< Revelation 3 >

1 ANd write vnto the Angel of the Church which is at Sardis, These things saith he that hath the seuen Spirits of God, and the seuen starres, I knowe thy workes: for thou hast a name that thou liuest, but thou art dead.
aparaṁ sārddisthasamitē rdūtaṁ pratīdaṁ likha, yō jana īśvarasya saptātmanaḥ sapta tārāśca dhārayati sa ēva bhāṣatē, tava kriyā mama gōcarāḥ, tvaṁ jīvadākhyō 'si tathāpi mr̥tō 'si tadapi jānāmi|
2 Be awake, and strengthen the things which remaine, that are readie to die: for I haue not found thy workes perfite before God.
prabuddhō bhava, avaśiṣṭaṁ yadyat mr̥takalpaṁ tadapi sabalīkuru yata īśvarasya sākṣāt tava karmmāṇi na siddhānīti pramāṇaṁ mayā prāptaṁ|
3 Remember therefore, how thou hast receiued and heard, and hold fast and repent. If therefore thou wilt not watch, I will come on thee as a thiefe, and thou shalt not know what houre I wil come vpon thee.
ataḥ kīdr̥śīṁ śikṣāṁ labdhavān śrutavāścāsi tat smaran tāṁ pālaya svamanaḥ parivarttaya ca| cēt prabuddhō na bhavēstarhyahaṁ stēna iva tava samīpam upasthāsyāmi kiñca kasmin daṇḍē upasthāsyāmi tanna jñāsyasi|
4 Notwithstanding thou hast a few names yet in Sardis, which haue not defiled their garments: and they shall walke with me in white: for they are worthy.
tathāpi yaiḥ svavāsāṁsi na kalaṅkitāni tādr̥śāḥ katipayalōkāḥ sārddinagarē 'pi tava vidyantē tē śubhraparicchadai rmama saṅgē gamanāgamanē kariṣyanti yatastē yōgyāḥ|
5 He that ouercommeth, shalbe clothed in white araye, and I will not put out his name out of the booke of life, but I will confesse his name before my Father, and before his Angels.
yō janō jayati sa śubhraparicchadaṁ paridhāpayiṣyantē, ahañca jīvanagranthāt tasya nāma nāntardhāpayiṣyāmi kintu matpituḥ sākṣāt tasya dūtānāṁ sākṣācca tasya nāma svīkariṣyāmi|
6 Let him that hath an eare, heare, what the Spirite saith vnto the Churches.
yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu|
7 And write vnto ye Angel of ye Church which is of Philadelphia, These things saith he that is Holy, and True, which hath ye keye of Dauid, which openeth and no man shutteth, and shutteth and no man openeth,
aparañca philādilphiyāsthasamitē rdūtaṁ pratīdaṁ likha, yaḥ pavitraḥ satyamayaścāsti dāyūdaḥ kuñjikāṁ dhārayati ca yēna mōcitē 'paraḥ kō'pi na ruṇaddhi ruddhē cāparaḥ kō'pi na mōcayati sa ēva bhāṣatē|
8 I knowe thy workes: beholde, I haue set before thee an open doore, and no man can shut it: for thou hast a litle strength and hast kept my worde, and hast not denied my Name.
tava kriyā mama gōcarāḥ paśya tava samīpē 'haṁ muktaṁ dvāraṁ sthāpitavān tat kēnāpi rōddhuṁ na śakyatē yatastavālpaṁ balamāstē tathāpi tvaṁ mama vākyaṁ pālitavān mama nāmnō 'svīkāraṁ na kr̥tavāṁśca|
9 Behold, I will make them of the Synagogue of Satan, which call themselues Iewes, and are not, but doe lye: beholde, I say, I will make them, that they shall come and worship before thy feete, and shall knowe that I haue loued thee.
paśya yihūdīyā na santō yē mr̥ṣāvādinaḥ svān yihūdīyān vadanti tēṣāṁ śayatānasamājīyānāṁ kāṁścid aham ānēṣyāmi paśya tē madājñāta āgatya tava caraṇayōḥ praṇaṁsyanti tvañca mama priyō 'sīti jñāsyanti|
10 Because thou hast kept the woorde of my patience, therefore I wil deliuer thee from the houre of tentation, which will come vpon all the world, to trie them that dwell vpon the earth.
tvaṁ mama sahiṣṇutāsūcakaṁ vākyaṁ rakṣitavānasi tatkāraṇāt pr̥thivīnivāsināṁ parīkṣārthaṁ kr̥tsnaṁ jagad yēnāgāmiparīkṣādinēnākramiṣyatē tasmād ahamapi tvāṁ rakṣiṣyāmi|
11 Beholde, I come shortly: holde that which thou hast, that no man take thy crowne.
paśya mayā śīghram āgantavyaṁ tava yadasti tat dhāraya kō 'pi tava kirīṭaṁ nāpaharatu|
12 Him that ouercommeth, will I make a pillar in the Temple of my God, and he shall goe no more out: and I will write vpon him the Name of my God, and the name of the citie of my God, which is the newe Hierusalem, which commeth downe out of heauen from my God, and I will write vpon him my newe Name.
yō janō jayati tamahaṁ madīyēśvarasya mandirē stambhaṁ kr̥tvā sthāpayisyāmi sa puna rna nirgamiṣyati| aparañca tasmin madīyēśvarasya nāma madīyēśvarasya puryyā api nāma arthatō yā navīnā yirūśānam purī svargāt madīyēśvarasya samīpād avarōkṣyati tasyā nāma mamāpi nūtanaṁ nāma lēkhiṣyāmi|
13 Let him that hath an eare, heare what ye Spirit saith vnto the Churches.
yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu|
14 And vnto the Angell of the Church of the Laodiceans write, These things saieth Amen, the faithfull and true witnesse, that beginning of the creatures of God.
aparañca lāyadikēyāsthasamitē rdūtaṁ pratīdaṁ likha, ya āmēn arthatō viśvāsyaḥ satyamayaśca sākṣī, īśvarasya sr̥ṣṭērādiścāsti sa ēva bhāṣatē|
15 I knowe thy woorkes, that thou art neither colde nor hote: I woulde thou werest colde or hote.
tava kriyā mama gōcarāḥ tvaṁ śītō nāsi taptō 'pi nāsīti jānāmi|
16 Therefore, because thou art luke warme, and neither colde nor hote, it will come to passe, that I shall spewe thee out of my mouth.
tava śītatvaṁ taptatvaṁ vā varaṁ bhavēt, śītō na bhūtvā taptō 'pi na bhūtvā tvamēvambhūtaḥ kadūṣṇō 'si tatkāraṇād ahaṁ svamukhāt tvām udvamiṣyāmi|
17 For thou saiest, I am rich and increased with goods, and haue neede of nothing, and knowest not howe thou art wretched and miserable, and poore, and blinde, and naked.
ahaṁ dhanī samr̥ddhaścāsmi mama kasyāpyabhāvō na bhavatīti tvaṁ vadasi kintu tvamēva duḥkhārttō durgatō daridrō 'ndhō nagnaścāsi tat tvayā nāvagamyatē|
18 I counsell thee to bye of me gold tried by the fire, that thou maiest bee made rich: and white raiment, that thou maiest be clothed, and that thy filthie nakednesse doe not appeare: and anoynt thine eyes with eye salue, that thou maiest see.
tvaṁ yad dhanī bhavēstadarthaṁ mattō vahnau tāpitaṁ suvarṇaṁ krīṇīhi nagnatvāt tava lajjā yanna prakāśēta tadarthaṁ paridhānāya mattaḥ śubhravāsāṁsi krīṇīhi yacca tava dr̥ṣṭiḥ prasannā bhavēt tadarthaṁ cakṣurlēpanāyāñjanaṁ mattaḥ krīṇīhīti mama mantraṇā|
19 As many as I loue, I rebuke and chasten: be zealous therefore and amend.
yēṣvahaṁ prīyē tān sarvvān bhartsayāmi śāsmi ca, atastvam udyamaṁ vidhāya manaḥ parivarttaya|
20 Behold, I stand at the doore, and knocke. If any man heare my voice and open ye doore, I wil come in vnto him, and will suppe with him, and he with me.
paśyāhaṁ dvāri tiṣṭhan tad āhanmi yadi kaścit mama ravaṁ śrutvā dvāraṁ mōcayati tarhyahaṁ tasya sannidhiṁ praviśya tēna sārddhaṁ bhōkṣyē sō 'pi mayā sārddhaṁ bhōkṣyatē|
21 To him that ouercommeth, will I graunt to sit with me in my throne, euen as I ouercame, and sit with my Father in his throne.
aparamahaṁ yathā jitavān mama pitrā ca saha tasya siṁhāsana upaviṣṭaścāsmi, tathā yō janō jayati tamahaṁ mayā sārddhaṁ matsiṁhāsana upavēśayiṣyāmi|
22 Let him that hath an eare, heare what the Spirit saieth vnto the Churches.
yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānam ātmanaḥ kathāṁ śr̥ṇōtu|

< Revelation 3 >