< Romans 10 >

1 Brethren, mine hearts desire and prayer to God for Israel is, that they might be saued.
he bhraatara israayeliiyalokaa yat paritraa. na. m praapnuvanti tadaha. m manasaabhila. san ii"svarasya samiipe praarthaye|
2 For I beare them record, that they haue the zeale of God, but not according to knowledge.
yata ii"svare te. saa. m ce. s.taa vidyata ityatraaha. m saak. syasmi; kintu te. saa. m saa ce. s.taa saj naanaa nahi,
3 For they, being ignorant of the righteousnes of God, and going about to stablish their owne righteousnes, haue not submitted themselues to the righteousnes of God.
yatasta ii"svaradatta. m pu. nyam avij naaya svak. rtapu. nya. m sthaapayitum ce. s.tamaanaa ii"svaradattasya pu. nyasya nighnatva. m na sviikurvvanti|
4 For Christ is the end of the Law for righteousnes vnto euery one that beleeueth.
khrii. s.ta ekaikavi"svaasijanaaya pu. nya. m daatu. m vyavasthaayaa. h phalasvaruupo bhavati|
5 For Moses thus describeth the righteousnes which is of the Lawe, That the man which doeth these things, shall liue thereby.
vyavasthaapaalanena yat pu. nya. m tat muusaa var. nayaamaasa, yathaa, yo janastaa. m paalayi. syati sa taddvaaraa jiivi. syati|
6 But the righteousnes which is of faith, speaketh on this wise, Say not in thine heart, Who shall ascend into heauen? (that is to bring Christ from aboue)
kintu pratyayena yat pu. nya. m tad etaad. r"sa. m vaakya. m vadati, ka. h svargam aaruhya khrii. s.tam avarohayi. syati?
7 Or, Who shall descend into the deepe? (that is to bring Christ againe from the dead) (Abyssos g12)
ko vaa pretalokam avaruhya khrii. s.ta. m m. rtaga. namadhyaad aane. syatiiti vaak manasi tvayaa na gaditavyaa| (Abyssos g12)
8 But what sayth it? The worde is neere thee, euen in thy mouth, and in thine heart. This is the worde of faith which we preach.
tarhi ki. m braviiti? tad vaakya. m tava samiipastham arthaat tava vadane manasi caaste, tacca vaakyam asmaabhi. h pracaaryyamaa. na. m vi"svaasasya vaakyameva|
9 For if thou shalt confesse with thy mouth the Lord Iesus, and shalt beleeue in thine heart, that God raised him vp from the dead, thou shalt be saued:
vastuta. h prabhu. m yii"su. m yadi vadanena sviikaro. si, tathe"svarasta. m "sma"saanaad udasthaapayad iti yadyanta. hkara. nena vi"svasi. si tarhi paritraa. na. m lapsyase|
10 For with the heart man beleeueth vnto righteousnes, and with the mouth man confesseth to saluation.
yasmaat pu. nyapraaptyartham anta. hkara. nena vi"svasitavya. m paritraa. naartha nca vadanena sviikarttavya. m|
11 For the Scripture saith, Whosoeuer beleeueth in him, shall not be ashamed.
"saastre yaad. r"sa. m likhati vi"svasi. syati yastatra sa jano na trapi. syate|
12 For there is no difference betweene the Iewe and the Grecian: for he that is Lord ouer all, is rich vnto all, that call on him.
ityatra yihuudini tadanyaloke ca kopi vi"se. so naasti yasmaad ya. h sarvve. saam advitiiya. h prabhu. h sa nijayaacakaana sarvvaan prati vadaanyo bhavati|
13 For whosoeuer shall call vpon the Name of the Lord, shalbe saued.
yata. h, ya. h ka"scit parame"sasya naamnaa hi praarthayi. syate| sa eva manujo nuuna. m paritraato bhavi. syati|
14 But how shall they call on him, in whome they haue not beleeued? and how shall they beleeue in him, of whom they haue not heard? and howe shall they heare without a preacher?
ya. m ye janaa na pratyaayan te tamuddi"sya katha. m praarthayi. syante? ye vaa yasyaakhyaana. m kadaapi na "srutavantaste ta. m katha. m pratye. syanti? apara. m yadi pracaarayitaaro na ti. s.thanti tadaa katha. m te "sro. syanti?
15 And how shall they preach, except they be sent? as it is written, Howe beautifull are the feete of them which bring glad tidings of peace, and bring glad tidings of good things!
yadi vaa preritaa na bhavanti tadaa katha. m pracaarayi. syanti? yaad. r"sa. m likhitam aaste, yathaa, maa"ngalika. m susa. mvaada. m dadatyaaniiya ye naraa. h| pracaarayanti "saante"sca susa. mvaada. m janaastu ye| te. saa. m cara. napadmaani kiid. rk "sobhaanvitaani hi|
16 But they haue not all obeyed ye Gospel: for Esaias saith, Lord, who hath beleeued our report?
kintu te sarvve ta. m susa. mvaada. m na g. rhiitavanta. h| yi"saayiyo yathaa likhitavaan| asmatpracaarite vaakye vi"svaasamakaroddhi ka. h|
17 Then faith is by hearing, and hearing by the worde of God.
ataeva "srava. naad vi"svaasa ai"svaravaakyapracaaraat "srava. na nca bhavati|
18 But I demaund, Haue they not heard? No doubt their sound went out through all the earth, and their wordes into the endes of the worlde.
tarhyaha. m braviimi tai. h ki. m naa"sraavi? ava"syam a"sraavi, yasmaat te. saa. m "sabdo mahii. m vyaapnod vaakya nca nikhila. m jagat|
19 But I demaund, Did not Israel knowe God? First Moses sayth, I will prouoke you to enuie by a nation that is not my nation, and by a foolish nation I will anger you.
aparamapi vadaami, israayeliiyalokaa. h kim etaa. m kathaa. m na budhyante? prathamato muusaa ida. m vaakya. m provaaca, ahamuttaapayi. sye taan aga. nyamaanavairapi| klek. syaami jaatim etaa nca pronmattabhinnajaatibhi. h|
20 And Esaias is bolde, and saith, I was found of them that sought me not, and haue bene made manifest to them that asked not after me.
apara nca yi"saayiyo. ati"sayaak. sobhe. na kathayaamaasa, yathaa, adhi maa. m yaistu naace. s.ti sampraaptastai rjanairaha. m| adhi maa. m yai rna samp. r.s. ta. m vij naatastai rjanairaha. m||
21 And vnto Israel hee sayth, All the day long haue I stretched foorth mine hand vnto a disobedient, and gainesaying people.
kintvisraayeliiyalokaan adhi kathayaa ncakaara, yairaaj naala"nghibhi rlokai rviruddha. m vaakyamucyate| taan pratyeva dina. m k. rtsna. m hastau vistaarayaamyaha. m||

< Romans 10 >