< Romans 15 >

1 We which are strong, ought to beare the infirmities of the weake, and not to please our selues.
balavadbhirasmaabhi rdurbbalaanaa. m daurbbalya. m so. dhavya. m na ca sve. saam i. s.taacaara aacaritavya. h|
2 Therefore let euery man please his neighbour in that that is good to edification.
asmaakam ekaiko jana. h svasamiipavaasino hitaartha. m ni. s.thaartha nca tasyaive. s.taacaaram aacaratu|
3 For Christ also would not please himselfe, but as it is written, The rebukes of them which rebuke thee, fell on me.
yata. h khrii. s.to. api nije. s.taacaara. m naacaritavaan, yathaa likhitam aaste, tvannindakaga. nasyaiva nindaabhi rnindito. asmyaha. m|
4 For whatsoeuer things are written aforetime, are writte for our learning, that we through patience, and comfort of the Scriptures might haue hope.
apara nca vaya. m yat sahi. s.nutaasaantvanayo rjanakena "saastre. na pratyaa"saa. m labhemahi tannimitta. m puurvvakaale likhitaani sarvvavacanaanyasmaakam upade"saarthameva lilikhire|
5 Now the God of patience and consolation giue you that ye be like minded one towards another, according to Christ Iesus,
sahi. s.nutaasaantvanayoraakaro ya ii"svara. h sa eva. m karotu yat prabhu ryii"sukhrii. s.ta iva yu. smaakam ekajano. anyajanena saarddha. m manasa aikyam aacaret;
6 That ye with one minde, and with one mouth may prayse God, euen the Father of our Lord Iesus Christ.
yuuya nca sarvva ekacittaa bhuutvaa mukhaikenevaasmatprabhuyii"sukhrii. s.tasya piturii"svarasya gu. naan kiirttayeta|
7 Wherefore receiue ye one another, as Christ also receiued vs to the glory of God.
aparam ii"svarasya mahimna. h prakaa"saartha. m khrii. s.to yathaa yu. smaan pratyag. rhlaat tathaa yu. smaakamapyeko jano. anyajana. m pratig. rhlaatu|
8 Nowe I say, that Iesus Christ was a minister of the circumcision, for the trueth of God, to confirme the promises made vnto the fathers.
yathaa likhitam aaste, ato. aha. m sammukhe ti. s.than bhinnade"sanivaasinaa. m| stuva. mstvaa. m parigaasyaami tava naamni pare"svara||
9 And let the Gentiles prayse God, for his mercie, as it is written, For this cause I wil confesse thee among the Gentiles, and sing vnto thy Name.
tasya dayaalutvaacca bhinnajaatiiyaa yad ii"svarasya gu. naan kiirttayeyustadartha. m yii"su. h khrii. s.tastvakchedaniyamasya nighno. abhavad ityaha. m vadaami| yathaa likhitam aaste, ato. aha. m sammukhe ti. s.than bhinnade"sanivaasinaa. m| stuva. mstvaa. m parigaasyaami tava naamni pare"svara||
10 And againe he saith, Reioyce, ye Gentiles with his people.
aparamapi likhitam aaste, he anyajaatayo yuuya. m sama. m nandata tajjanai. h|
11 And againe, Prayse the Lord, all ye Gentiles, and laude ye him, all people together.
puna"sca likhitam aaste, he sarvvade"sino yuuya. m dhanya. m bruuta pare"svara. m| he tadiiyanaraa yuuya. m kurudhva. m tatpra"sa. msana. m||
12 And againe Esaias sayth, There shall be a roote of Iesse, and hee that shall rise to reigne ouer the Gentiles, in him shall the Gentiles trust.
apara yii"saayiyo. api lilekha, yii"sayasya tu yat muula. m tat prakaa"si. syate tadaa| sarvvajaatiiyan. r.naa nca "saasaka. h samude. syati| tatraanyade"silokai"sca pratyaa"saa prakari. syate||
13 Nowe the God of hope fill you with all ioye, and peace in beleeuing, that ye may abound in hope, through the power of the holy Ghost.
ataeva yuuya. m pavitrasyaatmana. h prabhaavaad yat sampuur. naa. m pratyaa"saa. m lapsyadhve tadartha. m tatpratyaa"saajanaka ii"svara. h pratyayena yu. smaan "saantyaanandaabhyaa. m sampuur. naan karotu|
14 And I my selfe also am perswaded of you, my brethren, that ye also are full of goodnes, and filled with all knowledge, and are able to admonish one another.
he bhraataro yuuya. m sadbhaavayuktaa. h sarvvaprakaare. na j naanena ca sampuur. naa. h parasparopade"se ca tatparaa ityaha. m ni"scita. m jaanaami,
15 Neuerthelesse, brethren, I haue somewhat boldly after a sort written vnto you, as one that putteth you in remembrance, through the grace that is giuen me of God,
tathaapyaha. m yat pragalbhataro bhavan yu. smaan prabodhayaami tasyaika. m kaara. namida. m|
16 That I should be the minister of Iesus Christ toward the Gentiles, ministring the Gospel of God, that the offering vp of the Gentiles might be acceptable, being sanctified by the holy Ghost.
bhinnajaatiiyaa. h pavitre. naatmanaa paavitanaivedyaruupaa bhuutvaa yad graahyaa bhaveyustannimittamaham ii"svarasya susa. mvaada. m pracaarayitu. m bhinnajaatiiyaanaa. m madhye yii"sukhrii. s.tasya sevakatva. m daana. m ii"svaraat labdhavaanasmi|
17 I haue therefore whereof I may reioyce in Christ Iesus in those things which pertaine to God.
ii"svara. m prati yii"sukhrii. s.tena mama "slaaghaakara. nasya kaara. nam aaste|
18 For I dare not speake of any thing, which Christ hath not wrought by me, to make the Gentiles obedient in worde and deede,
bhinnade"sina aaj naagraahi. na. h karttu. m khrii. s.to vaakyena kriyayaa ca, aa"scaryyalak. sa. nai"scitrakriyaabhi. h pavitrasyaatmana. h prabhaavena ca yaani karmmaa. ni mayaa saadhitavaan,
19 With the power of signes and wonders, by the power of the Spirit of God: so that from Hierusalem, and round about vnto Illyricum, I haue caused to abound the Gospel of Christ.
kevala. m taanyeva vinaanyasya kasyacit karmma. no var. nanaa. m karttu. m pragalbho na bhavaami| tasmaat aa yiruu"saalama illuurika. m yaavat sarvvatra khrii. s.tasya susa. mvaada. m praacaaraya. m|
20 Yea, so I enforced my selfe to preach the Gospel, not where Christ was named, lest I should haue built on another mans foundation.
anyena nicitaayaa. m bhittaavaha. m yanna nicinomi tannimitta. m yatra yatra sthaane khrii. s.tasya naama kadaapi kenaapi na j naapita. m tatra tatra susa. mvaada. m pracaarayitum aha. m yate|
21 But as it is written, To whome hee was not spoken of, they shall see him, and they that heard not, shall vnderstand him.
yaad. r"sa. m likhitam aaste, yai rvaarttaa tasya na praaptaa dar"sana. m taistu lapsyate| yai"sca naiva "sruta. m ki ncit boddhu. m "sak. syanti te janaa. h||
22 Therefore also I haue bene oft let to come vnto you:
tasmaad yu. smatsamiipagamanaad aha. m muhurmuhu rnivaarito. abhava. m|
23 But nowe seeing I haue no more place in these quarters, and also haue bene desirous many yeeres agone to come vnto you,
kintvidaaniim atra prade"se. su mayaa na gata. m sthaana. m kimapi naava"si. syate yu. smatsamiipa. m gantu. m bahuvatsaraanaarabhya maamakiinaakaa"nk. saa ca vidyata iti heto. h
24 When I shall take my iourney into Spaine, I will come to you: for I trust to see you in my iourney, and to be brought on my way thitherward by you, after that I haue bene somewhat filled with your company.
spaaniyaade"sagamanakaale. aha. m yu. smanmadhyena gacchan yu. smaan aaloki. sye, tata. h para. m yu. smatsambhaa. sa. nena t. rpti. m parilabhya tadde"sagamanaartha. m yu. smaabhi rvisarjayi. sye, iid. r"sii madiiyaa pratyaa"saa vidyate|
25 But now go I to Hierusalem, to minister vnto the Saints.
kintu saamprata. m pavitralokaanaa. m sevanaaya yiruu"saalamnagara. m vrajaami|
26 For it hath pleased them of Macedonia and Achaia, to make a certaine distribution vnto the poore Saints which are at Hierusalem.
yato yiruu"saalamasthapavitralokaanaa. m madhye ye daridraa arthavi"sraa. nanena taanupakarttu. m maakidaniyaade"siiyaa aakhaayaade"siiyaa"sca lokaa aicchan|
27 For it hath pleased them, and their detters are they: for if the Gentiles be made partakers of their spirituall things, their duetie is also to minister vnto them in carnall things.
e. saa te. saa. m sadicchaa yataste te. saam. r.nina. h santi yato heto rbhinnajaatiiyaa ye. saa. m paramaarthasyaa. m"sino jaataa aihikavi. saye te. saamupakaarastai. h karttavya. h|
28 When I haue therefore performed this, and haue sealed them this fruite, I will passe by you into Spaine.
ato mayaa tat karmma saadhayitvaa tasmin phale tebhya. h samarpite yu. smanmadhyena spaaniyaade"so gami. syate|
29 And I knowe when I come, that I shall come to you with abundance of the blessing of the Gospel of Christ.
yu. smatsamiipe mamaagamanasamaye khrii. s.tasya susa. mvaadasya puur. navare. na sambalita. h san aham aagami. syaami iti mayaa j naayate|
30 Also brethren, I beseeche you for our Lord Iesus Christes sake, and for the loue of the spirit, that ye would striue with me by prayers to God for me,
he bhraat. rga. na prabho ryii"sukhrii. s.tasya naamnaa pavitrasyaatmaana. h premnaa ca vinaye. aha. m
31 That I may be deliuered from them which are disobedient in Iudea, and that my seruice which I haue to doe at Hierusalem, may be accepted of the Saintes,
yihuudaade"sasthaanaam avi"svaasilokaanaa. m karebhyo yadaha. m rak. saa. m labheya madiiyaitena sevanakarmma. naa ca yad yiruu"saalamasthaa. h pavitralokaastu. syeyu. h,
32 That I may come vnto you with ioy by the will of God, and may with you be refreshed.
tadartha. m yuuya. m matk. rta ii"svaraaya praarthayamaa. naa yatadhva. m tenaaham ii"svarecchayaa saananda. m yu. smatsamiipa. m gatvaa yu. smaabhi. h sahita. h praa. naan aapyaayitu. m paarayi. syaami|
33 Thus the God of peace be with you all. Amen.
"saantidaayaka ii"svaro yu. smaaka. m sarvve. saa. m sa"ngii bhuuyaat| iti|

< Romans 15 >