< John 12 >
1 Then Iesus, sixe dayes before the Passeouer, came to Bethania, where Lazarus was, who died, whom he had raised from the dead.
nistaarotsavaat puurvva. m dina. sa. tke sthite yii"su rya. m pramiitam iliyaasara. m "sma"saanaad udasthaaparat tasya nivaasasthaana. m baithaniyaagraamam aagacchat|
2 There they made him a supper, and Martha serued: but Lazarus was one of them that sate at the table with him.
tatra tadartha. m rajanyaa. m bhojye k. rte marthaa paryyave. sayad iliyaasar ca tasya sa"ngibhi. h saarddha. m bhojanaasana upaavi"sat|
3 Then tooke Mary a pound of oyntment of Spikenarde very costly, and anoynted Iesus feete, and wiped his feete with her heare, and the house was filled with the sauour of the oyntment.
tadaa mariyam arddhase. taka. m bahumuulya. m ja. taamaa. msiiya. m tailam aaniiya yii"so"scara. nayo rmarddayitvaa nijake"sa rmaar. s.tum aarabhata; tadaa tailasya parimalena g. rham aamoditam abhavat|
4 Then said one of his disciples, euen Iudas Iscariot Simons sonne, which should betray him:
ya. h "simona. h putra ri. skariyotiiyo yihuudaanaamaa yii"su. m parakare. su samarpayi. syati sa "si. syastadaa kathitavaan,
5 Why was not this oyntment sold for three hundreth pence, and giuen to the poore?
etattaila. m tribhi. h "satai rmudraapadai rvikriita. m sad daridrebhya. h kuto naadiiyata?
6 Nowe he said this, not that he cared for the poore, but because hee was a theefe, and had the bagge, and bare that which was giuen.
sa daridralokaartham acintayad iti na, kintu sa caura eva. m tannika. te mudraasampu. takasthityaa tanmadhye yadati. s.that tadapaaharat tasmaat kaara. naad imaa. m kathaamakathayat|
7 Then said Iesus, Let her alone: against the day of my burying she kept it.
tadaa yii"surakathayad enaa. m maa vaaraya saa mama "sma"saanasthaapanadinaartha. m tadarak. sayat|
8 For the poore alwayes yee haue with you, but me ye shall not haue alwayes.
daridraa yu. smaaka. m sannidhau sarvvadaa ti. s.thanti kintvaha. m sarvvadaa yu. smaaka. m sannidhau na ti. s.thaami|
9 Then much people of the Iewes knewe that hee was there: and they came, not for Iesus sake onely, but that they might see Lazarus also, whome he had raysed from the dead.
tata. h para. m yii"sustatraastiiti vaarttaa. m "srutvaa bahavo yihuudiiyaasta. m "sma"saanaadutthaapitam iliyaasara nca dra. s.tu. m tat sthaanam aagacchana|
10 The hie Priestes therefore consulted, that they might put Lazarus to death also,
tadaa pradhaanayaajakaastam iliyaasaramapi sa. mharttum amantrayan;
11 Because that for his sake many of the Iewes went away, and beleeued in Iesus.
yatastena bahavo yihuudiiyaa gatvaa yii"sau vya"svasan|
12 On the morowe a great multitude that were come to the feast, when they heard that Iesus should come to Hierusalem,
anantara. m yii"su ryiruu"saalam nagaram aagacchatiiti vaarttaa. m "srutvaa pare. ahani utsavaagataa bahavo lokaa. h
13 Tooke branches of palme trees, and went foorth to meete him, and cried, Hosanna, Blessed is the King of Israel that commeth in the Name of the Lord.
kharjjuurapatraadyaaniiya ta. m saak. saat karttu. m bahiraagatya jaya jayeti vaaca. m proccai rvaktum aarabhanta, israayelo yo raajaa parame"svarasya naamnaagacchati sa dhanya. h|
14 And Iesus found a yong asse, and sate thereon, as it is written,
tadaa "he siyona. h kanye maa bhai. sii. h pa"syaaya. m tava raajaa garddabha"saavakam aaruhyaagacchati"
15 Feare not, daughter of Sion: behold, thy King commeth sitting on an asses colte.
iti "saastriiyavacanaanusaare. na yii"sureka. m yuvagarddabha. m praapya taduparyyaarohat|
16 But his disciples vnderstoode not these thinges at the first: but when Iesus was glorified, then remembred they, that these thinges were written of him, and that they had done these things vnto him.
asyaa. h gha. tanaayaastaatparyya. m "si. syaa. h prathama. m naabudhyanta, kintu yii"sau mahimaana. m praapte sati vaakyamida. m tasmina akathyata lokaa"sca tampratiittham akurvvan iti te sm. rtavanta. h|
17 The people therefore that was with him, bare witnesse that hee called Lazarus out of the graue, and raised him from the dead.
sa iliyaasara. m "sma"saanaad aagantum aahvatavaan "sma"saanaa nca udasthaapayad ye ye lokaastatkarmya saak. saad apa"syan te pramaa. na. m daatum aarabhanta|
18 Therefore mette him the people also, because they heard that he had done this miracle.
sa etaad. r"sam adbhuta. m karmmakarot tasya jana"srute rlokaasta. m saak. saat karttum aagacchan|
19 And the Pharises said among themselues, Perceiue ye howe ye preuaile nothing? Beholde, the worlde goeth after him.
tata. h phiruu"sina. h paraspara. m vaktum aarabhanta yu. smaaka. m sarvvaa"sce. s.taa v. rthaa jaataa. h, iti ki. m yuuya. m na budhyadhve? pa"syata sarvve lokaastasya pa"scaadvarttinobhavan|
20 Nowe there were certaine Greekes among them that came vp to worship at the feast.
bhajana. m karttum utsavaagataanaa. m lokaanaa. m katipayaa janaa anyade"siiyaa aasan,
21 And they came to Philippe, which was of Bethsaida in Galile, and desired him, saying, Syr, we would see that Iesus.
te gaaliiliiyabaitsaidaanivaasina. h philipasya samiipam aagatya vyaaharan he maheccha vaya. m yii"su. m dra. s.tum icchaama. h|
22 Philippe came and tolde Andrew: and againe Andrew and Philippe tolde Iesus.
tata. h philipo gatvaa aandriyam avadat pa"scaad aandriyaphilipau yii"save vaarttaam akathayataa. m|
23 And Iesus answered them, saying, The houre is come, that the Sonne of man must bee glorified.
tadaa yii"su. h pratyuditavaan maanavasutasya mahimapraaptisamaya upasthita. h|
24 Verely, verely I say vnto you, Except the wheate corne fall into the grounde and die, it bideth alone: but if it die, it bringeth foorth much fruite.
aha. m yu. smaanatiyathaartha. m vadaami, dhaanyabiija. m m. rttikaayaa. m patitvaa yadi na m. ryate tarhyekaakii ti. s.thati kintu yadi m. ryate tarhi bahugu. na. m phala. m phalati|
25 He that loueth his life, shall lose it, and he that hateth his life in this world, shall keepe it vnto life eternall. (aiōnios )
yo jane nijapraa. naan priyaan jaanaati sa taan haarayi. syati kintu ye jana ihaloke nijapraa. naan apriyaan jaanaati senantaayu. h praaptu. m taan rak. si. syati| (aiōnios )
26 If any man serue me, let him follow me: for where I am, there shall also my seruant be: and if any man serue me, him will my Father honour.
ka"scid yadi mama sevako bhavitu. m vaa nchati tarhi sa mama pa"scaadgaamii bhavatu, tasmaad aha. m yatra ti. s.thaami mama sevakepi tatra sthaasyati; yo jano maa. m sevate mama pitaapi ta. m samma. msyate|
27 Now is my soule troubled: and what shall I say? Father, saue me from this houre: but therefore came I vnto this houre.
saamprata. m mama praa. naa vyaakulaa bhavanti, tasmaad he pitara etasmaat samayaan maa. m rak. sa, ityaha. m ki. m praarthayi. sye? kintvaham etatsamayaartham avatiir. navaan|
28 Father, glorifie thy Name. Then came there a voyce from heauen, saying, I haue both glorified it, and will glorifie it againe.
he pita: svanaamno mahimaana. m prakaa"saya; tanaiva svanaamno mahimaanam aha. m praakaa"saya. m punarapi prakaa"sayi. syaami, e. saa gaga. niiyaa vaa. nii tasmin samaye. ajaayata|
29 Then saide the people that stoode by, and heard, that it was a thunder: other said, An Angel spake to him.
tac"srutvaa samiipasthalokaanaa. m kecid avadan megho. agarjiit, kecid avadan svargiiyaduuto. anena saha kathaamacakathat|
30 Iesus answered, and said, This voyce came not because of me, but for your sakes.
tadaa yii"su. h pratyavaadiit, madartha. m "sabdoya. m naabhuut yu. smadarthamevaabhuut|
31 Now is the iudgement of this world: nowe shall the prince of this world be cast out.
adhunaa jagatosya vicaara: sampatsyate, adhunaasya jagata: patii raajyaat cyo. syati|
32 And I, if I were lift vp from the earth, will drawe all men vnto me.
yadyaii p. rthivyaa uurdvve protthaapitosmi tarhi sarvvaan maanavaan svasamiipam aakar. si. syaami|
33 Nowe this sayd he, signifying what death he should die.
katha. m tasya m. rti rbhavi. syati, etad bodhayitu. m sa imaa. m kathaam akathayat|
34 The people answered him, We haue heard out of the Law, that that Christ bideth for euer: and howe sayest thou, that that Sonne of man must be lift vp? Who is that Sonne of man? (aiōn )
tadaa lokaa akathayan sobhi. sikta. h sarvvadaa ti. s.thatiiti vyavasthaagranthe "srutam asmaabhi. h, tarhi manu. syaputra. h protthaapito bhavi. syatiiti vaakya. m katha. m vadasi? manu. syaputroya. m ka. h? (aiōn )
35 Then Iesus sayd vnto them, Yet a litle while is the light with you: walke while ye haue that light, lest the darkenes come vpon you: for hee that walketh in the darke, knoweth not whither he goeth.
tadaa yii"surakathaayad yu. smaabhi. h saarddham alpadinaani jyotiraaste, yathaa yu. smaan andhakaaro naacchaadayati tadartha. m yaavatkaala. m yu. smaabhi. h saarddha. m jyotisti. s.thati taavatkaala. m gacchata; yo jano. andhakaare gacchati sa kutra yaatiiti na jaanaati|
36 While ye haue that light, beleeue in that light, that ye may be the children of the light. These things spake Iesus, and departed, and hid himselfe from them.
ataeva yaavatkaala. m yu. smaaka. m nika. te jyotiraaste taavatkaala. m jyotiiruupasantaanaa bhavitu. m jyoti. si vi"svasita; imaa. m kathaa. m kathayitvaa yii"su. h prasthaaya tebhya. h sva. m guptavaan|
37 And though he had done so many miracles before them, yet beleeued they not on him,
yadyapi yii"suste. saa. m samak. sam etaavadaa"scaryyakarmmaa. ni k. rtavaan tathaapi te tasmin na vya"svasan|
38 That the saying of Esaias the Prophete might be fulfilled, that he sayd, Lord, who beleeued our report? and to whome is the arme of the Lord reueiled?
ataeva ka. h pratyeti susa. mvaada. m pare"saasmat pracaarita. m? prakaa"sate pare"sasya hasta. h kasya ca sannidhau? yi"sayiyabhavi. syadvaadinaa yadetad vaakyamukta. m tat saphalam abhavat|
39 Therefore could they not beleeue, because that Esaias saith againe,
te pratyetu. m naa"sankuvan tasmin yi"sayiyabhavi. syadvaadi punaravaadiid,
40 He hath blinded their eyes, and hardened their heart, that they shoulde not see with their eyes, nor vnderstand with their heart, and should be conuerted, and I should heale them.
yadaa, "te nayanai rna pa"syanti buddhibhi"sca na budhyante tai rmana. hsu parivarttite. su ca taanaha. m yathaa svasthaan na karomi tathaa sa te. saa. m locanaanyandhaani k. rtvaa te. saamanta. hkara. naani gaa. dhaani kari. syati|"
41 These things sayd Esaias when he sawe his glory, and spake of him.
yi"sayiyo yadaa yii"so rmahimaana. m vilokya tasmin kathaamakathayat tadaa bhavi. syadvaakyam iid. r"sa. m prakaa"sayat|
42 Neuertheles, euen among the chiefe rulers, many beleeued in him: but because of the Pharises they did not confesse him, least they should be cast out of the Synagogue.
tathaapyadhipatinaa. m bahavastasmin pratyaayan| kintu phiruu"sinastaan bhajanag. rhaad duuriikurvvantiiti bhayaat te ta. m na sviik. rtavanta. h|
43 For they loued the prayse of men, more then the prayse of God.
yata ii"svarasya pra"sa. msaato maanavaanaa. m pra"sa. msaayaa. m te. apriyanta|
44 And Iesus cryed, and sayd, He that beleeueth in me, beleeueth not in me, but in him that sent me.
tadaa yii"suruccai. hkaaram akathayad yo jano mayi vi"svasiti sa kevale mayi vi"svasitiiti na, sa matprerake. api vi"svasiti|
45 And he that seeth me, seeth him that sent me.
yo jano maa. m pa"syati sa matprerakamapi pa"syati|
46 I am come a light into the world, that whosoeuer beleeueth in me, should not abide in darkenes.
yo jano maa. m pratyeti sa yathaandhakaare na ti. s.thati tadartham aha. m jyoti. hsvaruupo bhuutvaa jagatyasmin avatiir. navaan|
47 And if any man heare my wordes, and beleeue not, I iudge him not: for I came not to iudge the world, but to saue the world.
mama kathaa. m "srutvaa yadi ka"scin na vi"svasiti tarhi tamaha. m do. si. na. m na karomi, yato heto rjagato janaanaa. m do. saan ni"scitaan karttu. m naagatya taan paricaatum aagatosmi|
48 He that refuseth me, and receiueth not my wordes, hath one that iudgeth him: the worde that I haue spoken, it shall iudge him in the last day.
ya. h ka"scin maa. m na "sraddhaaya mama katha. m na g. rhlaati, anyasta. m do. si. na. m kari. syati vastutastu yaa. m kathaamaham acakatha. m saa kathaa carame. anhi ta. m do. si. na. m kari. syati|
49 For I haue not spoken of my selfe: but the Father which sent me, hee gaue me a commandement what I should say, and what I should speake.
yato hetoraha. m svata. h kimapi na kathayaami, ki. m ki. m mayaa kathayitavya. m ki. m samupade. s.tavya nca iti matprerayitaa pitaa maamaaj naapayat|
50 And I knowe that his commandement is life euerlasting: the thinges therefore that I speake, I speake them so as the Father sayde vnto me. (aiōnios )
tasya saaj naa anantaayurityaha. m jaanaami, ataevaaha. m yat kathayaami tat pitaa yathaaj naapayat tathaiva kathayaamyaham| (aiōnios )