< 2 Timothy 1 >
1 Paul an Apostle of Iesus Christ, by the will of God, according to the promise of life which is in Christ Iesus,
khrii. s.tena yii"sunaa yaa jiivanasya pratij naa taamadhii"svarasyecchayaa yii"so. h khrii. s.tasyaika. h prerita. h paulo. aha. m svakiiya. m priya. m dharmmaputra. m tiimathiya. m prati patra. m likhaami|
2 To Timotheus my beloued sonne: Grace, mercie and peace from God the Father, and from Iesus Christ our Lord.
taata ii"svaro. asmaaka. m prabhu ryii"sukhrii. s.ta"sca tvayi prasaada. m dayaa. m "saanti nca kriyaastaa. m|
3 I thanke God, whom I serue from mine elders with pure conscience, that without ceasing I haue remembrance of thee in my praiers night and day,
aham aa puurvvapuru. saat yam ii"svara. m pavitramanasaa seve ta. m dhanya. m vadana. m kathayaami, aham ahoraatra. m praarthanaasamaye tvaa. m nirantara. m smaraami|
4 Desiring to see thee, mindefull of thy teares, that I may be filled with ioy:
ya"sca vi"svaasa. h prathame loyiinaamikaayaa. m tava maataamahyaam uniikiinaamikaayaa. m maatari caati. s.that tavaantare. api ti. s.thatiiti manye
5 When I call to remembrance the vnfained faith that is in thee, which dwelt first in thy grandmother Lois, and in thy mother Eunice, and am assured that it dwelleth in thee also.
tava ta. m ni. skapa. ta. m vi"svaasa. m manasi kurvvan tavaa"srupaata. m smaran yathaanandena praphallo bhaveya. m tadartha. m tava dar"sanam aakaa"nk. se|
6 Wherefore, I put thee in remembrance that thou stirre vp the gift of God which is in thee, by the putting on of mine hands.
ato heto rmama hastaarpa. nena labdho ya ii"svarasya varastvayi vidyate tam ujjvaalayitu. m tvaa. m smaarayaami|
7 For God hath not giuen to vs the Spirite of feare, but of power, and of loue, and of a sound minde.
yata ii"svaro. asmabhya. m bhayajanakam aatmaanam adattvaa "saktipremasatarkataanaam aakaram aatmaana. m dattavaan|
8 Be not therefore ashamed of the testimonie of our Lord, neither of me his prisoner: but be partaker of the afflictions of the Gospel, according to the power of God,
ataevaasmaaka. m prabhumadhi tasya vandidaasa. m maamadhi ca pramaa. na. m daatu. m na trapasva kintvii"svariiya"saktyaa susa. mvaadasya k. rte du. hkhasya sahabhaagii bhava|
9 Who hath saued vs, and called vs with an holy calling, not according to our workes, but according to his owne purpose and grace, which was giuen to vs through Christ Iesus before the world was, (aiōnios )
so. asmaan paritraa. napaatraa. ni k. rtavaan pavitre. naahvaanenaahuutavaa. m"sca; asmatkarmmahetuneti nahi sviiyaniruupaa. nasya prasaadasya ca k. rte tat k. rtavaan| sa prasaada. h s. r.s. te. h puurvvakaale khrii. s.tena yii"sunaasmabhyam adaayi, (aiōnios )
10 But is nowe made manifest by that appearing of our Sauiour Iesus Christ, who hath abolished death, and hath brought life and immortalitie vnto light through the Gospel.
kintvadhunaasmaaka. m paritraatu ryii"so. h khrii. s.tasyaagamanena praakaa"sata| khrii. s.to m. rtyu. m paraajitavaan susa. mvaadena ca jiivanam amarataa nca prakaa"sitavaan|
11 Whereunto I am appointed a preacher, and Apostle, and a teacher of the Gentiles.
tasya gho. sayitaa duuta"scaanyajaatiiyaanaa. m "sik. saka"scaaha. m niyukto. asmi|
12 For the which cause I also suffer these things, but I am not ashamed: for I knowe whom I haue beleeued, and I am persuaded that he is able to keepe that which I haue committed to him against that day.
tasmaat kaara. naat mamaaya. m kle"so bhavati tena mama lajjaa na jaayate yato. aha. m yasmin vi"svasitavaan tamavagato. asmi mahaadina. m yaavat mamopanidhe rgopanasya "saktistasya vidyata iti ni"scita. m jaanaami|
13 Keepe the true paterne of the wholesome wordes, which thou hast heard of me in faith and loue which is in Christ Iesus.
hitadaayakaanaa. m vaakyaanaam aadar"saruupe. na matta. h "srutaa. h khrii. s.te yii"sau vi"svaasapremno. h kathaa dhaaraya|
14 That worthie thing, which was committed to thee, keepe through the holy Ghost, which dwelleth in vs.
aparam asmadantarvaasinaa pavitre. naatmanaa taamuttamaam upanidhi. m gopaya|
15 This thou knowest, that all they which are in Asia, be turned from me: of which sort are Phygellus and Hermogenes.
aa"siyaade"siiyaa. h sarvve maa. m tyaktavanta iti tva. m jaanaasi te. saa. m madhye phuugillo harmmagini"sca vidyete|
16 The Lord giue mercie vnto the house of Onesiphorus: for he oft refreshed me, and was not ashamed of my chaine,
prabhuranii. sipharasya parivaaraan prati k. rpaa. m vidadhaatu yata. h sa puna. h puna rmaam aapyaayitavaan
17 But when he was at Rome, he sought me out very diligently, and found me.
mama "s. r"nkhalena na trapitvaa romaanagare upasthitisamaye yatnena maa. m m. rgayitvaa mamodde"sa. m praaptavaan|
18 The Lord graunt vnto him, that he may finde mercie with the Lord at that day, and in how many things he hath ministred vnto me at Ephesus, thou knowest very well.
ato vicaaradine sa yathaa prabho. h k. rpaabhaajana. m bhavet taad. r"sa. m vara. m prabhustasmai deyaat| iphi. sanagare. api sa kati prakaarai rmaam upak. rtavaan tat tva. m samyag vetsi|