< James 4 >
1 From whence are warres and contentions among you? are they not hence, euen of your pleasures, that fight in your members?
yuSmAkaM madhyE samarA raNazca kuta utpadyantE? yuSmadaggazibirAzritAbhyaH sukhEcchAbhyaH kiM nOtpadyantE?
2 Ye lust, and haue not: ye enuie, and desire immoderately, and cannot obtaine: ye fight and warre, and get nothing, because ye aske not.
yUyaM vAnjchatha kintu nApnutha, yUyaM narahatyAm IrSyAnjca kurutha kintu kRtArthA bhavituM na zaknutha, yUyaM yudhyatha raNaM kurutha ca kintvaprAptAstiSThatha, yatO hEtOH prArthanAM na kurutha|
3 Ye aske, and receiue not, because ye aske amisse, that ye might lay the same out on your pleasures.
yUyaM prArthayadhvE kintu na labhadhvE yatO hEtOH svasukhabhOgESu vyayArthaM ku prArthayadhvE|
4 Ye adulterers and adulteresses, knowe ye not that the amitie of the world is the enimitie of God? Whosoeuer therefore will be a friend of the world, maketh himselfe the enemie of God.
hE vyabhicAriNO vyabhicAriNyazca, saMsArasya yat maitryaM tad Izvarasya zAtravamiti yUyaM kiM na jAnItha? ata Eva yaH kazcit saMsArasya mitraM bhavitum abhilaSati sa EvEzvarasya zatru rbhavati|
5 Doe ye thinke that the Scripture sayeth in vaine, The spirit that dwelleth in vs, lusteth after enuie?
yUyaM kiM manyadhvE? zAstrasya vAkyaM kiM phalahInaM bhavEt? asmadantarvAsI ya AtmA sa vA kim IrSyArthaM prEma karOti?
6 But the Scripture offereth more grace, and therefore sayth, God resisteth the proude, and giueth grace to the humble.
tannahi kintu sa pratulaM varaM vitarati tasmAd uktamAstE yathA, AtmAbhimAnalOkAnAM vipakSO bhavatIzvaraH| kintu tEnaiva namrEbhyaH prasAdAd dIyatE varaH||
7 Submit your selues to God: resist the deuill, and he will flee from you.
ataEva yUyam Izvarasya vazyA bhavata zayatAnaM saMrundha tEna sa yuSmattaH palAyiSyatE|
8 Drawe neere to God, and he will drawe neere to you. Clense your handes, ye sinners, and purge your hearts, ye double minded.
Izvarasya samIpavarttinO bhavata tEna sa yuSmAkaM samIpavarttI bhaviSyati| hE pApinaH, yUyaM svakarAn pariSkurudhvaM| hE dvimanOlOkAH, yUyaM svAntaHkaraNAni zucIni kurudhvaM|
9 Suffer afflictions, and sorrowe ye, and weepe: let your laughter be turned into mourning, and your ioy into heauinesse.
yUyam udvijadhvaM zOcata vilapata ca, yuSmAkaM hAsaH zOkAya, Anandazca kAtaratAyai parivarttEtAM|
10 Cast downe your selues before the Lord, and he will lift you vp.
prabhOH samakSaM namrA bhavata tasmAt sa yuSmAn uccIkariSyati|
11 Speake not euill one of another, brethren. He that speaketh euill of his brother, or he that condemneth his brother, speaketh euill of ye Law, and condemneth the Lawe: and if thou condemnest the Lawe, thou art not an obseruer of the Lawe, but a iudge.
hE bhrAtaraH, yUyaM parasparaM mA dUSayata| yaH kazcid bhrAtaraM dUSayati bhrAtu rvicAranjca karOti sa vyavasthAM dUSayati vyavasthAyAzca vicAraM karOti| tvaM yadi vyavasthAyA vicAraM karOSi tarhi vyavasthApAlayitA na bhavasi kintu vicArayitA bhavasi|
12 There is one Lawgiuer, which is able to saue, and to destroy. Who art thou that iudgest another man?
advitIyO vyavasthApakO vicArayitA ca sa EvAstE yO rakSituM nAzayitunjca pArayati| kintu kastvaM yat parasya vicAraM karOSi?
13 Goe to now ye that say, To day or to morowe we will goe into such a citie, and continue there a yeere, and bye and sell, and get gaine,
adya zvO vA vayam amukanagaraM gatvA tatra varSamEkaM yApayantO vANijyaM kariSyAmaH lAbhaM prApsyAmazcEti kathAM bhASamANA yUyam idAnIM zRNuta|
14 (And yet ye cannot tell what shalbe to morowe. For what is your life? It is euen a vapour that appeareth for a litle time, and afterward vanisheth away)
zvaH kiM ghaTiSyatE tad yUyaM na jAnItha yatO jIvanaM vO bhavEt kIdRk tattu bASpasvarUpakaM, kSaNamAtraM bhavEd dRzyaM lupyatE ca tataH paraM|
15 For that ye ought to say, If the Lord will, and, if we liue, we will doe this or that.
tadanuktvA yuSmAkam idaM kathanIyaM prabhOricchAtO vayaM yadi jIvAmastarhyEtat karmma tat karmma vA kariSyAma iti|
16 But now ye reioyce in your boastings: all such reioycing is euill.
kintvidAnIM yUyaM garvvavAkyaiH zlAghanaM kurudhvE tAdRzaM sarvvaM zlAghanaM kutsitamEva|
17 Therefore, to him that knoweth how to doe well, and doeth it not, to him it is sinne.
atO yaH kazcit satkarmma karttaM viditvA tanna karOti tasya pApaM jAyatE|