< Romans 11 >
1 I say then, Has God cast away his people? God forbid. For I also am an Israelite, of the seed of Abraham, of the tribe of Benjamin.
ii"svare. na sviikiiyalokaa apasaaritaa aha. m kim iid. r"sa. m vaakya. m braviimi? tanna bhavatu yato. ahamapi binyaamiinagotriiya ibraahiimava. m"siiya israayeliiyaloko. asmi|
2 God has not cast away his people which he foreknew. Know you not what the scripture says of Elijah? how he makes intercession to God against Israel saying,
ii"svare. na puurvva. m ye prad. r.s. taaste svakiiyalokaa apasaaritaa iti nahi| aparam eliyopaakhyaane "saastre yallikhitam aaste tad yuuya. m ki. m na jaaniitha?
3 Lord, they have killed your prophets, and dig down your altars; and I am left alone, and they seek my life.
he parame"svara lokaastvadiiyaa. h sarvvaa yaj navediirabha njan tathaa tava bhavi. syadvaadina. h sarvvaan aghnan kevala eko. aham ava"si. s.ta aase te mamaapi praa. naan naa"sayitu. m ce. s.tanate, etaa. m kathaam israayeliiyalokaanaa. m viruddham eliya ii"svaraaya nivedayaamaasa|
4 But what says the answer of God to him? I have reserved to myself seven thousand men, who have not bowed the knee to the image of Baal.
tatasta. m pratii"svarasyottara. m ki. m jaata. m? baalnaamno devasya saak. saat yai rjaanuuni na paatitaani taad. r"saa. h sapta sahasraa. ni lokaa ava"se. sitaa mayaa|
5 Even so then at this present time also there is a remnant according to the election of grace.
tadvad etasmin varttamaanakaale. api anugrahe. naabhirucitaaste. saam ava"si. s.taa. h katipayaa lokaa. h santi|
6 And if by grace, then is it no more of works: otherwise grace is no more grace. But if it be of works, then it is no more grace: otherwise work is no more work.
ataeva tad yadyanugrahe. na bhavati tarhi kriyayaa na bhavati no ced anugraho. ananugraha eva, yadi vaa kriyayaa bhavati tarhyanugrahe. na na bhavati no cet kriyaa kriyaiva na bhavati|
7 What then? Israel has not obtained that which he seeks for; but the election has obtained it, and the rest were blinded.
tarhi ki. m? israayeliiyalokaa yad am. rgayanta tanna praapu. h| kintvabhirucitalokaastat praapustadanye sarvva andhiibhuutaa. h|
8 (According as it is written, God has given them the spirit of slumber, eyes that they should not see, and ears that they should not hear; ) to this day.
yathaa likhitam aaste, ghoranidraalutaabhaava. m d. r.s. tihiine ca locane| kar. nau "srutivihiinau ca pradadau tebhya ii"svara. h||
9 And David says, Let their table be made a snare, and a trap, and a stumbling block, and a recompense to them:
etesmin daayuudapi likhitavaan yathaa, ato bhuktyaasana. m te. saam unmaathavad bhavi. syati| vaa va. m"sayantravad baadhaa da. n.davad vaa bhavi. syati||
10 Let their eyes be darkened, that they may not see, and bow down their back always.
bhavi. syanti tathaandhaaste netrai. h pa"syanti no yathaa| vepathu. h ka. tide"sasya te. saa. m nitya. m bhavi. syati||
11 I say then, Have they stumbled that they should fall? God forbid: but rather through their fall salvation is come to the Gentiles, for to provoke them to jealousy.
patanaartha. m te skhalitavanta iti vaaca. m kimaha. m vadaami? tanna bhavatu kintu taan udyogina. h karttu. m te. saa. m patanaad itarade"siiyalokai. h paritraa. na. m praapta. m|
12 Now if the fall of them be the riches of the world, and the diminishing of them the riches of the Gentiles; how much more their fullness?
te. saa. m patana. m yadi jagato lokaanaa. m laabhajanakam abhavat te. saa. m hraaso. api yadi bhinnade"sinaa. m laabhajanako. abhavat tarhi te. saa. m v. rddhi. h kati laabhajanikaa bhavi. syati?
13 For I speak to you Gentiles, inasmuch as I am the apostle of the Gentiles, I magnify my office:
ato he anyade"sino yu. smaan sambodhya kathayaami nijaanaa. m j naatibandhuunaa. m mana. hsuudyoga. m janayan te. saa. m madhye kiyataa. m lokaanaa. m yathaa paritraa. na. m saadhayaami
14 If by any means I may provoke to emulation them which are my flesh, and might save some of them.
tannimittam anyade"sinaa. m nika. te prerita. h san aha. m svapadasya mahimaana. m prakaa"sayaami|
15 For if the casting away of them be the reconciling of the world, what shall the receiving of them be, but life from the dead?
te. saa. m nigrahe. na yadii"svare. na saha jagato janaanaa. m melana. m jaata. m tarhi te. saam anug. rhiitatva. m m. rtadehe yathaa jiivanalaabhastadvat ki. m na bhavi. syati?
16 For if the first fruit be holy, the lump is also holy: and if the root be holy, so are the branches.
apara. m prathamajaata. m phala. m yadi pavitra. m bhavati tarhi sarvvameva phala. m pavitra. m bhavi. syati; tathaa muula. m yadi pavitra. m bhavati tarhi "saakhaa api tathaiva bhavi. syanti|
17 And if some of the branches be broken off, and you, being a wild olive tree, were grafted in among them, and with them partake of the root and fatness of the olive tree;
kiyatiinaa. m "saakhaanaa. m chedane k. rte tva. m vanyajitav. rk. sasya "saakhaa bhuutvaa yadi tacchaakhaanaa. m sthaane ropitaa sati jitav. rk. siiyamuulasya rasa. m bhu. mk. se,
18 Boast not against the branches. But if you boast, you bore not the root, but the root you.
tarhi taasaa. m bhinna"saakhaanaa. m viruddha. m maa. m garvvii. h; yadi garvvasi tarhi tva. m muula. m yanna dhaarayasi kintu muula. m tvaa. m dhaarayatiiti sa. msmara|
19 You will say then, The branches were broken off, that I might be grafted in.
apara nca yadi vadasi maa. m ropayitu. m taa. h "saakhaa vibhannaa abhavan;
20 Well; because of unbelief they were broken off, and you stand by faith. Be not high minded, but fear:
bhadram, apratyayakaara. naat te vibhinnaa jaataastathaa vi"svaasakaara. naat tva. m ropito jaatastasmaad aha"nkaaram ak. rtvaa sasaadhvaso bhava|
21 For if God spared not the natural branches, take heed lest he also spare not you.
yata ii"svaro yadi svaabhaavikii. h "saakhaa na rak. sati tarhi saavadhaano bhava cet tvaamapi na sthaapayati|
22 Behold therefore the goodness and severity of God: on them which fell, severity; but toward you, goodness, if you continue in his goodness: otherwise you also shall be cut off.
ityatre"svarasya yaad. r"sii k. rpaa taad. r"sa. m bhayaanakatvamapi tvayaa d. r"syataa. m; ye patitaastaan prati tasya bhayaanakatva. m d. r"syataa. m, tva nca yadi tatk. rpaa"sritasti. s.thasi tarhi tvaa. m prati k. rpaa drak. syate; no cet tvamapi tadvat chinno bhavi. syasi|
23 And they also, if they abide not still in unbelief, shall be grafted in: for God is able to graft them in again.
apara nca te yadyapratyaye na ti. s.thanti tarhi punarapi ropayi. syante yasmaat taan punarapi ropayitum i"svarasya "saktiraaste|
24 For if you were cut out of the olive tree which is wild by nature, and were grafted contrary to nature into a good olive tree: how much more shall these, which be the natural branches, be grafted into their own olive tree?
vanyajitav. rk. sasya "saakhaa san tva. m yadi tata"schinno riitivyatyayenottamajitav. rk. se ropito. abhavastarhi tasya v. rk. sasya sviiyaa yaa. h "saakhaastaa. h ki. m puna. h svav. rk. se sa. mlagitu. m na "saknuvanti?
25 For I would not, brothers, that you should be ignorant of this mystery, lest you should be wise in your own conceits; that blindness in part is happened to Israel, until the fullness of the Gentiles be come in.
he bhraataro yu. smaakam aatmaabhimaano yanna jaayate tadartha. m mamed. r"sii vaa nchaa bhavati yuuya. m etanniguu. dhatattvam ajaananto yanna ti. s.thatha; vastuto yaavatkaala. m sampuur. naruupe. na bhinnade"sinaa. m sa. mgraho na bhavi. syati taavatkaalam a. m"satvena israayeliiyalokaanaam andhataa sthaasyati;
26 And so all Israel shall be saved: as it is written, There shall come out of Sion the Deliverer, and shall turn away ungodliness from Jacob:
pa"scaat te sarvve paritraasyante; etaad. r"sa. m likhitamapyaaste, aagami. syati siiyonaad eko yastraa. nadaayaka. h| adharmma. m yaakubo va. m"saat sa tu duuriikari. syati|
27 For this is my covenant to them, when I shall take away their sins.
tathaa duuriikari. syaami te. saa. m paapaanyaha. m yadaa| tadaa taireva saarddha. m me niyamo. aya. m bhavi. syati|
28 As concerning the gospel, they are enemies for your sakes: but as touching the election, they are beloved for the father’s sakes.
susa. mvaadaat te yu. smaaka. m vipak. saa abhavan kintvabhirucitatvaat te pit. rlokaanaa. m k. rte priyapaatraa. ni bhavanti|
29 For the gifts and calling of God are without repentance.
yata ii"svarasya daanaad aahvaanaa nca pa"scaattaapo na bhavati|
30 For as you in times past have not believed God, yet have now obtained mercy through their unbelief:
ataeva puurvvam ii"svare. avi"svaasina. h santo. api yuuya. m yadvat samprati te. saam avi"svaasakaara. naad ii"svarasya k. rpaapaatraa. ni jaataastadvad
31 Even so have these also now not believed, that through your mercy they also may obtain mercy.
idaanii. m te. avi"svaasina. h santi kintu yu. smaabhi rlabdhak. rpaakaara. naat tairapi k. rpaa lapsyate|
32 For God has concluded them all in unbelief, that he might have mercy on all. (eleēsē )
ii"svara. h sarvvaan prati k. rpaa. m prakaa"sayitu. m sarvvaan avi"svaasitvena ga. nayati| (eleēsē )
33 O the depth of the riches both of the wisdom and knowledge of God! how unsearchable are his judgments, and his ways past finding out!
aho ii"svarasya j naanabuddhiruupayo rdhanayo. h kiid. rk praacuryya. m| tasya raaja"saasanasya tattva. m kiid. rg apraapya. m| tasya maargaa"sca kiid. rg anupalak. syaa. h|
34 For who has known the mind of the Lord? or who has been his counselor?
parame"svarasya sa"nkalpa. m ko j naatavaan? tasya mantrii vaa ko. abhavat?
35 Or who has first given to him, and it shall be recompensed to him again?
ko vaa tasyopakaarii bh. rtvaa tatk. rte tena pratyupakarttavya. h?
36 For of him, and through him, and to him, are all things: to whom be glory for ever. Amen. (aiōn )
yato vastumaatrameva tasmaat tena tasmai caabhavat tadiiyo mahimaa sarvvadaa prakaa"sito bhavatu| iti| (aiōn )