< 1 Timothy 6 >
1 Let as many servants as are under the yoke count their own masters worthy of all honor, that the name of God and his doctrine be not blasphemed.
yaavanto lokaa yugadhaari. no daasaa. h santi te svasvasvaamina. m puur. nasamaadarayogya. m manyantaa. m no ced ii"svarasya naamna upade"sasya ca nindaa sambhavi. syati|
2 And they that have believing masters, let them not despise them, because they are brothers; but rather do them service, because they are faithful and beloved, partakers of the benefit. These things teach and exhort.
ye. saa nca svaamino vi"svaasina. h bhavanti taiste bhraat. rtvaat naavaj neyaa. h kintu te karmmaphalabhogino vi"svaasina. h priyaa"sca bhavantiiti heto. h sevaniiyaa eva, tvam etaani "sik. saya samupadi"sa ca|
3 If any man teach otherwise, and consent not to wholesome words, even the words of our Lord Jesus Christ, and to the doctrine which is according to godliness;
ya. h ka"scid itara"sik. saa. m karoti, asmaaka. m prabho ryii"sukhrii. s.tasya hitavaakyaanii"svarabhakte ryogyaa. m "sik. saa nca na sviikaroti
4 He is proud, knowing nothing, but doting about questions and strifes of words, whereof comes envy, strife, railings, evil surmisings,
sa darpadhmaata. h sarvvathaa j naanahiina"sca vivaadai rvaagyuddhai"sca rogayukta"sca bhavati|
5 Perverse disputings of men of corrupt minds, and destitute of the truth, supposing that gain is godliness: from such withdraw yourself.
taad. r"saad bhaavaad iir. syaavirodhaapavaadadu. s.taasuuyaa bhra. s.tamanasaa. m satyaj naanahiinaanaam ii"svarabhakti. m laabhopaayam iva manyamaanaanaa. m lokaanaa. m vivaadaa"sca jaayante taad. r"sebhyo lokebhyastva. m p. rthak ti. s.tha|
6 But godliness with contentment is great gain.
sa. myatecchayaa yuktaa ye"svarabhakti. h saa mahaalaabhopaayo bhavatiiti satya. m|
7 For we brought nothing into this world, and it is certain we can carry nothing out.
etajjagatprave"sanakaale. asmaabhi. h kimapi naanaayi tattayajanakaale. api kimapi netu. m na "sak. syata iti ni"scita. m|
8 And having food and raiment let us be therewith content.
ataeva khaadyaanyaacchaadanaani ca praapyaasmaabhi. h santu. s.tai rbhavitavya. m|
9 But they that will be rich fall into temptation and a snare, and into many foolish and hurtful lusts, which drown men in destruction and perdition.
ye tu dhanino bhavitu. m ce. s.tante te pariik. saayaam unmaathe patanti ye caabhilaa. saa maanavaan vinaa"se narake ca majjayanti taad. r"se. svaj naanaahitaabhilaa. se. svapi patanti|
10 For the love of money is the root of all evil: which while some coveted after, they have erred from the faith, and pierced themselves through with many sorrows.
yato. arthasp. rhaa sarvve. saa. m duritaanaa. m muula. m bhavati taamavalambya kecid vi"svaasaad abhra. m"santa naanaakle"sai"sca svaan avidhyan|
11 But you, O man of God, flee these things; and follow after righteousness, godliness, faith, love, patience, meekness.
he ii"svarasya loka tvam etebhya. h palaayya dharmma ii"svarabhakti rvi"svaasa. h prema sahi. s.nutaa k. saanti"scaitaanyaacara|
12 Fight the good fight of faith, lay hold on eternal life, to which you are also called, and have professed a good profession before many witnesses. (aiōnios )
vi"svaasaruupam uttamayuddha. m kuru, anantajiivanam aalambasva yatastadartha. m tvam aahuuto. abhava. h, bahusaak. si. naa. m samak. sa ncottamaa. m pratij naa. m sviik. rtavaan| (aiōnios )
13 I give you charge in the sight of God, who vivifies all things, and before Christ Jesus, who before Pontius Pilate witnessed a good confession;
apara. m sarvve. saa. m jiivayiturii"svarasya saak. saad ya"sca khrii. s.to yii"su. h pantiiyapiilaatasya samak. sam uttamaa. m pratij naa. m sviik. rtavaan tasya saak. saad aha. m tvaam idam aaj naapayaami|
14 That you keep this commandment without spot, unrebukable, until the appearing of our Lord Jesus Christ:
ii"svare. na svasamaye prakaa"sitavyam asmaaka. m prabho ryii"sukhrii. s.tasyaagamana. m yaavat tvayaa ni. skala"nkatvena nirddo. satvena ca vidhii rak. syataa. m|
15 Which in his times he shall show, who is the blessed and only Potentate, the King of kings, and Lord of lords;
sa ii"svara. h saccidaananda. h, advitiiyasamraa. t, raaj naa. m raajaa, prabhuunaa. m prabhu. h,
16 Who only has immortality, dwelling in the light which no man can approach to; whom no man has seen, nor can see: to whom be honor and power everlasting. Amen. (aiōnios )
amarataayaa advitiiya aakara. h, agamyatejonivaasii, marttyaanaa. m kenaapi na d. r.s. ta. h kenaapi na d. r"sya"sca| tasya gauravaparaakramau sadaatanau bhuuyaastaa. m| aamen| (aiōnios )
17 Charge them that are rich in this world, that they be not high minded, nor trust in uncertain riches, but in the living God, who gives us richly all things to enjoy; (aiōn )
ihaloke ye dhaninaste cittasamunnati. m capale dhane vi"svaasa nca na kurvvataa. m kintu bhogaartham asmabhya. m pracuratvena sarvvadaataa (aiōn )
18 That they do good, that they be rich in good works, ready to distribute, willing to communicate;
yo. amara ii"svarastasmin vi"svasantu sadaacaara. m kurvvantu satkarmmadhanena dhanino sukalaa daataara"sca bhavantu,
19 Laying up in store for themselves a good foundation against the time to come, that they may lay hold on eternal life.
yathaa ca satya. m jiivana. m paapnuyustathaa paaratrikaam uttamasampada. m sa ncinvantveti tvayaadi"syantaa. m|
20 O Timothy, keep that which is committed to your trust, avoiding profane and vain babblings, and oppositions of science falsely so called:
he tiimathiya, tvam upanidhi. m gopaya kaalpanikavidyaayaa apavitra. m pralaapa. m virodhokti nca tyaja ca,
21 Which some professing have erred concerning the faith. Grace be with you. Amen.
yata. h katipayaa lokaastaa. m vidyaamavalambya vi"svaasaad bhra. s.taa abhavana| prasaadastava sahaayo bhuuyaat| aamen|