< Hebrews 13 >

1 Let brotherly loue continue.
bhraat. r.su prema ti. s.thatu| atithisevaa yu. smaabhi rna vismaryyataa. m
2 Be not forgetfull to intertaine strangers: for thereby some haue receiued Angels into their houses vnwares.
yatastayaa pracchannaruupe. na divyaduutaa. h ke. saa ncid atithayo. abhavan|
3 Remember them that are in bondes, as though ye were bounde with them: and them that are in affliction, as if ye were also afflicted in the body.
bandina. h sahabandibhiriva du. hkhina"sca dehavaasibhiriva yu. smaabhi. h smaryyantaa. m|
4 Mariage is honorable among all, and the bed vndefiled: but whoremongers and adulterers God will iudge.
vivaaha. h sarvve. saa. m samiipe sammaanitavyastadiiya"sayyaa ca "suci. h kintu ve"syaagaamina. h paaradaarikaa"sce"svare. na da. n.dayi. syante|
5 Let your conuersation be without couetousnesse, and be content with those things that ye haue, for he hath said, I will not faile thee, neither forsake thee:
yuuyam aacaare nirlobhaa bhavata vidyamaanavi. saye santu. syata ca yasmaad ii"svara eveda. m kathitavaan, yathaa, "tvaa. m na tyak. syaami na tvaa. m haasyaami|"
6 So that we may boldly say, The Lord is mine helper, neither will I feare what man can doe vnto me.
ataeva vayam utsaaheneda. m kathayitu. m "saknuma. h, "matpak. se parame"so. asti na bhe. syaami kadaacana| yasmaat maa. m prati ki. m karttu. m maanava. h paarayi. syati||"
7 Remember them which haue the ouersight of you, which haue declared vnto you the word of God: whose faith follow, considering what hath bene the ende of their conuersation.
yu. smaaka. m ye naayakaa yu. smabhyam ii"svarasya vaakya. m kathitavantaste yu. smaabhi. h smaryyantaa. m te. saam aacaarasya pari. naamam aalocya yu. smaabhiste. saa. m vi"svaaso. anukriyataa. m|
8 Iesus Christ yesterday, and to day, the same also is for euer. (aiōn g165)
yii"su. h khrii. s.ta. h "svo. adya sadaa ca sa evaaste| (aiōn g165)
9 Be not caried about with diuers and strange doctrines: for it is a good thing that the heart be stablished with grace, and not with meates, which haue not profited them that haue bene occupied therein.
yuuya. m naanaavidhanuutana"sik. saabhi rna parivarttadhva. m yato. anugrahe. naanta. hkara. nasya susthiriibhavana. m k. sema. m na ca khaadyadravyai. h| yatastadaacaari. nastai rnopak. rtaa. h|
10 We haue an altar, whereof they haue no authoritie to eate, which serue in the tabernacle.
ye da. syasya sevaa. m kurvvanti te yasyaa dravyabhojanasyaanadhikaari. nastaad. r"sii yaj navedirasmaakam aaste|
11 For the bodies of those beastes whose blood is brought into the Holy place by the high Priest for sinne, are burnt without the campe.
yato ye. saa. m pa"suunaa. m "so. nita. m paapanaa"saaya mahaayaajakena mahaapavitrasthaanasyaabhyantara. m niiyate te. saa. m "sariiraa. ni "sibiraad bahi rdahyante|
12 Therefore euen Iesus, that he might sanctifie the people with his owne blood, suffered without the gate.
tasmaad yii"surapi yat svarudhire. na prajaa. h pavitriikuryyaat tadartha. m nagaradvaarasya bahi rm. rti. m bhuktavaan|
13 Let vs goe foorth to him therefore out of the campe, bearing his reproch.
ato hetorasmaabhirapi tasyaapamaana. m sahamaanai. h "sibiraad bahistasya samiipa. m gantavya. m|
14 For here haue we no continuing citie: but we seeke one to come.
yato. atraasmaaka. m sthaayi nagara. m na vidyate kintu bhaavi nagaram asmaabhiranvi. syate|
15 Let vs therefore by him offer the sacrifice of prayse alwaies to God, that is, the fruite of the lippes, which confesse his Name.
ataeva yii"sunaasmaabhi rnitya. m pra"sa. msaaruupo balirarthatastasya naamaa"ngiikurvvataam o. s.thaadharaa. naa. m phalam ii"svaraaya daatavya. m|
16 To doe good, and to distribute forget not: for with such sacrifices God is pleased.
apara nca paropakaaro daana nca yu. smaabhi rna vismaryyataa. m yatastaad. r"sa. m balidaanam ii"svaraaya rocate|
17 Obey them that haue the ouersight of you, and submit your selues: for they watche for your soules, as they that must giue accountes, that they may doe it with ioy, and not with griefe: for that is vnprofitable for you.
yuuya. m svanaayakaanaam aaj naagraahi. no va"syaa"sca bhavata yato yairupanidhi. h pratidaatavyastaad. r"saa lokaa iva te yu. smadiiyaatmanaa. m rak. sa. naartha. m jaagrati, ataste yathaa saanandaastat kuryyu rna ca saarttasvaraa atra yatadhva. m yataste. saam aarttasvaro yu. smaakam i. s.tajanako na bhavet|
18 Pray for vs: for we are assured that we haue a good conscience in all things, desiring to liue honestly.
apara nca yuuyam asmannimitti. m praarthanaa. m kuruta yato vayam uttamamanovi"si. s.taa. h sarvvatra sadaacaara. m karttum icchukaa"sca bhavaama iti ni"scita. m jaaniima. h|
19 And I desire you somewhat the more earnestly, that yee so doe, that I may be restored to you more quickly.
vi"se. sato. aha. m yathaa tvarayaa yu. smabhya. m puna rdiiye tadartha. m praarthanaayai yu. smaan adhika. m vinaye|
20 The God of peace that brought againe from the dead our Lord Iesus, the great shepheard of the sheepe, through the blood of the euerlasting Couenant, (aiōnios g166)
anantaniyamasya rudhire. na vi"si. s.to mahaan me. sapaalako yena m. rtaga. namadhyaat punaraanaayi sa "saantidaayaka ii"svaro (aiōnios g166)
21 Make you perfect in all good workes, to doe his will, working in you that which is pleasant in his sight through Iesus Christ, to whom be praise for euer and euer, Amen. (aiōn g165)
nijaabhimatasaadhanaaya sarvvasmin satkarmma. ni yu. smaan siddhaan karotu, tasya d. r.s. tau ca yadyat tu. s.tijanaka. m tadeva yu. smaaka. m madhye yii"sunaa khrii. s.tena saadhayatu| tasmai mahimaa sarvvadaa bhuuyaat| aamen| (aiōn g165)
22 I beseeche you also, brethren, suffer the wordes of exhortation: for I haue written vnto you in fewe wordes.
he bhraatara. h, vinaye. aha. m yuuyam idam upade"savaakya. m sahadhva. m yato. aha. m sa. mk. sepe. na yu. smaan prati likhitavaan|
23 Knowe that our brother Timotheus is deliuered, with whome (if hee come shortly) I will see you.
asmaaka. m bhraataa tiimathiyo mukto. abhavad iti jaaniita, sa ca yadi tvarayaa samaagacchati tarhi tena saarddha. mm aha. m yu. smaan saak. saat kari. syaami|
24 Salute all them that haue the ouersight of you, and all the Saintes. They of Italie salute you.
yu. smaaka. m sarvvaan naayakaan pavitralokaa. m"sca namaskuruta| aparam itaaliyaade"siiyaanaa. m namaskaara. m j naasyatha|
25 Grace be with you all, Amen. ‘Written to the Hebrewes from Italie, and sent by Timotheus.’
anugraho yu. smaaka. m sarvve. saa. m sahaayo bhuuyaat| aamen|

< Hebrews 13 >