̥hē pravāsakārī pitaranāmnā vikhyātō yaḥ śimōn tamāhūyaya; tataḥ sa āgatya tvām upadēkṣyati|
33 Immediately therefore I sent to thee; and thou hast well done that thou art come. Now therefore are we all here present before God, to hear all things that are commanded thee of God.
iti kāraṇāt tatkṣaṇāt tava nikaṭē lōkān prēṣitavān, tvamāgatavān iti bhadraṁ kr̥tavān| īśvarō yānyākhyānāni kathayitum ādiśat tāni śrōtuṁ vayaṁ sarvvē sāmpratam īśvarasya sākṣād upasthitāḥ smaḥ|
34 Then Peter opened his mouth, and said, Of a truth I perceive that God is no respecter of persons:
tadā pitara imāṁ kathāṁ kathayitum ārabdhavān, īśvarō manuṣyāṇām apakṣapātī san
35 But in every nation he that feareth him, and worketh righteousness, is accepted with him.
yasya kasyacid dēśasya yō lōkāstasmādbhītvā satkarmma karōti sa tasya grāhyō bhavati, ētasya niścayam upalabdhavānaham|
36 The word which God sent unto the children of Israel, preaching peace by Jesus Christ: (he is Lord of all: )
sarvvēṣāṁ prabhu ryō yīśukhrīṣṭastēna īśvara isrāyēlvaṁśānāṁ nikaṭē susaṁvādaṁ prēṣya sammēlanasya yaṁ saṁvādaṁ prācārayat taṁ saṁvādaṁ yūyaṁ śrutavantaḥ|
37 That word, I say, ye know, which was published throughout all Judæa, and began from Galilee, after the baptism which John preached;
yatō yōhanā majjanē pracāritē sati sa gālīladēśamārabhya samastayihūdīyadēśaṁ vyāpnōt;
38 How God anointed Jesus of Nazareth with the Holy Ghost and with power: who went about doing good, and healing all that were oppressed of the devil; for God was with him.
phalata īśvarēṇa pavitrēṇātmanā śaktyā cābhiṣiktō nāsaratīyayīśuḥ sthānē sthānē bhraman sukriyāṁ kurvvan śaitānā kliṣṭān sarvvalōkān svasthān akarōt, yata īśvarastasya sahāya āsīt;
39 And we are witnesses of all things which he did both in the land of the Jews, and in Jerusalem; whom they slew and hanged on a tree:
vayañca yihūdīyadēśē yirūśālamnagarē ca tēna kr̥tānāṁ sarvvēṣāṁ karmmaṇāṁ sākṣiṇō bhavāmaḥ| lōkāstaṁ kruśē viddhvā hatavantaḥ,
40 Him God raised up the third day, and shewed him openly;
kintu tr̥tīyadivasē īśvarastamutthāpya saprakāśam adarśayat|
41 Not to all the people, but unto witnesses chosen before of God, even to us, who did eat and drink with him after he rose from the dead.
sarvvalōkānāṁ nikaṭa iti na hi, kintu tasmin śmaśānādutthitē sati tēna sārddhaṁ bhōjanaṁ pānañca kr̥tavanta ētādr̥śā īśvarasya manōnītāḥ sākṣiṇō yē vayam asmākaṁ nikaṭē tamadarśayat|
42 And he commanded us to preach unto the people, and to testify that it is he which was ordained of God to be the Judge of quick and dead.
jīvitamr̥tōbhayalōkānāṁ vicāraṁ karttum īśvarō yaṁ niyuktavān sa ēva sa janaḥ, imāṁ kathāṁ pracārayituṁ tasmin pramāṇaṁ dātuñca sō'smān ājñāpayat|
43 To him give all the prophets witness, that through his name whosoever believeth in him shall receive remission of sins.
yastasmin viśvasiti sa tasya nāmnā pāpānmuktō bhaviṣyati tasmin sarvvē bhaviṣyadvādinōpi ētādr̥śaṁ sākṣyaṁ dadati|
44 While Peter yet spake these words, the Holy Ghost fell on all them which heard the word.
pitarasyaitatkathākathanakālē sarvvēṣāṁ śrōtr̥ṇāmupari pavitra ātmāvārōhat|
45 And they of the circumcision which believed were astonished, as many as came with Peter, because that on the Gentiles also was poured out the gift of the Holy Ghost.
tataḥ pitarēṇa sārddham āgatāstvakchēdinō viśvāsinō lōkā anyadēśīyēbhyaḥ pavitra ātmani dattē sati
46 For they heard them speak with tongues, and magnify God. Then answered Peter,
tē nānājātīyabhāṣābhiḥ kathāṁ kathayanta īśvaraṁ praśaṁsanti, iti dr̥ṣṭvā śrutvā ca vismayam āpadyanta|
47 Can any man forbid water, that these should not be baptized, which have received the Holy Ghost as well as we?
tadā pitaraḥ kathitavān, vayamiva yē pavitram ātmānaṁ prāptāstēṣāṁ jalamajjanaṁ kiṁ kōpi niṣēddhuṁ śaknōti?
48 And he commanded them to be baptized in the name of the Lord. Then prayed they him to tarry certain days.
tataḥ prabhō rnāmnā majjitā bhavatēti tānājñāpayat| anantaraṁ tē svaiḥ sārddhaṁ katipayadināni sthātuṁ prārthayanta|

< Acts 10 >