< Colossians 3 >
1 If yee then bee risen with Christ, seeke those thinges which are aboue, where Christ sitteth at the right hand of God.
yadi yuuya. m khrii. s.tena saarddham utthaapitaa abhavata tarhi yasmin sthaane khrii. s.ta ii"svarasya dak. si. napaar"sve upavi. s.ta aaste tasyorddhvasthaanasya vi. sayaan ce. s.tadhva. m|
2 Set your affections on things which are aboue, and not on things which are on the earth.
paarthivavi. saye. su na yatamaanaa uurddhvasthavi. saye. su yatadhva. m|
3 For ye are dead, and your life is hid with Christ in God.
yato yuuya. m m. rtavanto yu. smaaka. m jiivita nca khrii. s.tena saarddham ii"svare guptam asti|
4 When Christ which is our life, shall appeare, then shall ye also appeare with him in glory.
asmaaka. m jiivanasvaruupa. h khrii. s.to yadaa prakaa"si. syate tadaa tena saarddha. m yuuyamapi vibhavena prakaa"si. syadhve|
5 Mortifie therefore your members which are on the earth, fornication, vncleannes, the inordinate affection, euill concupiscence, and couetousnes which is idolatrie.
ato ve"syaagamanam a"sucikriyaa raaga. h kutsitaabhilaa. so devapuujaatulyo lobha"scaitaani rpaathavapuru. sasyaa"ngaani yu. smaabhi rnihanyantaa. m|
6 For the which things sake ye wrath of God commeth on the children of disobedience.
yata etebhya. h karmmabhya aaj naala"nghino lokaan pratii"svarasya krodho varttate|
7 Wherein ye also walked once, when ye liued in them.
puurvva. m yadaa yuuya. m taanyupaajiivata tadaa yuuyamapi taanyevaacarata;
8 But now put ye away euen all these things, wrath, anger, maliciousnes, cursed speaking, filthie speaking, out of your mouth.
kintvidaanii. m krodho ro. so jihi. msi. saa durmukhataa vadananirgatakadaalapa"scaitaani sarvvaa. ni duuriikurudhva. m|
9 Lie not one to another, seeing that yee haue put off the olde man with his workes,
yuuya. m paraspara. m m. r.saakathaa. m na vadata yato yuuya. m svakarmmasahita. m puraatanapuru. sa. m tyaktavanta. h
10 And haue put on the newe, which is renewed in knowledge after the image of him that created him,
svasra. s.tu. h pratimuurtyaa tattvaj naanaaya nuutaniik. rta. m naviinapuru. sa. m parihitavanta"sca|
11 Where is neither Grecian nor Iewe, circumcision nor vncircumcision, Barbarian, Scythian, bond, free: But Christ is all, and in all things.
tena ca yihuudibhinnajaatiiyayo"schinnatvagacchinnatvaco rmlecchaskuthiiyayo rdaasamuktayo"sca ko. api vi"se. so naasti kintu sarvve. su sarvva. h khrii. s.ta evaaste|
12 Now therfore as the elect of God holy and beloued, put on the bowels of mercies, kindnesse, humblenesse of minde, meekenesse, long suffering:
ataeva yuuyam ii"svarasya manobhila. sitaa. h pavitraa. h priyaa"sca lokaa iva snehayuktaam anukampaa. m hitai. sitaa. m namrataa. m titik. saa. m sahi. s.nutaa nca paridhaddhva. m|
13 Forbearing one another, and forgiuing one another, if any man haue a quarel to another: euen as Christ forgaue, euen so doe ye.
yuuyam ekaikasyaacara. na. m sahadhva. m yena ca yasya kimapyaparaadhyate tasya ta. m do. sa. m sa k. samataa. m, khrii. s.to yu. smaaka. m do. saan yadvad k. samitavaan yuuyamapi tadvat kurudhva. m|
14 And aboue all these thinges put on loue, which is the bond of perfectnes.
vi"se. sata. h siddhijanakena premabandhanena baddhaa bhavata|
15 And let the peace of God rule in your hearts, to the which ye are called in one body, and be ye thankfull.
yasyaa. h praaptaye yuuyam ekasmin "sariire samaahuutaa abhavata se"svariiyaa "saanti ryu. smaaka. m manaa. msyadhiti. s.thatu yuuya nca k. rtaj naa bhavata|
16 Let the worde of Christ dwell in you plenteously in all wisdome, teaching and admonishing your owne selues, in Psalmes, and hymnes, and spirituall songs, singing with a grace in your hearts to the Lord.
khrii. s.tasya vaakya. m sarvvavidhaj naanaaya sampuur. naruupe. na yu. smadantare nivamatu, yuuya nca giitai rgaanai. h paaramaarthikasa"nkiirttanai"sca parasparam aadi"sata prabodhayata ca, anug. rhiitatvaat prabhum uddi"sya svamanobhi rgaayata ca|
17 And whatsoeuer ye shall doe, in worde or deede, doe all in the Name of the Lord Iesus, giuing thankes to God euen the Father by him.
vaacaa karmma. naa vaa yad yat kuruta tat sarvva. m prabho ryii"so rnaamnaa kuruta tena pitaram ii"svara. m dhanya. m vadata ca|
18 Wiues, submit your selues vnto your husbands, as it is comely in the Lord.
he yo. sita. h, yuuya. m svaaminaa. m va"syaa bhavata yatastadeva prabhave rocate|
19 Husbands, loue your wiues, and be not bitter vnto them.
he svaamina. h, yuuya. m bhaaryyaasu priiyadhva. m taa. h prati paru. saalaapa. m maa kurudhva. m|
20 Children, obey your parents in all thing for that is well pleasing vnto the Lord.
he baalaa. h, yuuya. m sarvvavi. saye pitroraaj naagraahi. no bhavata yatastadeva prabho. h santo. sajanaka. m|
21 Fathers, prouoke not your children to anger, least they be discouraged.
he pitara. h, yu. smaaka. m santaanaa yat kaataraa na bhaveyustadartha. m taan prati maa ro. sayata|
22 Seruants, be obedient vnto them that are your masters according to the flesh, in all things, not with eye seruice as men pleasers, but in singlenes of heart, fearing God.
he daasaa. h, yuuya. m sarvvavi. saya aihikaprabhuunaam aaj naagraahi. no bhavata d. r.s. tigocariiyasevayaa maanavebhyo rocitu. m maa yatadhva. m kintu saralaanta. hkara. nai. h prabho rbhaatyaa kaaryya. m kurudhva. m|
23 And whatsoeuer ye doe, doe it heartily, as to the Lord, and not to men,
yacca kurudhve tat maanu. samanuddi"sya prabhum uddi"sya praphullamanasaa kurudhva. m,
24 Knowing that of the Lord ye shall receiue the reward of the inheritance: for ye serue the Lord Christ.
yato vaya. m prabhuta. h svargaadhikaararuupa. m phala. m lapsyaamaha iti yuuya. m jaaniitha yasmaad yuuya. m prabho. h khrii. s.tasya daasaa bhavatha|
25 But he that doeth wrong, shall receiue for the wrong that he hath done: and there is no respect of persons.
kintu ya. h ka"scid anucita. m karmma karoti sa tasyaanucitakarmma. na. h phala. m lapsyate tatra ko. api pak. sapaato na bhavi. syati|