< 1 Timothy 5 >

1 Rebuke not an elder, but entreat him as a father; and the younger men as brothers;
tva. m praaciina. m na bhartsaya kintu ta. m pitaramiva yuuna"sca bhraat. rniva
2 The elder women as mothers; the younger as sisters, with all purity.
v. rddhaa. h striya"sca maat. rniva yuvatii"sca puur. na"sucitvena bhaginiiriva vinayasva|
3 Honor widows that are widows indeed.
apara. m satyavidhavaa. h sammanyasva|
4 But if any widow have children or nephews, let them learn first to show piety at home, and to requite their parents: for that is good and acceptable before God.
kasyaa"scid vidhavaayaa yadi putraa. h pautraa vaa vidyante tarhi te prathamata. h sviiyaparijanaan sevitu. m pitro. h pratyupakarttu nca "sik. santaa. m yatastadeve"svarasya saak. saad uttama. m graahya nca karmma|
5 Now she that is a widow indeed, and desolate, trusts in God, and continues in supplications and prayers night and day.
apara. m yaa naarii satyavidhavaa naathahiinaa caasti saa ii"svarasyaa"sraye ti. s.thantii divaani"sa. m nivedanapraarthanaabhyaa. m kaala. m yaapayati|
6 But she that lives in pleasure is dead while she lives.
kintu yaa vidhavaa sukhabhogaasaktaa saa jiivatyapi m. rtaa bhavati|
7 And these things give in charge, that they may be blameless.
ataeva taa yad aninditaa bhaveyuustadartham etaani tvayaa nidi"syantaa. m|
8 But if any provide not for his own, and specially for those of his own house, he has denied the faith, and is worse than an infidel.
yadi ka"scit svajaatiiyaan lokaan vi"se. sata. h sviiyaparijanaan na paalayati tarhi sa vi"svaasaad bhra. s.to. apyadhama"sca bhavati|
9 Let not a widow be taken into the number under three score years old, having been the wife of one man.
vidhavaavarge yasyaa ga. nanaa bhavati tayaa. sa. s.tivatsarebhyo nyuunavayaskayaa na bhavitavya. m; apara. m puurvvam ekasvaamikaa bhuutvaa
10 Well reported of for good works; if she have brought up children, if she have lodged strangers, if she have washed the saints’ feet, if she have relieved the afflicted, if she have diligently followed every good work.
saa yat "si"supo. sa. nenaatithisevanena pavitralokaanaa. m cara. naprak. saalanena kli. s.taanaam upakaare. na sarvvavidhasatkarmmaacara. nena ca satkarmmakara. naat sukhyaatipraaptaa bhavet tadapyaava"syaka. m|
11 But the younger widows refuse: for when they have begun to wax wanton against Christ, they will marry;
kintu yuvatii rvidhavaa na g. rhaa. na yata. h khrii. s.tasya vaipariityena taasaa. m darpe jaate taa vivaaham icchanti|
12 Having damnation, because they have cast off their first faith.
tasmaacca puurvvadharmma. m parityajya da. n.daniiyaa bhavanti|
13 And with they learn to be idle, wandering about from house to house; and not only idle, but tattlers also and busybodies, speaking things which they should not.
anantara. m taa g. rhaad g. rha. m paryya. tantya aalasya. m "sik. sante kevalamaalasya. m nahi kintvanarthakaalaapa. m paraadhikaaracarccaa ncaapi "sik. samaa. naa anucitaani vaakyaani bhaa. sante|
14 I will therefore that the younger women marry, bear children, guide the house, give none occasion to the adversary to speak reproachfully.
ato mameccheya. m yuvatyo vidhavaa vivaaha. m kurvvataam apatyavatyo bhavantu g. rhakarmma kurvvataa ncettha. m vipak. saaya kimapi nindaadvaara. m na dadatu|
15 For some are already turned aside after Satan.
yata ita. h puurvvam api kaa"scit "sayataanasya pa"scaadgaaminyo jaataa. h|
16 If any man or woman that believes have widows, let them relieve them, and let not the church be charged; that it may relieve them that are widows indeed.
apara. m vi"svaasinyaa vi"svaasino vaa kasyaapi parivaaraa. naa. m madhye yadi vidhavaa vidyante tarhi sa taa. h pratipaalayatu tasmaat samitau bhaare. anaaropite satyavidhavaanaa. m pratipaalana. m karttu. m tayaa "sakyate|
17 Let the elders that rule well be counted worthy of double honor, especially they who labor in the word and doctrine.
ye praa nca. h samiti. m samyag adhiti. s.thanti vi"se. sata ii"svaravaakyenopade"sena ca ye yatna. m vidadhate te dvigu. nasyaadarasya yogyaa maanyantaa. m|
18 For the scripture says, You shall not muzzle the ox that treads out the corn. And, The laborer is worthy of his reward.
yasmaat "saastre likhitamidamaaste, tva. m "sasyamarddakav. r.sasyaasya. m maa badhaaneti, aparamapi kaaryyak. rd vetanasya yogyo bhavatiiti|
19 Against an elder receive not an accusation, but before two or three witnesses.
dvau triin vaa saak. si. no vinaa kasyaacit praaciinasya viruddham abhiyogastvayaa na g. rhyataa. m|
20 Them that sin rebuke before all, that others also may fear.
apara. m ye paapamaacaranti taan sarvve. saa. m samak. sa. m bhartsayasva tenaapare. saamapi bhiiti rjani. syate|
21 I charge you before God, and the Lord Jesus Christ, and the elect angels, that you observe these things without preferring one before another, doing nothing by partiality.
aham ii"svarasya prabho ryii"sukhrii. s.tasya manoniitadivyaduutaanaa nca gocare tvaam idam aaj naapayaami tva. m kasyaapyanurodhena kimapi na kurvvana vinaapak. sapaatam etaana vidhiin paalaya|
22 Lay hands suddenly on no man, neither be partaker of other men’s sins: keep yourself pure.
kasyaapi muurddhi hastaapar. na. m tvarayaa maakaar. sii. h| parapaapaanaa ncaa. m"sii maa bhava| sva. m "suci. m rak. sa|
23 Drink no longer water, but use a little wine for your stomach’s sake and your often infirmities.
apara. m tavodarapii. daayaa. h puna. h puna durbbalataayaa"sca nimitta. m kevala. m toya. m na pivan ki ncin madya. m piva|
24 Some men’s sins are open beforehand, going before to judgment; and some men they follow after.
ke. saa ncit maanavaanaa. m paapaani vicaaraat puurvva. m ke. saa ncit pa"scaat prakaa"sante|
25 Likewise also the good works of some are manifest beforehand; and they that are otherwise cannot be hid.
tathaiva satkarmmaa. nyapi prakaa"sante tadanyathaa sati pracchannaani sthaatu. m na "saknuvanti|

< 1 Timothy 5 >