< Hebrews 2 >

1 Wherefore wee ought diligently to giue heede to the thinges which wee haue heard, lest at any time we runne out.
ato vaya. m yad bhramasrotasaa naapaniiyaamahe tadarthamasmaabhi ryadyad a"sraavi tasmin manaa. msi nidhaatavyaani|
2 For if the worde spoken by Angels was stedfast, and euery transgression, and disobedience receiued a iust recompence of reward,
yato heto duutai. h kathita. m vaakya. m yadyamogham abhavad yadi ca talla"nghanakaari. ne tasyaagraahakaaya ca sarvvasmai samucita. m da. n.dam adiiyata,
3 How shall we escape, if we neglect so great saluation, which at the first began to be preached by the Lord, and afterward was confirmed vnto vs by them that heard him,
tarhyasmaabhistaad. r"sa. m mahaaparitraa. nam avaj naaya katha. m rak. saa praapsyate, yat prathamata. h prabhunaa prokta. m tato. asmaan yaavat tasya "srot. rbhi. h sthiriik. rta. m,
4 God bearing witnes thereto, both with signes and wonders, and with diuers miracles, and gifts of the holy Ghost, according to his owne will?
apara. m lak. sa. nairadbhutakarmmabhi rvividha"saktiprakaa"sena nijecchaata. h pavitrasyaatmano vibhaagena ca yad ii"svare. na pramaa. niik. rtam abhuut|
5 For he hath not put in subiection vnto the Angels the world to come, whereof we speake.
vaya. m tu yasya bhaaviraajyasya kathaa. m kathayaama. h, tat ten divyaduutaanaam adhiiniik. rtamiti nahi|
6 But one in a certaine place witnessed, saying, What is man, that thou shouldest bee mindefull of him? or the sonne of man, that thou wouldest consider him?
kintu kutraapi ka"scit pramaa. nam iid. r"sa. m dattavaan, yathaa, "ki. m vastu maanavo yat sa nitya. m sa. msmaryyate tvayaa| ki. m vaa maanavasantaano yat sa aalocyate tvayaa|
7 Thou madest him a litle inferiour to ye Angels: thou crownedst him with glory and honour, and hast set him aboue the workes of thine hands.
divyadataga. nebhya. h sa ki ncin nyuuna. h k. rtastvayaa| tejogauravaruupe. na kirii. tena vibhuu. sita. h| s. r.s. ta. m yat te karaabhyaa. m sa tatprabhutve niyojita. h|
8 Thou hast put all things in subiection vnder his feete. And in that he hath put all things in subiection vnder him, he left nothing that should not be subiect vnto him. But we yet see not all things subdued vnto him,
cara. naadha"sca tasyaiva tvayaa sarvva. m va"siik. rta. m||" tena sarvva. m yasya va"siik. rta. m tasyaava"siibhuuta. m kimapi naava"se. sita. m kintvadhunaapi vaya. m sarvvaa. ni tasya va"siibhuutaani na pa"syaama. h|
9 But we see Iesus crowned with glory and honour, which was made litle inferiour to the Angels, through the suffering of death, that by Gods grace he might taste death for all men.
tathaapi divyaduutaga. nebhyo ya. h ki ncin nyuuniik. rto. abhavat ta. m yii"su. m m. rtyubhogahetostejogauravaruupe. na kirii. tena vibhuu. sita. m pa"syaama. h, yata ii"svarasyaanugrahaat sa sarvve. saa. m k. rte m. rtyum asvadata|
10 For it became him, for whome are all these thinges, and by whome are all these things, seeing that hee brought many children vnto glory, that he should consecrate the Prince of their saluation through afflictions.
apara nca yasmai yena ca k. rtsna. m vastu s. r.s. ta. m vidyate bahusantaanaanaa. m vibhavaayaanayanakaale te. saa. m paritraa. naagrasarasya du. hkhabhogena siddhiikara. namapi tasyopayuktam abhavat|
11 For he that sanctifieth, and they which are sanctified, are all of one: wherefore he is not ashamed to call them brethren,
yata. h paavaka. h puuyamaanaa"sca sarvve ekasmaadevotpannaa bhavanti, iti heto. h sa taan bhraat. rn vaditu. m na lajjate|
12 Saying, I will declare thy Name vnto my brethren: in the middes of the Church will I sing praises to thee.
tena sa uktavaan, yathaa, "dyotayi. syaami te naama bhraat. r.naa. m madhyato mama| parantu samite rmadhye kari. sye te pra"sa. msana. m||"
13 And againe, I will put my trust in him. And againe, Beholde, here am I, and the children which God hath giuen me.
punarapi, yathaa, "tasmin vi"svasya sthaataaha. m|" punarapi, yathaa, "pa"syaaham apatyaani ca dattaani mahyam ii"svaraat|"
14 Forasmuch then as the children are partakers of flesh and blood, he also himselfe likewise tooke part with them, that hee might destroye through death, him that had the power of death, that is the deuil,
te. saam apatyaanaa. m rudhirapalalavi"si. s.tatvaat so. api tadvat tadvi"si. s.to. abhuut tasyaabhipraayo. aya. m yat sa m. rtyubalaadhikaari. na. m "sayataana. m m. rtyunaa balahiina. m kuryyaat
15 And that he might deliuer all them, which for feare of death were all their life time subiect to bondage.
ye ca m. rtyubhayaad yaavajjiivana. m daasatvasya nighnaa aasan taan uddhaarayet|
16 For he in no sort tooke on him the Angels nature, but hee tooke on him the seede of Abraham.
sa duutaanaam upakaarii na bhavati kintvibraahiimo va. m"sasyaivopakaarii bhavatii|
17 Wherefore in all things it behoued him to be made like vnto his brethren, that hee might be mercifull, and a faithfull hie Priest in things concerning God, that he might make reconciliation for the sinnes of the people.
ato heto. h sa yathaa k. rpaavaan prajaanaa. m paapa"sodhanaartham ii"svarodde"syavi. saye vi"svaasyo mahaayaajako bhavet tadartha. m sarvvavi. saye svabhraat. r.naa. m sad. r"siibhavana. m tasyocitam aasiit|
18 For in that he suffered, and was tempted, he is able to succour them that are tempted.
yata. h sa svaya. m pariik. saa. m gatvaa ya. m du. hkhabhogam avagatastena pariik. saakraantaan upakarttu. m "saknoti|

< Hebrews 2 >