< 1 Corinthians 3 >

1 AND I, brethren, could not speak unto you as unto spiritual, but as unto carnal, even as unto babes in Christ.
hē bhrātaraḥ, ahamātmikairiva yuṣmābhiḥ samaṁ sambhāṣituṁ nāśaknavaṁ kintu śārīrikācāribhiḥ khrīṣṭadharmmē śiśutulyaiśca janairiva yuṣmābhiḥ saha samabhāṣē|
2 I have fed you with milk, and not with meat: for hitherto ye were not able to bear it, neither yet now are ye able.
yuṣmān kaṭhinabhakṣyaṁ na bhōjayan dugdham apāyayaṁ yatō yūyaṁ bhakṣyaṁ grahītuṁ tadā nāśaknuta idānīmapi na śaknutha, yatō hētōradhunāpi śārīrikācāriṇa ādhvē|
3 For ye are yet carnal: for whereas there is among you envying, and strife, and divisions, are ye not carnal, and walk as men?
yuṣmanmadhyē mātsaryyavivādabhēdā bhavanti tataḥ kiṁ śārīrikācāriṇō nādhvē mānuṣikamārgēṇa ca na caratha?
4 For while one saith, I am of Paul; and another, I am of Apollos; are ye not carnal?
paulasyāhamityāpallōrahamiti vā yadvākyaṁ yuṣmākaṁ kaiścit kaiścit kathyatē tasmād yūyaṁ śārīrikācāriṇa na bhavatha?
5 Who then is Paul, and who is Apollos, but ministers by whom ye believed, even as the Lord gave to every man?
paulaḥ kaḥ? āpallō rvā kaḥ? tau paricārakamātrau tayōrēkaikasmai ca prabhu ryādr̥k phalamadadāt tadvat tayōrdvārā yūyaṁ viśvāsinō jātāḥ|
6 I have planted, Apollos watered; but God gave the increase.
ahaṁ rōpitavān āpallōśca niṣiktavān īśvaraścāvarddhayat|
7 So then neither is he that planteth any thing, neither he that watereth; but God that giveth the increase.
atō rōpayitr̥sēktārāvasārau varddhayitēśvara ēva sāraḥ|
8 Now he that planteth and he that watereth are one: and every man shall receive his own reward according to his own labour.
rōpayitr̥sēktārau ca samau tayōrēkaikaśca svaśramayōgyaṁ svavētanaṁ lapsyatē|
9 For we are labourers together with God: ye are God’s husbandry, ye are God’s building.
āvāmīśvarēṇa saha karmmakāriṇau, īśvarasya yat kṣētram īśvarasya yā nirmmitiḥ sā yūyamēva|
10 According to the grace of God which is given unto me, as a wise masterbuilder, I have laid the foundation, and another buildeth thereon. But let every man take heed how he buildeth thereupon.
īśvarasya prasādāt mayā yat padaṁ labdhaṁ tasmāt jñāninā gr̥hakāriṇēva mayā bhittimūlaṁ sthāpitaṁ tadupari cānyēna nicīyatē| kintu yēna yannicīyatē tat tēna vivicyatāṁ|
11 For other foundation can no man lay than that is laid, which is Jesus Christ.
yatō yīśukhrīṣṭarūpaṁ yad bhittimūlaṁ sthāpitaṁ tadanyat kimapi bhittimūlaṁ sthāpayituṁ kēnāpi na śakyatē|
12 Now if any man build upon this foundation gold, silver, precious stones, wood, hay, stubble;
ētadbhittimūlasyōpari yadi kēcit svarṇarūpyamaṇikāṣṭhatr̥ṇanalān nicinvanti,
13 Every man’s work shall be made manifest: for the day shall declare it, because it shall be revealed by fire; and the fire shall try every man’s work of what sort it is.
tarhyēkaikasya karmma prakāśiṣyatē yataḥ sa divasastat prakāśayiṣyati| yatō hatōstana divasēna vahnimayēnōdētavyaṁ tata ēkaikasya karmma kīdr̥śamētasya parīkṣā bahninā bhaviṣyati|
14 If any man’s work abide which he hath built thereupon, he shall receive a reward.
yasya nicayanarūpaṁ karmma sthāsnu bhaviṣyati sa vētanaṁ lapsyatē|
15 If any man’s work shall be burned, he shall suffer loss: but he himself shall be saved; yet so as by fire.
yasya ca karmma dhakṣyatē tasya kṣati rbhaviṣyati kintu vahnē rnirgatajana iva sa svayaṁ paritrāṇaṁ prāpsyati|
16 Know ye not that ye are the temple of God, and that the Spirit of God dwelleth in you?
yūyam īśvarasya mandiraṁ yuṣmanmadhyē cēśvarasyātmā nivasatīti kiṁ na jānītha?
17 If any man defile the temple of God, him shall God destroy; for the temple of God is holy, which temple ye are.
īśvarasya mandiraṁ yēna vināśyatē sō'pīśvarēṇa vināśayiṣyatē yata īśvarasya mandiraṁ pavitramēva yūyaṁ tu tanmandiram ādhvē|
18 Let no man deceive himself. If any man among you seemeth to be wise in this world, let him become a fool, that he may be wise. (aiōn g165)
kōpi svaṁ na vañcayatāṁ| yuṣmākaṁ kaścana cēdihalōkasya jñānēna jñānavānahamiti budhyatē tarhi sa yat jñānī bhavēt tadarthaṁ mūḍhō bhavatu| (aiōn g165)
19 For the wisdom of this world is foolishness with God. For it is written, He taketh the wise in their own craftiness.
yasmādihalōkasya jñānam īśvarasya sākṣāt mūḍhatvamēva| ētasmin likhitamapyāstē, tīkṣṇā yā jñānināṁ buddhistayā tān dharatīśvaraḥ|
20 And again, The Lord knoweth the thoughts of the wise, that they are vain.
punaśca| jñānināṁ kalpanā vētti paramēśō nirarthakāḥ|
21 Therefore let no man glory in men. For all things are yours;
ataēva kō'pi manujairātmānaṁ na ślāghatāṁ yataḥ sarvvāṇi yuṣmākamēva,
22 Whether Paul, or Apollos, or Cephas, or the world, or life, or death, or things present, or things to come; all are yours;
paula vā āpallō rvā kaiphā vā jagad vā jīvanaṁ vā maraṇaṁ vā varttamānaṁ vā bhaviṣyadvā sarvvāṇyēva yuṣmākaṁ,
23 And ye are Christ’s; and Christ is God’s.
yūyañca khrīṣṭasya, khrīṣṭaścēśvarasya|

< 1 Corinthians 3 >