< Luke 19 >
1 Now when Iesus entred and passed through Iericho,
yadaa yii"su ryiriihopura. m pravi"sya tanmadhyena gaccha. mstadaa
2 Beholde, there was a man named Zaccheus, which was the chiefe receiuer of the tribute, and he was riche.
sakkeyanaamaa karasa ncaayinaa. m pradhaano dhanavaaneko
3 And he sought to see Iesus, who hee should be, and coulde not for the preasse, because he was of a lowe stature.
yii"su. h kiid. rgiti dra. s.tu. m ce. s.titavaan kintu kharvvatvaallokasa. mghamadhye taddar"sanamapraapya
4 Wherefore he ranne before, and climed vp into a wilde figge tree, that he might see him: for he should come that way.
yena pathaa sa yaasyati tatpathe. agre dhaavitvaa ta. m dra. s.tum u. dumbaratarumaaruroha|
5 And when Iesus came to the place, he looked vp, and saw him, and said vnto him, Zaccheus, come downe at once: for to day I must abide at thine house.
pa"scaad yii"sustatsthaanam itvaa uurddhva. m vilokya ta. m d. r.s. tvaavaadiit, he sakkeya tva. m "siighramavaroha mayaadya tvadgehe vastavya. m|
6 Then he came downe hastily, and receiued him ioyfully.
tata. h sa "siighramavaruhya saahlaada. m ta. m jagraaha|
7 And when all they sawe it, they murmured, saying, that hee was gone in to lodge with a sinfull man.
tad d. r.s. tvaa sarvve vivadamaanaa vaktumaarebhire, sotithitvena du. s.talokag. rha. m gacchati|
8 And Zaccheus stood forth, and said vnto the Lord, Beholde, Lord, the halfe of my goods I giue to the poore: and if I haue taken from any man by forged cauillation, I restore him foure folde.
kintu sakkeyo da. n.daayamaano vaktumaarebhe, he prabho pa"sya mama yaa sampattirasti tadarddha. m daridrebhyo dade, aparam anyaaya. m k. rtvaa kasmaadapi yadi kadaapi ki ncit mayaa g. rhiita. m tarhi taccaturgu. na. m dadaami|
9 Then Iesus said to him, This day is saluation come vnto this house, forasmuch as hee is also become the sonne of Abraham.
tadaa yii"sustamuktavaan ayamapi ibraahiima. h santaano. ata. h kaara. naad adyaasya g. rhe traa. namupasthita. m|
10 For the Sonne of man is come to seeke, and to saue that which was lost.
yad haarita. m tat m. rgayitu. m rak. situ nca manu. syaputra aagatavaan|
11 And whiles they heard these thinges, hee continued and spake a parable, because hee was neere to Hierusalem, and because also they thought that the kingdom of God should shortly appeare.
atha sa yiruu"saalama. h samiipa upaati. s.thad ii"svararaajatvasyaanu. s.thaana. m tadaiva bhavi. syatiiti lokairanvabhuuyata, tasmaat sa "srot. rbhya. h punard. r.s. taantakathaam utthaapya kathayaamaasa|
12 He saide therefore, A certaine noble man went into a farre countrey, to receiue for himselfe a kingdome, and so to come againe.
kopi mahaalloko nijaartha. m raajatvapada. m g. rhiitvaa punaraagantu. m duurade"sa. m jagaama|
13 And he called his ten seruants, and deliuered them ten pieces of money, and sayd vnto them, Occupie till I come.
yaatraakaale nijaan da"sadaasaan aahuuya da"sasvar. namudraa dattvaa mamaagamanaparyyanta. m vaa. nijya. m kurutetyaadide"sa|
14 Nowe his citizens hated him, and sent an ambassage after him, saying, We will not haue this man to reigne ouer vs.
kintu tasya prajaastamavaj naaya manu. syamenam asmaakamupari raajatva. m na kaarayivyaama imaa. m vaarttaa. m tannika. te prerayaamaasu. h|
15 And it came to passe, when hee was come againe, and had receiued his kingdome, that he commanded the seruants to be called to him, to whome he gaue his money, that he might knowe what euery man had gained.
atha sa raajatvapada. m praapyaagatavaan ekaiko jano baa. nijyena ki. m labdhavaan iti j naatu. m ye. su daase. su mudraa arpayat taan aahuuyaanetum aadide"sa|
16 Then came the first, saying, Lord, thy piece hath encreased ten pieces.
tadaa prathama aagatya kathitavaan, he prabho tava tayaikayaa mudrayaa da"samudraa labdhaa. h|
17 And he sayd vnto him, Well, good seruant: because thou hast bene faithfull in a very litle thing, take thou authoritie ouer ten cities.
tata. h sa uvaaca tvamuttamo daasa. h svalpena vi"svaasyo jaata ita. h kaara. naat tva. m da"sanagaraa. naam adhipo bhava|
18 And the second came, saying, Lord, thy piece hath encreased fiue pieces.
dvitiiya aagatya kathitavaan, he prabho tavaikayaa mudrayaa pa ncamudraa labdhaa. h|
19 And to the same he sayd, Be thou also ruler ouer fiue cities.
tata. h sa uvaaca, tva. m pa ncaanaa. m nagaraa. naamadhipati rbhava|
20 So the other came, and sayd, Lord, beholde thy piece, which I haue laide vp in a napkin:
tatonya aagatya kathayaamaasa, he prabho pa"sya tava yaa mudraa aha. m vastre baddhvaasthaapaya. m seya. m|
21 For I feared thee, because thou art a straight man: thou takest vp, that thou layedst not downe, and reapest that thou diddest not sowe.
tva. m k. rpa. no yannaasthaapayastadapi g. rhlaasi, yannaavapastadeva ca chinatsi tatoha. m tvatto bhiita. h|
22 Then he sayde vnto him, Of thine owne mouth will I iudge thee, O euill seruant. Thou knewest that I am a straight man, taking vp that I layd not downe, and reaping that I did not sowe.
tadaa sa jagaada, re du. s.tadaasa tava vaakyena tvaa. m do. si. na. m kari. syaami, yadaha. m naasthaapaya. m tadeva g. rhlaami, yadaha. m naavapa nca tadeva chinadmi, etaad. r"sa. h k. rpa. nohamiti yadi tva. m jaanaasi,
23 Wherefore then gauest not thou my money into the banke, that at my coming I might haue required it with vantage?
tarhi mama mudraa ba. nijaa. m nika. te kuto naasthaapaya. h? tayaa k. rte. aham aagatya kusiidena saarddha. m nijamudraa apraapsyam|
24 And he sayd to them that stoode by, Take from him that piece, and giue it him that hath ten pieces.
pa"scaat sa samiipasthaan janaan aaj naapayat asmaat mudraa aaniiya yasya da"samudraa. h santi tasmai datta|
25 (And they sayd vnto him, Lord, hee hath ten pieces.)
te procu. h prabho. asya da"samudraa. h santi|
26 For I say vnto you, that vnto all them that haue, it shalbe giuen: and from him that hath not, euen that he hath, shalbe taken from him.
yu. smaanaha. m vadaami yasyaa"sraye vaddhate. adhika. m tasmai daayi. syate, kintu yasyaa"sraye na varddhate tasya yadyadasti tadapi tasmaan naayi. syate|
27 Moreouer, those mine enemies, which would not that I should reigne ouer them, bring hither, and slay them before me.
kintu mamaadhipatitvasya va"satve sthaatum asammanyamaanaa ye mama ripavastaanaaniiya mama samak. sa. m sa. mharata|
28 And when he had thus spoken, he went forth before, ascending vp to Hierusalem.
ityupade"sakathaa. m kathayitvaa sograga. h san yiruu"saalamapura. m yayau|
29 And it came to passe, when hee was come neere to Bethphage, and Bethania, besides the mount which is called the mount of Oliues, he sent two of his disciples,
tato baitphagiibaithaniiyaagraamayo. h samiipe jaitunaadrerantikam itvaa "si. syadvayam ityuktvaa pre. sayaamaasa,
30 Saying, Goe ye to the towne which is before you, wherein, assoone as ye are come, ye shall finde a colte tied, whereon neuer man sate: loose him, and bring him hither.
yuvaamamu. m sammukhasthagraama. m pravi"syaiva ya. m kopi maanu. sa. h kadaapi naarohat ta. m garddabha"saavaka. m baddha. m drak. syathasta. m mocayitvaanayata. m|
31 And if any man aske you, why ye loose him, thus shall ye say vnto him, Because the Lord hath neede of him.
tatra kuto mocayatha. h? iti cet kopi vak. syati tarhi vak. syatha. h prabheratra prayojanam aaste|
32 So they that were sent, went their way, and found it as he had sayd vnto them.
tadaa tau praritau gatvaa tatkathaanusaare. na sarvva. m praaptau|
33 And as they were loosing the colte, the owners thereof sayd vnto them, Why loose ye the colte?
gardabha"saavakamocanakaale tatvaamina uucu. h, gardabha"saavaka. m kuto mocayatha. h?
34 And they sayd, The Lord hath neede of him.
taavuucatu. h prabhoratra prayojanam aaste|
35 So they brought him to Iesus, and they cast their garments on the colte, and set Iesus thereon.
pa"scaat tau ta. m gardabha"saavaka. m yii"sorantikamaaniiya tatp. r.s. the nijavasanaani paatayitvaa tadupari yii"sumaarohayaamaasatu. h|
36 And as he went, they spred their clothes in the way.
atha yaatraakaale lokaa. h pathi svavastraa. ni paatayitum aarebhire|
37 And when he was nowe come neere to the going downe of the mount of Oliues, the whole multitude of the disciples began to reioyce, and to prayse God with a loude voyce, for all the great workes that they had seene,
apara. m jaitunaadrerupatyakaam itvaa "si. syasa. mgha. h puurvvad. r.s. taani mahaakarmmaa. ni sm. rtvaa,
38 Saying, Blessed be the King that commeth in the Name of the Lord: peace in heauen, and glory in the highest places.
yo raajaa prabho rnaamnaayaati sa dhanya. h svarge ku"sala. m sarvvocce jayadhvani rbhavatu, kathaametaa. m kathayitvaa saanandam ucairii"svara. m dhanya. m vaktumaarebhe|
39 Then some of the Pharises of the companie sayd vnto him, Master, rebuke thy disciples.
tadaa lokaara. nyamadhyasthaa. h kiyanta. h phiruu"sinastat "srutvaa yii"su. m procu. h, he upade"saka sva"si. syaan tarjaya|
40 But he answered, and sayd vnto them, I tell you, that if these should holde their peace, the stones would crie.
sa uvaaca, yu. smaanaha. m vadaami yadyamii niiravaasti. s.thanti tarhi paa. saa. naa ucai. h kathaa. h kathayi. syanti|
41 And when he was come neere, he behelde the Citie, and wept for it,
pa"scaat tatpuraantikametya tadavalokya saa"srupaata. m jagaada,
42 Saying, O if thou haddest euen knowen at the least in this thy day those things, which belong vnto thy peace! but nowe are they hid from thine eyes.
haa haa cet tvamagre. aj naasyathaa. h, tavaasminneva dine vaa yadi svama"ngalam upaalapsyathaa. h, tarhyuttamam abhavi. syat, kintu k. sa. nesmin tattava d. r.s. teragocaram bhavati|
43 For the dayes shall come vpon thee, that thine enemies shall cast a trench about thee, and compasse thee round, and keepe thee in on euery side,
tva. m svatraa. nakaale na mano nyadhatthaa iti heto ryatkaale tava ripavastvaa. m caturdik. su praaciire. na ve. s.tayitvaa rotsyanti
44 And shall make thee euen with ye ground, and thy children which are in thee, and they shall not leaue in thee a stone vpon a stone, because thou knewest not that season of thy visitation.
baalakai. h saarddha. m bhuumisaat kari. syanti ca tvanmadhye paa. saa. naikopi paa. saa. nopari na sthaasyati ca, kaala iid. r"sa upasthaasyati|
45 He went also into the Temple, and began to cast out them that solde therein, and them that bought,
atha madhyemandira. m pravi"sya tatratyaan krayivikrayi. no bahi. skurvvan
46 Saying vnto them, It is written, Mine house is the house of prayer, but ye haue made it a denne of theeues.
avadat madg. rha. m praarthanaag. rhamiti lipiraaste kintu yuuya. m tadeva cairaa. naa. m gahvara. m kurutha|
47 And he taught dayly in the Temple. And the hie Priests and the Scribes, and the chiefe of the people sought to destroy him.
pa"scaat sa pratyaha. m madhyemandiram upadide"sa; tata. h pradhaanayaajakaa adhyaapakaa. h praaciinaa"sca ta. m naa"sayitu. m cice. s.tire;
48 But they could not finde what they might doe to him: for all the people hanged vpon him when they heard him.
kintu tadupade"se sarvve lokaa nivi. s.tacittaa. h sthitaastasmaat te tatkarttu. m naavakaa"sa. m praapu. h|