< Ephesians 6 >

1 Children, obey your parents in the Lord: for this is right.
हे बालकाः, यूयं प्रभुम् उद्दिश्य पित्रोराज्ञाग्राहिणो भवत यतस्तत् न्याय्यं।
2 Honour thy father and mother (which is the first commandement with promise)
त्वं निजपितरं मातरञ्च सम्मन्यस्वेति यो विधिः स प्रतिज्ञायुक्तः प्रथमो विधिः
3 That it may be well with thee, and that thou mayst liue long on earth.
फलतस्तस्मात् तव कल्याणं देशे च दीर्घकालम् आयु र्भविष्यतीति।
4 And ye, fathers, prouoke not your children to wrath: but bring them vp in instruction and information of the Lord.
अपरं हे पितरः, यूयं स्वबालकान् मा रोषयत किन्तु प्रभो र्विनीत्यादेशाभ्यां तान् विनयत।
5 Seruants, be obedient vnto them that are your masters, according to the flesh, with feare and trembling in singlenesse of your hearts as vnto Christ,
हे दासाः, यूयं ख्रीष्टम् उद्दिश्य सभयाः कम्पान्विताश्च भूत्वा सरलान्तःकरणैरैहिकप्रभूनाम् आज्ञाग्राहिणो भवत।
6 Not with seruice to the eye, as men pleasers, but as the seruants of Christ, doing the will of God from the heart,
दृष्टिगोचरीयपरिचर्य्यया मानुषेभ्यो रोचितुं मा यतध्वं किन्तु ख्रीष्टस्य दासा इव निविष्टमनोभिरीश्चरस्येच्छां साधयत।
7 With good will, seruing the Lord, and not men.
मानवान् अनुद्दिश्य प्रभुमेवोद्दिश्य सद्भावेन दास्यकर्म्म कुरुध्वं।
8 And knowe ye that whatsoeuer good thing any man doeth, that same shall he receiue of the Lord, whether he be bond or free.
दासमुक्तयो र्येन यत् सत्कर्म्म क्रियते तेन तस्य फलं प्रभुतो लप्स्यत इति जानीत च।
9 And ye masters, doe the same things vnto them, putting away threatning: and know that euen your master also is in heauen, neither is there respect of person with him.
अपरं हे प्रभवः, युष्माभि र्भर्त्सनं विहाय तान् प्रति न्याय्याचरणं क्रियतां यश्च कस्यापि पक्षपातं न करोति युष्माकमपि तादृश एकः प्रभुः स्वर्गे विद्यत इति ज्ञायतां।
10 Finally, my brethren, be strong in the Lord, and in the power of his might.
अधिकन्तु हे भ्रातरः, यूयं प्रभुना तस्य विक्रमयुक्तशक्त्या च बलवन्तो भवत।
11 Put on the whole armour of God, that ye may be able to stand against the assaultes of the deuil.
यूयं यत् शयतानश्छलानि निवारयितुं शक्नुथ तदर्थम् ईश्वरीयसुसज्जां परिधद्ध्वं।
12 For we wrestle not against flesh and blood, but against principalities, against powers, and against the worldly gouernours, the princes of the darkenesse of this worlde, against spirituall wickednesses, which are in ye hie places. (aiōn g165)
यतः केवलं रक्तमांसाभ्याम् इति नहि किन्तु कर्तृत्वपराक्रमयुक्तैस्तिमिरराज्यस्येहलोकस्याधिपतिभिः स्वर्गोद्भवै र्दुष्टात्मभिरेव सार्द्धम् अस्माभि र्युद्धं kriyate। (aiōn g165)
13 For this cause take vnto you the whole armour of God, that ye may be able to resist in the euill day, and hauing finished all things, stand fast.
अतो हेतो र्यूयं यया संकुले दिनेऽवस्थातुं सर्व्वाणि पराजित्य दृढाः स्थातुञ्च शक्ष्यथ ताम् ईश्वरीयसुसज्जां गृह्लीत।
14 Stand therefore, and your loynes girded about with veritie, and hauing on the brest plate of righteousnesse,
वस्तुतस्तु सत्यत्वेन शृङ्खलेन कटिं बद्ध्वा पुण्येन वर्म्मणा वक्ष आच्छाद्य
15 And your feete shod with the preparation of the Gospel of peace.
शान्तेः सुवार्त्तया जातम् उत्साहं पादुकायुगलं पदे समर्प्य तिष्ठत।
16 Aboue all, take the shielde of faith, wherewith ye may quench all the fierie dartes of the wicked,
येन च दुष्टात्मनोऽग्निबाणान् सर्व्वान् निर्व्वापयितुं शक्ष्यथ तादृशं सर्व्वाच्छादकं फलकं विश्वासं धारयत।
17 And take the helmet of saluation, and the sword of the Spirit, which is the worde of God.
शिरस्त्रं परित्राणम् आत्मनः खङ्गञ्चेश्वरस्य वाक्यं धारयत।
18 And pray alwayes with all maner prayer and supplication in the Spirit: and watch thereunto with all perseuerance and supplication for al Saints,
सर्व्वसमये सर्व्वयाचनेन सर्व्वप्रार्थनेन चात्मना प्रार्थनां कुरुध्वं तदर्थं दृढाकाङ्क्षया जाग्रतः सर्व्वेषां पवित्रलोकानां कृते सदा प्रार्थनां कुरुध्वं।
19 And for me, that vtterance may be giuen vnto me, that I may open my mouth boldly to publish the secret of the Gospel,
अहञ्च यस्य सुसंवादस्य शृङ्खलबद्धः प्रचारकदूतोऽस्मि तम् उपयुक्तेनोत्साहेन प्रचारयितुं यथा शक्नुयां
20 Whereof I am the ambassadour in bonds, that therein I may speake boldely, as I ought to speake.
तथा निर्भयेन स्वरेणोत्साहेन च सुसंवादस्य निगूढवाक्यप्रचाराय वक्तृता यत् मह्यं दीयते तदर्थं ममापि कृते प्रार्थनां कुरुध्वं।
21 But that ye may also know mine affaires, and what I doe, Tychicus my deare brother and faithfull minister in the Lord, shall shewe you of all things,
अपरं मम यावस्थास्ति यच्च मया क्रियते तत् सर्व्वं यद् युष्माभि र्ज्ञायते तदर्थं प्रभुना प्रियभ्राता विश्वास्यः परिचारकश्च तुखिको युष्मान् तत् ज्ञापयिष्यति।
22 Whom I haue sent vnto you for the same purpose, that ye might knowe mine affaires, and that he might comfort your hearts.
यूयं यद् अस्माकम् अवस्थां जानीथ युष्माकं मनांसि च यत् सान्त्वनां लभन्ते तदर्थमेवाहं युष्माकं सन्निधिं तं प्रेषितवान।
23 Peace be with the brethren, and loue with faith from God the Father, and from the Lord Iesus Christ.
अपरम् ईश्वरः प्रभु र्यीशुख्रीष्टश्च सर्व्वेभ्यो भ्रातृभ्यः शान्तिं विश्वाससहितं प्रेम च देयात्।
24 Grace be with all them which loue our Lord Iesus Christ, to their immortalitie, Amen. ‘Written from Rome vnto the Ephesians, and sent by Tychicus.’
ये केचित् प्रभौ यीशुख्रीष्टेऽक्षयं प्रेम कुर्व्वन्ति तान् प्रति प्रसादो भूयात्। तथास्तु।

< Ephesians 6 >