< John 11 >
1 And a certaine man was sicke, named Lazarus of Bethania, the towne of Marie, and her sister Martha.
anantara. m mariyam tasyaa bhaginii marthaa ca yasmin vaithaniiyaagraame vasatastasmin graame iliyaasar naamaa pii. dita eka aasiit|
2 (And it was that Mary which anointed the Lord with oyntment, and wiped his feete with her heare, whose brother Lazarus was sicke.)
yaa mariyam prabhu. m sugandhitelaina marddayitvaa svake"saistasya cara. nau samamaarjat tasyaa bhraataa sa iliyaasar rogii|
3 Therefore his sisters sent vnto him, saying, Lord, beholde, he whome thou louest, is sicke.
apara nca he prabho bhavaan yasmin priiyate sa eva pii. ditostiiti kathaa. m kathayitvaa tasya bhaginyau pre. sitavatyau|
4 When Iesus heard it, he saide, This sickenes is not vnto death, but for the glorie of God, that the Sonne of God might be glorified thereby.
tadaa yii"surimaa. m vaarttaa. m "srutvaakathayata pii. deya. m mara. naartha. m na kintvii"svarasya mahimaartham ii"svaraputrasya mahimaprakaa"saartha nca jaataa|
5 Nowe Iesus loued Martha and her sister, and Lazarus.
yii"su ryadyapimarthaayaa. m tadbhaginyaam iliyaasari caapriiyata,
6 And after he had heard that he was sicke, yet abode hee two dayes still in the same place where he was.
tathaapi iliyaasara. h pii. daayaa. h katha. m "srutvaa yatra aasiit tatraiva dinadvayamati. s.that|
7 Then after that, said he to his disciples, Let vs goe into Iudea againe.
tata. h param sa "si. syaanakathayad vaya. m puna ryihuudiiyaprade"sa. m yaama. h|
8 The disciples saide vnto him, Master, the Iewes lately sought to stone thee, and doest thou goe thither againe?
tataste pratyavadan, he guro svalpadinaani gataani yihuudiiyaastvaa. m paa. saa. nai rhantum udyataastathaapi ki. m punastatra yaasyasi?
9 Iesus answered, Are there not twelue houres in the day? If a man walke in the day, hee stumbleth not, because he seeth the light of this world.
yii"su. h pratyavadat, ekasmin dine ki. m dvaada"sagha. tikaa na bhavanti? kopi divaa gacchan na skhalati yata. h sa etajjagato diipti. m praapnoti|
10 But if a man walke in the night, hee stumbleth, because there is no light in him.
kintu raatrau gacchan skhalati yato hetostatra diipti rnaasti|
11 These things spake he, and after, he said vnto them, Our friend Lazarus sleepeth: but I goe to wake him vp.
imaa. m kathaa. m kathayitvaa sa taanavadad, asmaaka. m bandhu. h iliyaasar nidritobhuud idaanii. m ta. m nidraato jaagarayitu. m gacchaami|
12 Then said his disciples, Lord, if he sleepe, he shalbe safe.
yii"su rm. rtau kathaamimaa. m kathitavaan kintu vi"sraamaartha. m nidraayaa. m kathitavaan iti j naatvaa "si. syaa akathayan,
13 Howbeit, Iesus spake of his death: but they thought that he had spoken of the naturall sleepe.
he guro sa yadi nidraati tarhi bhadrameva|
14 Then saide Iesus vnto them plainely, Lazarus is dead.
tadaa yii"su. h spa. s.ta. m taan vyaaharat, iliyaasar amriyata;
15 And I am glad for your sakes, that I was not there, that ye may beleeue: but let vs go vnto him.
kintu yuuya. m yathaa pratiitha tadarthamaha. m tatra na sthitavaan ityasmaad yu. smannimittam aahlaaditoha. m, tathaapi tasya samiipe yaama|
16 Then saide Thomas (which is called Didymus) vnto his felow disciples, Let vs also goe, that we may die with him.
tadaa thomaa ya. m diduma. m vadanti sa sa"ngina. h "si. syaan avadad vayamapi gatvaa tena saarddha. m mriyaamahai|
17 Then came Iesus, and found that he had lien in the graue foure dayes alreadie.
yii"sustatropasthaaya iliyaasara. h "sma"saane sthaapanaat catvaari dinaani gataaniiti vaarttaa. m "srutavaan|
18 (Nowe Bethania was neere vnto Hierusalem, about fifteene furlongs off.)
vaithaniiyaa yiruu"saalama. h samiipasthaa kro"saikamaatraantaritaa;
19 And many of ye Iewes were come to Martha and Marie to comfort them for their brother.
tasmaad bahavo yihuudiiyaa marthaa. m mariyama nca bhyaat. r"sokaapannaa. m saantvayitu. m tayo. h samiipam aagacchan|
20 Then Martha, when shee heard that Iesus was comming, went to meete him: but Mary sate still in the house.
marthaa yii"soraagamanavaartaa. m "srutvaiva ta. m saak. saad akarot kintu mariyam geha upavi"sya sthitaa|
21 Then said Martha vnto Iesus, Lord, if thou hadst bene here, my brother had not bene dead.
tadaa marthaa yii"sumavaadat, he prabho yadi bhavaan atraasthaasyat tarhi mama bhraataa naamari. syat|
22 But now I know also, that whatsoeuer thou askest of God, God will giue it thee.
kintvidaaniimapi yad ii"svare praarthayi. syate ii"svarastad daasyatiiti jaane. aha. m|
23 Iesus said vnto her, Thy brother shall rise againe.
yii"suravaadiit tava bhraataa samutthaasyati|
24 Martha said vnto him, I know that he shall rise againe in the resurrection at the last day.
marthaa vyaaharat "se. sadivase sa utthaanasamaye protthaasyatiiti jaane. aha. m|
25 Iesus saide vnto her, I am the resurrection and the life: he that beleeueth in me, though he were dead, yet shall he liue.
tadaa yii"su. h kathitavaan ahameva utthaapayitaa jiivayitaa ca ya. h ka"scana mayi vi"svasiti sa m. rtvaapi jiivi. syati;
26 And whosoeuer liueth, and beleeueth in me, shall neuer die: Beleeuest thou this? (aiōn )
ya. h ka"scana ca jiivan mayi vi"svasiti sa kadaapi na mari. syati, asyaa. m kathaayaa. m ki. m vi"svasi. si? (aiōn )
27 She said vnto him, Yea, Lord, I beleeue that thou art that Christ that Sonne of God, which should come into the world.
saavadat prabho yasyaavatara. naapek. saasti bhavaan saevaabhi. siktta ii"svaraputra iti vi"svasimi|
28 And when she had so saide, she went her way, and called Mary her sister secretly, saying, The Master is come, and calleth for thee.
iti kathaa. m kathayitvaa saa gatvaa svaa. m bhaginii. m mariyama. m guptamaahuuya vyaaharat gururupati. s.thati tvaamaahuuyati ca|
29 And when she heard it, shee arose quickly, and came vnto him.
kathaamimaa. m "srutvaa saa tuur. nam utthaaya tasya samiipam agacchat|
30 For Iesus was not yet come into the towne, but was in the place where Martha met him.
yii"su rgraamamadhya. m na pravi"sya yatra marthaa ta. m saak. saad akarot tatra sthitavaan|
31 The Iewes then which were with her in the house, and comforted her, when they sawe Marie, that she rose vp hastily, and went out, folowed her, saying, She goeth vnto the graue, to weepe there.
ye yihuudiiyaa mariyamaa saaka. m g. rhe ti. s.thantastaam asaantvayana te taa. m k. sipram utthaaya gacchanti. m vilokya vyaaharan, sa "sma"saane roditu. m yaati, ityuktvaa te tasyaa. h pa"scaad agacchan|
32 Then when Mary was come where Iesus was, and sawe him, she fell downe at his feete, saying vnto him, Lord, if thou haddest bene here, my brother had not bene dead.
yatra yii"surati. s.that tatra mariyam upasthaaya ta. m d. r.s. tvaa tasya cara. nayo. h patitvaa vyaaharat he prabho yadi bhavaan atraasthaasyat tarhi mama bhraataa naamari. syat|
33 When Iesus therefore saw her weepe, and the Iewes also weepe which came with her, hee groned in the spirit, and was troubled in himselfe,
yii"sustaa. m tasyaa. h sa"ngino yihuudiiyaa. m"sca rudato vilokya "sokaartta. h san diirgha. m ni"svasya kathitavaan ta. m kutraasthaapayata?
34 And saide, Where haue ye layde him? They said vnto him, Lord, come and see.
te vyaaharan, he prabho bhavaan aagatya pa"syatu|
36 Then saide the Iewes, Beholde, how he loued him.
ataeva yihuudiiyaa avadan, pa"syataaya. m tasmin kid. rg apriyata|
37 And some of them saide, Coulde not he, which opened the eyes of the blinde, haue made also, that this man should not haue died?
te. saa. m kecid avadan yondhaaya cak. su. sii dattavaan sa kim asya m. rtyu. m nivaarayitu. m naa"saknot?
38 Iesus therefore againe groned in himselfe, and came to the graue. And it was a caue, and a stone was layde vpon it.
tato yii"su. h punarantardiirgha. m ni"svasya "sma"saanaantikam agacchat| tat "sma"saanam eka. m gahvara. m tanmukhe paa. saa. na eka aasiit|
39 Iesus saide, Take ye away the stone. Martha the sister of him that was dead, said vnto him, Lord, he stinketh alreadie: for he hath bene dead foure dayes.
tadaa yii"suravadad ena. m paa. saa. nam apasaarayata, tata. h pramiitasya bhaginii marthaavadat prabho, adhunaa tatra durgandho jaata. h, yatodya catvaari dinaani "sma"saane sa ti. s.thati|
40 Iesus saide vnto her, Saide I not vnto thee, that if thou diddest beleeue, thou shouldest see the glorie of God?
tadaa yii"suravaadiit, yadi vi"svasi. si tarhii"svarasya mahimaprakaa"sa. m drak. syasi kathaamimaa. m ki. m tubhya. m naakathaya. m?
41 Then they tooke away the stone from the place where the dead was layde. And Iesus lift vp his eyes, and saide, Father, I thanke thee, because thou hast heard me.
tadaa m. rtasya "sma"saanaat paa. saa. no. apasaarite yii"suruurdvva. m pa"syan akathayat, he pita rmama nevesanam a"s. r.no. h kaara. naadasmaat tvaa. m dhanya. m vadaami|
42 I knowe that thou hearest me alwayes, but because of the people that stand by, I said it, that they may beleeue, that thou hast sent me.
tva. m satata. m "s. r.no. si tadapyaha. m jaanaami, kintu tva. m maa. m yat prairayastad yathaasmin sthaane sthitaa lokaa vi"svasanti tadartham ida. m vaakya. m vadaami|
43 As hee had spoken these things, hee cried with a loude voyce, Lazarus, come foorth.
imaa. m kathaa. m kathayitvaa sa proccairaahvayat, he iliyaasar bahiraagaccha|
44 Then he that was dead, came forth, bound hande and foote with bandes, and his face was bound with a napkin. Iesus said vnto them, Loose him, and let him goe.
tata. h sa pramiita. h "sma"saanavastrai rbaddhahastapaado gaatramaarjanavaasasaa baddhamukha"sca bahiraagacchat| yii"suruditavaan bandhanaani mocayitvaa tyajataina. m|
45 Then many of the Iewes, which came to Mary, and had seene the thinges, which Iesus did, beleeued in him.
mariyama. h samiipam aagataa ye yihuudiiyalokaastadaa yii"soretat karmmaapa"syan te. saa. m bahavo vya"svasan,
46 But some of them went their way to the Pharises, and told them what things Iesus had done.
kintu kecidanye phiruu"sinaa. m samiipa. m gatvaa yii"soretasya karmma. no vaarttaam avadan|
47 Then gathered the hie Priests, and the Pharises a councill, and said, What shall we doe? For this man doeth many miracles.
tata. h para. m pradhaanayaajakaa. h phiruu"sinaa"sca sabhaa. m k. rtvaa vyaaharan vaya. m ki. m kurmma. h? e. sa maanavo bahuunyaa"scaryyakarmmaa. ni karoti|
48 If we let him thus alone, all men will beleeue in him, and the Romanes will come and take away both our place, and the nation.
yadiid. r"sa. m karmma karttu. m na vaarayaamastarhi sarvve lokaastasmin vi"svasi. syanti romilokaa"scaagatyaasmaakam anayaa raajadhaanyaa saarddha. m raajyam aachetsyanti|
49 Then one of them named Caiaphas, which was the hie Priest that same yere, said vnto them, Ye perceiue nothing at all,
tadaa te. saa. m kiyaphaanaamaa yastasmin vatsare mahaayaajakapade nyayujyata sa pratyavadad yuuya. m kimapi na jaaniitha;
50 Nor yet doe you consider that it is expedient for vs, that one man die for the people, and that the whole nation perish not.
samagrade"sasya vinaa"satopi sarvvalokaartham ekasya janasya mara. nam asmaaka. m ma"ngalahetukam etasya vivecanaamapi na kurutha|
51 This spake hee not of himselfe: but being hie Priest that same yere, he prophecied that Iesus should die for that nation:
etaa. m kathaa. m sa nijabuddhyaa vyaaharad iti na,
52 And not for that nation onely, but that he shoulde gather together in one the children of God, which were scattered.
kintu yii"suustadde"siiyaanaa. m kaara. naat praa. naan tyak. syati, di"si di"si vikiir. naan ii"svarasya santaanaan sa. mg. rhyaikajaati. m kari. syati ca, tasmin vatsare kiyaphaa mahaayaajakatvapade niyukta. h san ida. m bhavi. syadvaakya. m kathitavaan|
53 Then from that day foorth they consulted together, to put him to death.
taddinamaarabhya te katha. m ta. m hantu. m "saknuvantiiti mantra. naa. m karttu. m praarebhire|
54 Iesus therefore walked no more openly among the Iewes, but went thence vnto a countrey neere to the wildernes, into a citie called Ephraim, and there continued with his disciples.
ataeva yihuudiiyaanaa. m madhye yii"su. h saprakaa"sa. m gamanaagamane ak. rtvaa tasmaad gatvaa praantarasya samiipasthaayiprade"sasyephraayim naamni nagare "si. syai. h saaka. m kaala. m yaapayitu. m praarebhe|
55 And the Iewes Passeouer was at hande, and many went out of the countrey vp to Hierusalem before the Passeouer, to purifie themselues.
anantara. m yihuudiiyaanaa. m nistaarotsave nika. tavarttini sati tadutsavaat puurvva. m svaan "suciin karttu. m bahavo janaa graamebhyo yiruu"saalam nagaram aagacchan,
56 Then sought they for Iesus, and spake among themselues, as they stoode in the Temple, What thinke ye, that he cometh not to the feast?
yii"soranve. sa. na. m k. rtvaa mandire da. n.daayamaanaa. h santa. h paraspara. m vyaaharan, yu. smaaka. m kiid. r"so bodho jaayate? sa kim utsave. asmin atraagami. syati?
57 Now both the high Priestes and the Pharises had giuen a commandement, that if any man knew where he were, he should shew it, that they might take him.
sa ca kutraasti yadyetat ka"scid vetti tarhi dar"sayatu pradhaanayaajakaa. h phiruu"sina"sca ta. m dharttu. m puurvvam imaam aaj naa. m praacaarayan|